ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         2. Dukaniddesavaṇṇanā
     [891] Dukesu kodhaniddesādayo heṭṭhā vuttanayeneva veditabbā.
Heṭṭhā anāgatesu pana upanāhaniddesādīsu pubbakālaṃ kodhaṃ upanayhatīti
aparakālakodho upanāho nāma. Upanayhanākāro upanayhanā. Upanayhitassa
bhāvo upanayhitattaṃ. Aṭṭhapanāti paṭhamuppannassa anantaraṭṭhapanā mariyādaṭṭhapanā
vā. Ṭhapanāti pakatiṭhapanā. Saṇṭhapanāti sabbatobhāgena punappunaṃ āghātaṭṭhapanā.
Anusaṃsandanāti paṭhamuppannena kodhena saddhiṃ antaraṃ adassetvā ekībhāvakaraṇaṃ. 3-
Anuppabandhanāti purimena saddhiṃ pacchimassa ghaṭanā. Daḷhīkammanti thirakaraṇaṃ.
Ayaṃ vuccatīti ayaṃ upanaddhanalakkhaṇo veraṃ appaṭinissajjanaraso upanāhoti
vuccati, yena samannāgato puggalo veraṃ nissajjituṃ na sakkoti, "evaṃ nāma
maṃ esa vattuṃ ananucchaviko"ti aparāparaṃ anubandhati, ādittapūtialātaṃ viya
jalateva, dhoviyamānaṃ acchacammaṃ viya vasātelamakkhitapilotikā viya ca na parisujjhati.
@Footnote: 1 Ma. anavaññattibhāvapatthanāya     2 cha.Ma. uppajjanavitakko
@3 cha.Ma. ekībhāvakaraṇā
     [892] Makkhanabhāvavasena makkho, paraguṇamakkhanāya pavattentopi attano
kārakaṃ 1- gūthapaharaṇakaṃ gūtho viya paṭhamataraṃ makkhetīti attho. Tato parā dve
ākārabhāvaniddesā. Niṭṭhurabhāvo niṭṭhuriyaṃ, "taṃ nissāya ettakampi natthī"ti
kheḷapātananti attho. Niṭṭhuriyakammanti niṭṭhuriyakaraṇaṃ. Gahaṭṭho vā hi gahaṭṭhaṃ
bhikkhu vā bhikkhuṃ nissāya vasanto appamattakeneva kujjhitvā "taṃ nissāya
ettakampi natthī"ti kheḷaṃ pātetvā pādena maddanto viya niṭṭhuriyaṃ nāma
karoti, tassa taṃ kammaṃ niṭṭhuriyakammanti vuccati. Lakkhaṇādito panesa
paraguṇamakkhanalakkhaṇo makkho, tesaṃ vināsanaraso, parena sukatānaṃ kiriyānaṃ
avacchādanapaccupaṭṭhāno.
     Palāsatīti palāso, parassa guṇe dassetvā attano guṇehi samaṃ karotīti
attho. Palāsassa āyanā palāsāyanā.  palāso ca so attano jayāharaṇato
āhāro cāti palāsāhāro. Vivādaṭṭhānanti vivādakāraṇaṃ. Yugaggāhoti samadhuraggahaṇaṃ.
Appaṭinissaggoti attanā gahitassa appaṭinissajjanaṃ. Lakkhaṇādito panesa
yugaggāhalakkhaṇo palāso, paraguṇehi attano  guṇānaṃ samakaraṇaraso, paresaṃ
guṇappamāṇena upaṭṭhānapaccupaṭṭhāno. Palāsī hi puggalo dutiyassa dhuraṃ na
deti, samaṃ pasāretvā tiṭṭhati. Sākacchamaṇḍale aññena bhikkhunā bahūsu suttesu
ca kāraṇesu ca ābhatesupi "tava ca mama ca vāde kinnāma nānākaraṇaṃ, nanu
majjhe bhinnaṃ suvaṇṇaṃ viya ekasadisameva amhākaṃ vacanan"ti samaṃ pasāretvā 2-
vadati. Issāmacchariyaniddesā vuttatthāeva.
     [894] Māyāniddese vācaṃ bhāsatīti jānaṃyeva "paṇṇattiṃ vītikkamantā
bhikkhū bhāriyaṃ karonti, amhākaṃ pana vītikkamaṭṭhānaṃ nāma natthī"ti upasanto
@Footnote: 1 cha.Ma. kāraṇaṃ       2 cha.Ma. "samaṃ pasāretvā"ti pāṭho na dissati
Viya bhāsati. Kāyena parakkamatīti "mayā kataṃ idaṃ pāpakammaṃ mā keci jāniṃsū"ti
kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanamāyā viyāti māyā.
Māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato aticca āsaranti
etāya sattāti accāsaRā. Kāyavācākiriyā hi aññathā dassanato vañcetīti
vañcanā. Etāya sattā nikarontīti nikati, micchā karontīti attho. "nāhaṃ
evaṃ karomī"ti pāpānaṃ vikkhipanato vikiraṇā. "nāhaṃ evaṃ karomī"ti parivajjanato
pariharaṇā. Kāyādīhi saṃvaraṇato gūhanā. Sabbatobhāgena gūhanā parigūhanā.
Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ chādetīti chādanā. Sabbatobhāgena
chādanā paṭicchādanā. Na uttānaṃ katvā dassetīti anuttānīkammaṃ. Na pākaṭaṃ
katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā vocchādanā. Katapaṭicchādanavasena
punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti ayaṃ katapaṭicchādanalakkhaṇā
māyā nāma vuccati, yāya samannāgato puggalo bhasmāpaṭicchanno viya aṅgāro
udakapaṭicchanno viya khāṇu pilotikāpaliveṭhitaṃ ca satthaṃ hoti.
     Sātheyyaniddese sathoti asantaguṇaparidīpanato na sammā bhāsitā. Sabbatobhāgena satho
parisatho. Yaṃ tatthāti yaṃ tasmiṃ puggale. Sathanti asantaguṇadīpanaṃ kerāṭiyaṃ. Sathatāti
sathākāro. Kakkhaḷatāti padumanāḷissa viya aparāmasanakkhamo kharapharusabhāvo. Kakkhaḷiyantipi
  tasseva vevacanaṃ. Parikkhattatā pārikkhattiyanti padadvayena nikhaṇitvā ṭhapitaṃ viya
daḷhakerāṭiyaṃ vuttaṃ. Idaṃ vuccatīti idaṃ attano avijjamānaguṇappakāsanalakkhaṇaṃ
sātheyyaṃ nāma vuccati, yena samannāgatassa puggalassa kucchiṃ  vā piṭṭhiṃ vā
jānituṃ na sakkā.
             Vāmena sūkaro hoti   dakkhiṇena ajāmigo
             sarena nelako hoti   visāṇena jaraggavoti
evaṃ vuttayakkhasūkarasadiso hoti. Avijjādiniddesā vuttatthāeva.
     [902] Anajjavanidadese anajjavoti anujutākāro. Anajjavabhāvo
anajjavatā. Jimhatāti candavaṅkatā. Vaṅkatāti gomuttavaṅkatā. Kuṭilatāti
naṅgalakoṭivaṅkatā. Sabbehipi imehi padehi kāyavacīcittavaṅkatāva kathitā.
     Amaddavaniddese na mudubhāvo amudutā. Amaddavākāro amaddavatā.
Kakkhaḷabhāvo kakkhaḷiyaṃ. Maddavakarassa sinehassa abhāvato pharusabhāvo phārusiyaṃ.
Anīcavuttitāya ujukameva ṭhitacittabhāvo ujucittatā. Puna amudutāgahaṇaṃ tassā
visesanatthaṃ "amudutāsaṅkhātā ujucittatā, na ajjavasaṅkhātā ujucittatā"ti.
     [903] Akkhantiniddesādayo khantiniddesādipaṭipakkhato veditabbā.
     [908] Saññojananiddese ajjhattanti kāmabhavo. Bahiddhāti rūpārūpabhavo.
Kiñcāpi hi sattā kāmabhave appaṃ kālaṃ vasanti kappassa catutthameva koṭṭhāsaṃ,
itaresu tīsu koṭṭhāsesu kāmabhavo suñño hoti tuccho, rūpārūpabhave bahukālaṃ
vasanti, tathāpi tesaṃ yasmā kāmabhave cutipaṭisandhiyo bahukā honti, appā
rūpārūpabhavesu. Yattha ca cutipaṭisandhiyo bahukā, tattha ālayopi patthanāpi
abhilāsopi bahu hoti. Yattha appā, tattha apPo. Tasmā kāmabhavo ajjhattaṃ
nāma jāto. Rūpārūpabhavā bahiddhā nāma. Iti ajjhattasaṅkhāte kāmabhave
bandhanaṃ ajjhattasaññojanaṃ nāma, bahiddhāsaṅkhātesu rūpārūpabhavesu bandhanaṃ
bahiddhāsaññojanaṃ nāma. Tattha ekekaṃ pañcapañcavidhaṃ hoti. Tena vuttaṃ
"pañcorambhāgiyāni pañcuddhambhāgiyānī"ti. Tatrāyaṃ vacanattho:- oraṃ vuccati
kāmadhātu, tattha upapattinipphādanato taṃ oraṃ  bhajantīti orambhāgiyāni. Uddhaṃ
vuccati rūpārūpadhātu, tattha upapattinipphādanato taṃ uddhaṃ bhajantīti
uddhambhāgiyānīti.
                       Dukaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 54 page 532-535. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12520              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12520              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=908              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12174              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=9768              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=9768              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]