ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         2. Dukaniddesavaṇṇanā
     [891] Dukesu kodhaniddesādayo heṭṭhā vuttanayeneva veditabbā.
Heṭṭhā anāgatesu pana upanāhaniddesādīsu pubbakālaṃ kodhaṃ upanayhatīti
aparakālakodho upanāho nāma. Upanayhanākāro upanayhanā. Upanayhitassa
bhāvo upanayhitattaṃ. Aṭṭhapanāti paṭhamuppannassa anantaraṭṭhapanā mariyādaṭṭhapanā
vā. Ṭhapanāti pakatiṭhapanā. Saṇṭhapanāti sabbatobhāgena punappunaṃ āghātaṭṭhapanā.
Anusaṃsandanāti paṭhamuppannena kodhena saddhiṃ antaraṃ adassetvā ekībhāvakaraṇaṃ. 3-
Anuppabandhanāti purimena saddhiṃ pacchimassa ghaṭanā. Daḷhīkammanti thirakaraṇaṃ.
Ayaṃ vuccatīti ayaṃ upanaddhanalakkhaṇo veraṃ appaṭinissajjanaraso upanāhoti
vuccati, yena samannāgato puggalo veraṃ nissajjituṃ na sakkoti, "evaṃ nāma
maṃ esa vattuṃ ananucchaviko"ti aparāparaṃ anubandhati, ādittapūtialātaṃ viya
jalateva, dhoviyamānaṃ acchacammaṃ viya vasātelamakkhitapilotikā viya ca na parisujjhati.
@Footnote: 1 Ma. anavaññattibhāvapatthanāya     2 cha.Ma. uppajjanavitakko
@3 cha.Ma. ekībhāvakaraṇā

--------------------------------------------------------------------------------------------- page533.

[892] Makkhanabhāvavasena makkho, paraguṇamakkhanāya pavattentopi attano kārakaṃ 1- gūthapaharaṇakaṃ gūtho viya paṭhamataraṃ makkhetīti attho. Tato parā dve ākārabhāvaniddesā. Niṭṭhurabhāvo niṭṭhuriyaṃ, "taṃ nissāya ettakampi natthī"ti kheḷapātananti attho. Niṭṭhuriyakammanti niṭṭhuriyakaraṇaṃ. Gahaṭṭho vā hi gahaṭṭhaṃ bhikkhu vā bhikkhuṃ nissāya vasanto appamattakeneva kujjhitvā "taṃ nissāya ettakampi natthī"ti kheḷaṃ pātetvā pādena maddanto viya niṭṭhuriyaṃ nāma karoti, tassa taṃ kammaṃ niṭṭhuriyakammanti vuccati. Lakkhaṇādito panesa paraguṇamakkhanalakkhaṇo makkho, tesaṃ vināsanaraso, parena sukatānaṃ kiriyānaṃ avacchādanapaccupaṭṭhāno. Palāsatīti palāso, parassa guṇe dassetvā attano guṇehi samaṃ karotīti attho. Palāsassa āyanā palāsāyanā. palāso ca so attano jayāharaṇato āhāro cāti palāsāhāro. Vivādaṭṭhānanti vivādakāraṇaṃ. Yugaggāhoti samadhuraggahaṇaṃ. Appaṭinissaggoti attanā gahitassa appaṭinissajjanaṃ. Lakkhaṇādito panesa yugaggāhalakkhaṇo palāso, paraguṇehi attano guṇānaṃ samakaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno. Palāsī hi puggalo dutiyassa dhuraṃ na deti, samaṃ pasāretvā tiṭṭhati. Sākacchamaṇḍale aññena bhikkhunā bahūsu suttesu ca kāraṇesu ca ābhatesupi "tava ca mama ca vāde kinnāma nānākaraṇaṃ, nanu majjhe bhinnaṃ suvaṇṇaṃ viya ekasadisameva amhākaṃ vacanan"ti samaṃ pasāretvā 2- vadati. Issāmacchariyaniddesā vuttatthāeva. [894] Māyāniddese vācaṃ bhāsatīti jānaṃyeva "paṇṇattiṃ vītikkamantā bhikkhū bhāriyaṃ karonti, amhākaṃ pana vītikkamaṭṭhānaṃ nāma natthī"ti upasanto @Footnote: 1 cha.Ma. kāraṇaṃ 2 cha.Ma. "samaṃ pasāretvā"ti pāṭho na dissati

--------------------------------------------------------------------------------------------- page534.

Viya bhāsati. Kāyena parakkamatīti "mayā kataṃ idaṃ pāpakammaṃ mā keci jāniṃsū"ti kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanamāyā viyāti māyā. Māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato aticca āsaranti etāya sattāti accāsaRā. Kāyavācākiriyā hi aññathā dassanato vañcetīti vañcanā. Etāya sattā nikarontīti nikati, micchā karontīti attho. "nāhaṃ evaṃ karomī"ti pāpānaṃ vikkhipanato vikiraṇā. "nāhaṃ evaṃ karomī"ti parivajjanato pariharaṇā. Kāyādīhi saṃvaraṇato gūhanā. Sabbatobhāgena gūhanā parigūhanā. Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ chādetīti chādanā. Sabbatobhāgena chādanā paṭicchādanā. Na uttānaṃ katvā dassetīti anuttānīkammaṃ. Na pākaṭaṃ katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā vocchādanā. Katapaṭicchādanavasena punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti ayaṃ katapaṭicchādanalakkhaṇā māyā nāma vuccati, yāya samannāgato puggalo bhasmāpaṭicchanno viya aṅgāro udakapaṭicchanno viya khāṇu pilotikāpaliveṭhitaṃ ca satthaṃ hoti. Sātheyyaniddese sathoti asantaguṇaparidīpanato na sammā bhāsitā. Sabbatobhāgena satho parisatho. Yaṃ tatthāti yaṃ tasmiṃ puggale. Sathanti asantaguṇadīpanaṃ kerāṭiyaṃ. Sathatāti sathākāro. Kakkhaḷatāti padumanāḷissa viya aparāmasanakkhamo kharapharusabhāvo. Kakkhaḷiyantipi tasseva vevacanaṃ. Parikkhattatā pārikkhattiyanti padadvayena nikhaṇitvā ṭhapitaṃ viya daḷhakerāṭiyaṃ vuttaṃ. Idaṃ vuccatīti idaṃ attano avijjamānaguṇappakāsanalakkhaṇaṃ sātheyyaṃ nāma vuccati, yena samannāgatassa puggalassa kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā. Vāmena sūkaro hoti dakkhiṇena ajāmigo sarena nelako hoti visāṇena jaraggavoti evaṃ vuttayakkhasūkarasadiso hoti. Avijjādiniddesā vuttatthāeva.

--------------------------------------------------------------------------------------------- page535.

[902] Anajjavanidadese anajjavoti anujutākāro. Anajjavabhāvo anajjavatā. Jimhatāti candavaṅkatā. Vaṅkatāti gomuttavaṅkatā. Kuṭilatāti naṅgalakoṭivaṅkatā. Sabbehipi imehi padehi kāyavacīcittavaṅkatāva kathitā. Amaddavaniddese na mudubhāvo amudutā. Amaddavākāro amaddavatā. Kakkhaḷabhāvo kakkhaḷiyaṃ. Maddavakarassa sinehassa abhāvato pharusabhāvo phārusiyaṃ. Anīcavuttitāya ujukameva ṭhitacittabhāvo ujucittatā. Puna amudutāgahaṇaṃ tassā visesanatthaṃ "amudutāsaṅkhātā ujucittatā, na ajjavasaṅkhātā ujucittatā"ti. [903] Akkhantiniddesādayo khantiniddesādipaṭipakkhato veditabbā. [908] Saññojananiddese ajjhattanti kāmabhavo. Bahiddhāti rūpārūpabhavo. Kiñcāpi hi sattā kāmabhave appaṃ kālaṃ vasanti kappassa catutthameva koṭṭhāsaṃ, itaresu tīsu koṭṭhāsesu kāmabhavo suñño hoti tuccho, rūpārūpabhave bahukālaṃ vasanti, tathāpi tesaṃ yasmā kāmabhave cutipaṭisandhiyo bahukā honti, appā rūpārūpabhavesu. Yattha ca cutipaṭisandhiyo bahukā, tattha ālayopi patthanāpi abhilāsopi bahu hoti. Yattha appā, tattha apPo. Tasmā kāmabhavo ajjhattaṃ nāma jāto. Rūpārūpabhavā bahiddhā nāma. Iti ajjhattasaṅkhāte kāmabhave bandhanaṃ ajjhattasaññojanaṃ nāma, bahiddhāsaṅkhātesu rūpārūpabhavesu bandhanaṃ bahiddhāsaññojanaṃ nāma. Tattha ekekaṃ pañcapañcavidhaṃ hoti. Tena vuttaṃ "pañcorambhāgiyāni pañcuddhambhāgiyānī"ti. Tatrāyaṃ vacanattho:- oraṃ vuccati kāmadhātu, tattha upapattinipphādanato taṃ oraṃ bhajantīti orambhāgiyāni. Uddhaṃ vuccati rūpārūpadhātu, tattha upapattinipphādanato taṃ uddhaṃ bhajantīti uddhambhāgiyānīti. Dukaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 54 page 532-535. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12520&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12520&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=908              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12174              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=9768              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=9768              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]