ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        1. Ekakaniddesavaṇṇanā
     [843-4] Idāni yathānikkhittāya mātikāya tattha katamo jātimadotiādinā
nayena āraddhe niddesavāre jātiṃ paṭiccāti jātiṃ nissāya. Ettha ca atthipaṭiccaṃ
nāma kathitaṃ, tasmā jātiyā satīti ayamettha attho. Gottaṃ paṭiccātiādīsupi
eseva nayo. Madanavasena mado. Majjanākāro majjanā. Majjitabhāvo majjitattaṃ.
Māno maññanātiādīni heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ 1- vuttatthāneva. Ayaṃ vuccatīti
ayaṃ evaṃ jātiyā sati taṃ jātiṃ nissāya uppanno majjanākārappatto māno
jātimadoti vuccati. Svāyaṃ khattiyādīnaṃ catunnampi vaṇṇānaṃ uppajjati.
Jātisampanno hi khattiyo "mādiso añño natthi, avasesā antarā uṭṭhāya khattiyā
@Footnote: 1 saṅgaṇī.A. 1/1121/430
Jātā, ahaṃ pana vaṃsāgatakhattiyo"ti mānaṃ karoti. Brāhmaṇādīsupi eseva nayo.
Gottamadaniddesādīsupi imināva nayena 1- attho veditabbo. Khattiyopi hi "ahaṃ
koṇḍaññagotto, ahaṃ ādiccagotto"ti mānaṃ karoti. Brāhmaṇopi "ahaṃ
kassapagotto, ahaṃ bhāradvājagotto"ti mānaṃ karoti. Vessopi suddopi attano
attano kulagottaṃ nissāya mānaṃ karoti. Aṭṭhārasāpi seṇiyo "ekissā
seṇiyā asambhinnāya 2- jātamhā"ti mānaṃ karontiyeva.
     Ārogyamadādīsu "ahaṃ arogo, avasesā rogabahulā, gadduhanamattampi
mayhaṃ byādhi nāma natthī"ti majjanavasena uppanno māno ārogyamado nāma.
     "ahaṃ taruṇo, avasesasattānaṃ attabhāvo papāte ṭhitarukkhasadiso, ahaṃ pana
paṭhamavaye ṭhito"ti majjanavasena uppanno māno yobbanamado nāma.
     "ahaṃ ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi. Sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ
jīvissāmī"ti majjanavasena uppanno māno jīvitamado nāma.
     "ahaṃ lābhī, avasesā sattā appalābhā, mayhaṃ pana lābhassa pamāṇaṃ
natthī"ti majjanavasena uppanno māno lābhamado nāma.
     "avasesā sattā yaṃ vā taṃ vā labhanti, ahaṃ pana sukataṃ paṇītaṃ
cīvarādipaccayaṃ labhāmī"ti majjanavasena uppanno māno sakkāramado nāma.
     "avasesabhikkhūnaṃ pādapiṭṭhiyaṃ akkamitvā gacchantā manussā ayaṃ samaṇotipi
na vandanti, maṃ pana disvāva vandanti, pāsāṇacchattaṃ viya garuṃ katvā
aggikkhandhaṃ viya ca durāsadaṃ katvā maññantī"ti majjanavasena uppanno māno
garukāramado nāma.
     "uppanno pañho mayhameva mukhena chijjati, bhikkhācāraṃ gacchantāpi
mameva purato katvā parivāretvā gacchantī"ti majjanavasena uppanno māno
purekkhāramado nāma.
@Footnote: 1 cha.Ma. imināvupāyena          2 cha.Ma. ayaṃ pāṭho na dissati
     Āgārikassa tāva mahāparivārassa "purisasatampi purisasahassampi maṃ
parivāretī"ti, anāgārikassa pana "samaṇasatampi samaṇasahassampi maṃ parivāreti, sesā
appaparivārā, ahaṃ mahāparivāro ceva suciparivāro cā"ti majjanavasena uppanno
māno parivāramado nāma.
     Bhogo pana kiñcāpi lābhaggahaṇeneva gahito hoti, imasmiṃ pana ṭhāne
nikkheparāsi nāma gahito, tasmā "avasesā sattā attano paribhogamattampi na
labhanti, mayhaṃ pana nidhānagatasseva dhanassa pamāṇaṃ natthī"ti majjanavasena
uppanno māno bhogamado nāma.
     Vaṇṇaṃ paṭiccāti sarīravaṇṇampi guṇavaṇṇampi paṭicca. "avasesā sattā
dubbaṇṇā durūpā, ahaṃ pana abhirūpo pāsādiko. Avasesā sattā nigguṇā
patthaṭaakittino, mayhaṃ pana kittisaddo devamanussesu pākaṭo itipi thero
bahussuto, itipi sīlavā, itipi dhutaguṇayutto"ti majjanavasena uppanno māno
vaṇṇamado nāma.
     "avasesā sattā appassutā, ahaṃ pana bahussuto"ti majjanavasena
uppanno māno sutamado nāma.
     "avasesā sattā appaṭibhāṇā, mayhaṃ pana paṭibhāṇassa pamāṇaṃ natthī"ti
majjanavasena uppanno māno paṭibhāṇamado nāma.
     "ahaṃ rattaññū asukaṃ buddhavaṃsaṃ rājavaṃsaṃ janapadavaṃsaṃ gāmavaṃsaṃ rattindivaparicchedaṃ
nakkhattamuhuttayogaṃ jānāmī"ti majjanavasena uppanno māno rattaññumado nāma.
     "avasesā bhikkhū antarā piṇḍapātikā jātā, ahaṃ pana jātipiṇḍapātiko"ti
majjanavasena uppanno māno piṇḍapātikamado nāma.
     "avasesā sattā uññātā avaññātā, ahaṃ pana anuññāto anavaññāto"ti
majjanavasena uppanno māno anavaññātamado nāma.
     "avasesānaṃ iriyāpatho apāsādiko, mayhaṃ pana pāsādiko"ti majjanavasena
uppanno māno iriyāpathamado nāma.
     "avasesā sattā chinnapakkhakākasadisā, ahaṃ pana mahiddhiko mahānubhāvo"ti
vā "ahaṃ yaṃ yaṃ karomi, taṃ taṃ ijjhatī"ti vā majjanavasena uppanno māno
iddhimado nāma.
     Heṭṭhā parivāraggahaṇena yaso gahitova hoti. Imasmiṃ pana ṭhāne
upaṭṭhākamado nāma gahito, so āgārikenapi anāgārikenapi dīpetabbo.
Āgāriko hi ekacco aṭṭhārasasu seṇīsu ekissā jeṭṭhako hoti, tassa
"avasese purise ahaṃ paṭṭhapemi, ahaṃ vicāremī"ti, anāgārikopi ekacco katthaci
jeṭṭhako hoti, tassa "avasesā bhikkhū mayhaṃ ovāde vattanti, ahaṃ jeṭṭhako"ti
majjanavasena uppanno māno yasamado nāma.
     "avasesā sattā dussīlā, ahaṃ pana sīlavā"ti majjanavasena uppanno
māno sīlamado nāma. "avasesasattānaṃ kukkuṭassa udakapānamattepi kāle
cittekaggatā natthi, ahaṃ pana upacārappanājhānānaṃ 1- lābhī"ti majjanavasena
uppanno māno jhānamado nāma.
     "avasesā sattā nissippā, ahaṃ pana sippavā"ti majjanavasena uppanno
māno sippamado nāma. "avasesā sattā rassā, ahaṃ pana dīgho"ti majjanavasena
uppanno māno ārohamado nāma. "avasesā sattā rassā vā honti dīghā
vā, ahaṃ nigrodhaparimaṇḍalo"ti majjanavasena uppanno māno pariṇāhamado
nāma. "avasesānaṃ sattānaṃ sarīrasaṇṭhānaṃ virūpaṃ bībhacchaṃ, mayhaṃ pana manāpaṃ
pāsādikan"ti majjanavasena uppanno māno saṇṭhānamado nāma. "avasesānaṃ
@Footnote: 1 cha.Ma. upacārappanānaṃ
Sattānaṃ sarīre bahū dosā, mayhaṃ pana sarīre kesaggamattampi vajjaṃ natthī"ti
majjanavasena uppanno māno pāripūrimado nāma.
     [845] Iminā ettakena ṭhānena savatthukaṃ mānaṃ kathetvā idāni
avatthukaṃ nibbattitamānameva dassento tattha katamo madotiādimāha. Taṃ
uttānatthameva.
     [846] Pamādaniddese cittassa vossaggoti imesu ettakesu ṭhānesu satiyā
aniggaṇhitvā cittassa vossajjanaṃ, sativirahoti attho. Vossaggānuppadānanti
vossaggassa anuppadānaṃ, punappunaṃ vissajjananti attho. Asakkaccakiriyatāti
etesaṃ dānādīnaṃ kusaladhammānaṃ bhāvanāya puggalassa vā deyyadhammassa vā
asakkaccakaraṇavasena asakkaccakiriyā. Satatabhāvo sātaccaṃ, na satatabhāvo asātaccaṃ,
na sātaccakiriyatā asātaccakiriyatā. Na aṭṭhitakaraṇaṃ anaṭṭhitakiriyatā. Yathā nāma
kakaṇṭako thokaṃ gantvā thokaṃ tiṭṭhati, na nirantaraṃ gacchati, evameva yo puggalo
ekadivasaṃ dānaṃ vā datvā pūjaṃ vā katvā dhammaṃ vā sutvā samaṇadhammaṃ vā pana 1-
katvā puna cirassaṃ karoti, na nirantaraṃ pavatteti, tassa sā kiriyā anaṭṭhitakiriyatāti
vuccati. Olīnavuttitāti nirantaraṃ karaṇasaṅkhātassa vipphārasseva abhāvena
olīnavuttitā. 2- Nikkhittachandatāti kusalakiriyāya viriyachandassa nikkhittabhāvo.
Nikkhittadhuratāti viriyadhurassa oropanaṃ, osakkitamānasatāti attho. Anadhiṭṭhānanti
kusalakaraṇe patiṭṭhābhāvo. Ananuyogoti ananuyuñjanaṃ. Pamādoti pamajjanaṃ. Yo
evarūpo pamādoti idaṃ atthapariyāyassa byañjanapariyāyassa ca pariyantābhāvato
ākāradassanaṃ, idaṃ vuttaṃ hoti:- yvāyaṃ ādito paṭṭhāya dassito pamādo, yo
aññopi evamākāro evaṃjātiko pamādo pamajjanākāravasena pamajjanā
pamajjitabhāvavasena pamajjitattanti saṅkhyaṃ gato, ayaṃ vuccati pamādoti. Lakkhaṇato
panesa pañcasu kāmaguṇesu sativossaggalakkhaṇo, tattheva satiyā vissaṭṭhākāroti
veditabbo.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati        2 cha.Ma. līnavuttitā
     [847] Thambhaniddese thaddhaṭṭhena thambho. Khaliyā thaddhasāṭakassa 1- viya
cittassa thaddhatā ettha kathitā. Thambhanākāro thambhanā, thambhitassa bhāvo thambhitattaṃ.
Kakkhaḷassa puggalassa bhāvo kakkhaḷiyaṃ. Pharusassa puggalassa bhāvo phārusiyaṃ.
Abhivādanādisāmīcirahānaṃ tassā sāmīciyā akaraṇavasena ujumeva ṭhapitacittabhāvo
ujucittatā. Thaddhassa amuduno bhāvo amudutā. Ayaṃ vuccatīti ayaṃ thambho nāma
vuccati, yena samannāgato puggalo gilitanaṅgalasīso viya ajagaro, vātabharitā
viya bhastā cetiyaṃ vā vuḍḍhatare vā disvā onamituṃ na sakkoti, pariyanteneva
carati. Svāyaṃ cittassa uddhumātabhāvalakkhaṇoti veditabbo.
     [848] Sārambhaniddese sārambhanavasena sārambho. Paṭippharitvā sārambho
paṭisārambho. Sārambhanākāro sārambhanā. Paṭippharitvā sārambhanā paṭisārambhanā.
Paṭisārambhitassa bhāvo paṭisārambhitattaṃ. Ayaṃ vuccatīti ayaṃ sārambho nāma vuccati.
Svāyaṃ lakkhaṇato karaṇuttariyalakkhaṇoti vuccati, yena samannāgato puggalo taṃ
diguṇaṃ taṃ diguṇaṃ karoti. Āgāriko samāno ekenekasmiṃ gharavatthusmiṃ sajjite
aparo dve vatthūni sajjeti, aparo cattāri. Aparo aṭṭha, aparo soḷasa.
Anāgāriko samāno ekenekasmiṃ nikāye gahite "nāhaṃ etassa heṭṭhā
bhavissāmī"ti aparo dve gaṇhāti, aparo tayo, aparo cattāro, aparo pañca.
Sārambhavasena hi taṃ 2- gaṇhituṃ na vaṭṭati. Akusalapakkho esa nirayagāmimaggo.
Kusalapakkhavasena pana ekasmiṃ ekaṃ salākabhattaṃ dente dve dātuṃ, dve dente
cattāri dātuṃ vaṭṭati. Bhikkhunāpi parena ekasmiṃ nikāye gahite dve nikāye
gahetvā sajjhāyantassa me phāsu hotīti vivaṭṭapakkhe ṭhatvā taduttariṃ gaṇhituṃ
vaṭṭati.
@Footnote: 1 Ma. baddhasāṭakassa      2 cha.Ma. ayaṃ pāṭho na dissati
     [849] Atricchatāniddese yathā ariyavaṃsasutte 1- lāmakalāmakaṭṭho
itarītaraṭṭho, evaṃ aggahetvā cīvarādīsu yaṃ yaṃ laddhaṃ hoti, tena tena asantuṭṭhassa,
gihino vā pana rūpasaddagandharasaphoṭṭhabbesu yaṃ yaṃ laddhaṃ hoti, tena tena
asantuṭṭhassa. Bhiyyokamyatāti visesakāmatā. Icchanakavasena icchā. Icchāva
icchāgatā icchanākāro vā. Attano lābhaṃ aticca icchanabhāvo aticchatā.
Rāgotiādīni heṭṭhā vuttatthāneva. Ayaṃ vuccatīti ayaṃ aticchatā nāma vuccati.
Atricchatātipi etassāeva nāmaṃ. Lakkhaṇato pana sakalābhe asantuṭṭhi paralābhe
ca patthanā etaṃ atricchatālakkhaṇaṃ. Atricchapuggalassa hi attanā laddhaṃ
paṇītampi lāmakaṃ viya khāyati, parena laddhaṃ lāmakampi paṇītaṃ viya khāyati,
ekabhājane pakkayāgu vā bhattaṃ vā pūvo vā attano patte pakkhitto
lāmako viya, parassa patte paṇīto viya khāyati. Ayaṃ pana atricchatā
pabbajitānampi hoti gihīnampi tiracchānagatānampi.
     Tatrimāni vatthūni:- eko kira kuṭumbiko tiṃsa bhikkhuniyo nimantetvā
sapūvaṃ bhattaṃ adāsi. Saṃghattherī sabbabhikkhunīnaṃ patte pūvaṃ parivattāpetvā
pacchā attanā laddhameva akhādi. Bārāṇasirājāpi "aṅgārapakkamaṃsaṃ khādissāmī"ti
deviṃ ādāya araññaṃ paviṭṭho ekaṃ kinnariṃ disvā deviṃ pahāya tassā
anupadaṃ gato. Devī nivattitvā assamapadaṃ gantvā kasiṇaparikammaṃ katvā aṭṭha
samāpattiyo pañca ca abhiññāyo patvā nisinnā rājānaṃ āgacchantaṃ disvā
ākāse uppatitvā agamāsi. Rukkhe adhivatthā devatā imaṃ gāthamāha:-
         "atricchā 2- atilobhena      atilobhamadena ca
          evaṃ hāyati atthamhā        ahaṃva asitābhuyā"ti. 3-
     Yathā candakinnariṃ patthayanto asitābhuyā rājadhītāya hīno parihīno,
evaṃ atricchaṃ atilobhena attānaṃ 4- hāyati jīyatīti devatā raññā saddhiṃ
keḷimakāsi.
@Footnote: 1 aṅ.catukka. 21/28/32             2 cha.Ma. atricchaṃ
@3 khu.jā. 27/318/90 (syā)         4 cha. atthamhā
     Kassapabuddhakālepi mittavinduko nāma seṭṭhiputto assaddho appasanno,
mātarā "tāta ajja uposathiko hutvā vihāre sabbarattiṃ dhammassavanaṃ suṇa,
sahassaṃ te dassāmī"ti vutto 1- dhanalobhena uposathaṅgāni samādāya vihāraṃ
gantvā "idaṃ ṭhānaṃ akutobhayan"ti sallakkhetvā dhammāsanassa heṭṭhā nipanno
sabbarattiṃ niddāyitvā gharaṃ agamāsi. Mātā pātova yāguṃ pacitvā upanāmesi.
So sahassaṃ gahetvāva yāguṃ pivi. Athassa etadahosi "dhanaṃ saṃharissāmī"ti.
So nāvāya samuddaṃ pakkhanditukāmo ahosi. Atha naṃ mātā "tāta imasmiṃ
kule cattāḷīsakoṭidhanaṃ atthi, alaṃ gamanenā"ti nivāresi. So tassā vacanaṃ
anādiyitvā gacchatieva. Sā purato aṭṭhāsi. Atha naṃ kujjhitvā "ayaṃ mayhaṃ
purato tiṭṭhatī"ti pādena paharitvā pāteti, 2- taṃ mātaraṃ antaraṃ katvā
agamāsi. Mātā uṭṭhahitvā "mādisāya mātari evarūpaṃ kammaṃ katvā gatassa me
gataṭṭhāne sukhaṃ bhavissatī"ti 3- evaṃ saññaṃ mā akāsi 3- tvaṃ puttāti āha.
Tassa nāvaṃ abhiruyha gacchato sattame divase nāvā aṭṭhāsi. Atha te manussā
"addhā ettha pāpapuriso atthi, salākaṃ dethā"ti salākā dīyamānā tasseva
tikkhattuṃ pāpuṇi. Te tassa uḷumpaṃ datvā taṃ samudde pakkhipiṃsu. So ekaṃ dīpaṃ
gantvā vimānapetīhi saddhiṃ sampattiṃ anubhavanto tāhi "purato mā agamāsī"ti
vuccamānopi tandiguṇaṃ sampattiṃ passanto anupubbena khuracakkadharaṃ ekaṃ purisaṃ
addasa. Tassa taṃ cakkaṃ padumapupphaṃ viya khāyati. 4- So taṃ āha "ambho idaṃ
tayā pilandhaṃ padumaṃ mayhaṃ dehī"ti. Nayidaṃ sāmi padumaṃ, khuracakkaṃ etanti.
So "vañcesi maṃ tvaṃ, kiṃ mayā padumaṃ na diṭṭhapubban"ti vatvā "tvaṃ hi
lohitacandanaṃ vilimpitvā pilandhanapadumapupphaṃ mayhaṃ na dātukāmosī"ti āha.
So cintesi "ayampi mayā katasadisaṃ kammaṃ katvā tassa phalaṃ anubhavitukāmo"ti.
Atha naṃ "handa repī"ti vatvā tassa matthake cakkaṃ pakkhipitvā palāyi.
Etamatthaṃ viditvā satthā imaṃ gāthamāha:-
@Footnote: 1 cha.Ma. vutte        2 cha.Ma. patitaṃ
@3-3 cha.Ma. evaṃsaññī nāma           4 cha.Ma. upaṭṭhāsi
         "catubbhi aṭṭhajjhagamā         aṭṭhābhipi ca soḷasa
          soḷasābhi ca battiṃsa         atricchaṃ cakkamāsado
          icchāhatassa posassa        cakkaṃ bhamati matthake"ti. 1-
     Aññataropi atriccho amacco sakavisayaṃ atikkamitvā paravisayaṃ pāvisi.
Tattha pothito palāyitvā ekassa tāpasassa vasanaṭṭhānaṃ pavisitvā uposathaṅgāni
adhiṭṭhāya nipajji. So tāpasena "kinte katan"ti pucchito imā gāthā
abhāsi 2-:-
                   "sakaṃ niketaṃ atiheḷayāno
                    atricchatāya malataṃ 3- agañchiṃ
                    tato janā nikkhamitvāna gāmā
                    kodaṇḍakena paripothayiṃsu maṃ.
                    So bhinnasīso ruhiramakkhitaṅgo
                    paccāgamāsiṃ sakaṃ niketaṃ
                    tasmā ahaṃposatha pālayāmi
                    atricchatā mā punarāgamāsī"ti. 4-
     [850] Mahicchatāniddese mahantāni vatthūni icchati, mahatī vā panassa
icchāti mahiccho, tassa bhāvo mahicchatā. Lakkhaṇato pana asantaguṇasambhāvanatā
paṭiggahaṇe ca paribhoge ca amattaññutā, etaṃ mahicchatālakkhaṇaṃ. Mahiccho hi
puggalo yathā nāma kacchapuṭvāṇijo pilandhanabhaṇḍakaṃ hatthena gahetvā
ucchaṅgepi pakkhipitabbayuttakaṃ pakkhipitvā mahājanassa passantasseva "ammā
asukaṃ gaṇhatha, asukaṃ gaṇhathā"ti mukhena saṃvidahati, evameva appamattakampi
attano sīlaṃ vā ganthaṃ vā dhutaguṇaṃ vā antamaso araññavāsamattakampi
mahājanassa jānantasseva sambhāvetukāmo hoti, sambhāvetvā ca pana sakaṭehipi
@Footnote: 1 khu.jā. 27/104/34 (syā)       2 cha.Ma. āha
@3 cha.Ma. atricchatā mallagāmaṃ         4 khu.jā. 27/1958/387 (syā)
Upanīte paccaye "alan"ti avatvā gaṇhāti. Tayo hi pūretuṃ na sakkā aggi
upādānena, samuddo udakena, mahiccho paccayehīti.
         Aggikkhandho samuddo ca         mahiccho cāpi puggalo
         bahuke paccaye dente         tayopete na pūraye. 1-
     Mahicchapuggalo hi vijātamātuyāpi manaṃ gaṇhituṃ na sakkoti, pageva
upaṭṭhākānaṃ.
     Tatrimāni vatthūni:- eko kira daharabhikkhu piṭṭhapūve piyāyati. Athassa
mātā paṭipattiṃ vīmaṃsamānā "sace me putto paṭiggahaṇe mattaṃ jānāti,
sakalampi naṃ temāsaṃ pūveheva upaṭṭhahissāmī"ti vassūpanāyikadivase parivīmaṃsamānā
paṭhamaṃ ekaṃ pūvaṃ adāsi, tasmiṃ niṭṭhite dutiyaṃ, tasmimpi niṭṭhite tatiyaṃ. Daharo
"alan"ti avatvā khādiyeva. Mātā tassa amattaññubhāvaṃ ñatvā "ajjeva me
puttena sakalatemāsassa pūvā khāditā"ti dutiyadivasato paṭṭhāya ekaṃ pūvampi
na adāsi.
     Tissamahārājāpi devasikaṃ cetiyapabbate bhikkhusaṃghassa dānaṃ dadamāno
"mahārāja kiṃ ekameva ṭhānaṃ bhajasi, kiṃ aññattha dānaṃ 2- dātuṃ na vaṭṭatī"ti
jānapadehi vutto dutiyadivase anurādhapure mahādānaṃ dāpesi, ekabhikkhupi
paṭiggahaṇe mattaṃ na aññāsi, ekamekena paṭiggahitaṃ khādanīyabhojanīyaṃ dve
tayo janā ukkhipiṃsu. Rājā dutiyadivase cetiyapabbate bhikkhusaṃghaṃ nimantāpetvā
rājantepuraṃ āgatakāle "pattaṃ dethā"ti āha. "alaṃ mahārāja, attano
pamāṇena bhikkhaṃ gaṇhissantī"ti 3- ekabhikkhupi pattaṃ na adāsi, sabbe
pamāṇayuttakameva paṭiggahesuṃ. Atha rājā āha "passatha tumhākaṃ bhikkhūsu
ekopi mattaṃ na jānāti, hiyyo kiñci avasesaṃ nāhosi, ajja gahitaṃ mandaṃ,
avasesameva bahū"ti tesaṃ mattaññutāya attamano itaresañca amattaññutāya
anattamano ahosi.
@Footnote: 1 sakaṭena paccayaṃ detu, tayopete atappayā, pa.sū. 2/252/46
@2 cha.Ma. ayaṃ pāṭho na dissati       3 cha.Ma. gaṇhissatīti
     [851] Pāpicchatāniddese assaddho samāno saddhoti maṃ jano
jānātūtiādīsu evaṃ icchanto kiṃ karoti? assaddho saddhākāraṃ dasseti,
dussīlādayo sīlavantādīnaṃ ākāraṃ dassenti. Kathaṃ? assaddho tāva mahāmahadivase
manussānaṃ vihāraṃ āgamanavelāya sammajjaniṃ ādāya vihāraṃ sammajjati, kacavaraṃ
chaḍḍeti, manussehi diṭṭhabhāvaṃ ñatvā cetiyaṅgaṇaṃ gacchati, tatthāpi sammajjitvā
kacavaraṃ chaḍḍeti, vālikaṃ samaṃ karoti, āsanāni dhovati, bodhimhi udakaṃ siñcati.
Manussā disvā "natthi maññe añño bhikkhu vihārajagganako, ayameva imaṃ
vihāraṃ paṭijaggati, saddho thero"ti gamanakāle nimantetvā gacchanti. Dussīlopi
upaṭṭhākānaṃ sammukhe vinayadharaṃ upasaṅkamitvā pucchati "bhante mayi gacchante
goṇo ubbiggo, tena dhāvatā tiṇāni chinnāni, sammajjantassa me tiṇāni
chijjanti, caṅkamantassa me pāṇakā mīyanti, kheḷaṃ pātentassa asatiyā
tiṇamatthake patati, tattha tattha kiṃ hotī"ti. "anāpatti āvuso asañcicca
asatiyā ajānantassā"ti ca vutte "bhante mayhaṃ garukaṃ viya upaṭṭhāti,
suṭṭhu vīmaṃsathā"ti bhaṇati. Taṃ sutvā manussā "amhākaṃ ayyo ettakepi
kukkuccāyati, aññasmiṃ oḷārike kiṃ nāma karissati, natthi iminā sadiso
sīlavā"ti pasannā sakkāraṃ karonti. Appassutopi upaṭṭhākamajjhe nisinno
"asuko tipiṭakadharo, asuko catunikāyiko mayhaṃ antevāsiko, mama santike tehi
dhammo uggahito"ti vadati. Manussā "amhākaṃ ayyena sadiso bahussuto natthi,
etassa kira santike asukena ca asukena ca dhammo uggahito"ti pasannā
sakkāraṃ karonti.
     Saṅgaṇikārāmopi mahāmahadivase dīghapīṭhañca apassayañca gāhāpetvā vihārapaccante
rukkhamūle divāvihāraṃ nisīdati. Manussā āgantvā "thero kuhin"ti pucchanti.
Gaṇṭhikaputtā nāma gaṇṭhikāeva honti, tena "thero evarūpe kāle
Idha na nisīdati, vihārapaccante divāṭṭhāne dīghacaṅkame viharatī"ti vadanti. Sopi
divasabhāgaṃ vītināmetvā nalāte makkaṭakasuttaṃ allīyāpetvā pīṭhaṃ gāhāpetvā
āgamma pariveṇadvāre nisīdati. Manussā "kahaṃ bhante gatattha, āgantvā na
addasamhā"ti vadanti. "upāsakā antovihāro ākiṇṇo, daharasāmaṇerānaṃ
vicaraṇaṭṭhānametaṃ, saṭṭhihatthe caṅkame divāṭṭhāne nisīdimhā"ti attano pavivittabhāvaṃ
jānāpeti.
     Kusītopi upaṭṭhākamajjhe nisinno "upāsakā tumhehi ukkāpāto diṭṭho"ti
vadati. "na passāma bhante, kāya velāya ahosī"ti ca puṭṭho  "amhākaṃ
caṅkamanavelāyā"ti vatvā "bhūmicalanasaddaṃ 1- assutthā"ti pucchati. "na suṇāma bhante,
kāya velāyā"ti puṭṭho "majjhimayāme amhākaṃ ālambanaphalakaṃ apassāya
ṭhitakāle"ti vatvā "mahāobhāso ahosi, so vo diṭṭho"ti pucchati. "kāya velāya
bhante"ti ca vutte "mayhaṃ caṅkamamhā otaraṇakāle"ti vadati. Manussā "amhākaṃ
thero tīsupi yāmesu caṅkameyeva hoti, natthi ayyena sadiso āraddhaviriyo"ti
pasannā sakkāraṃ karonti.
     Muṭṭhassatīpi upaṭṭhākamajjhe nisinno "mayā asukakāle nāma dīghanikāyo
uggahito, asukakāle majjhimo, saṃyutto, aṅguttarako. 2- Antarantarā 3- olokanaṃ
nāma natthi, icchiticchitaṭṭhāne mukhāruḷhāva tanti āgacchati, ime panaññe
bhikkhū eḷakā viya mukhaṃ phandāpentā viharantī"ti vadati. Manussā "natthi
ayyena sadiso upaṭṭhitassatī"ti pasannā sakkāraṃ karonti.
     Asamāhitopi upaṭṭhākānaṃ sammukhe aṭṭhakathācariye pañhaṃ pucchati, "kasiṇaṃ
nāma kathaṃ bhāventi, kittakena nimittaṃ uppannaṃ nāma hoti, kittakena
upacāro, kittakena appanā, paṭhamajjhānassa katī aṅgāni, dutiyassa tatiyassa
@Footnote: 1 cha.Ma. bhūmicālasaddaṃ      2 cha.Ma. aṅguttariko           3 cha.Ma. antarā
Catutthassa jhānassa katī aṅgānī"ti pucchati. Tehi attano uggahānurūpena 1-
kathitakāle hasitaṃ 2- katvā "kiṃ āvuso evaṃ na hosī"ti vutte "vaṭṭati
bhante"ti attano samāpattilābhitaṃ sūceti. Manussā "samāpattilābhī ayyo"ti
pasannā sakkāraṃ karonti.
     Duppaññopi upaṭṭhākānaṃ majjhe nisinno "majjhimanikāye me papañcattayaṃ 3-
olokentassa sahiddhiyā maggova āgato, pariyatti nāma amhākaṃ na dukkarā,
pariyattivāvaṭo pana dukkhato na muccatīti pariyattiṃ vissajjayimhā"tiādīni
vadanto attano mahāpaññattaṃ dīpeti. Evaṃ vadanto panassa sāsane pahāraṃ deti,
iminā sadiso mahācoro nāma natthi. Na hi pariyattidharo dukkhato na muccatīti.
Akhīṇāsavopi gāmadārake disvā "tumhākaṃ mātāpitaro amhe kiṃ vadantī"ti.
Arahāti vadanti bhanteti. Yāva chekā gahapatikā na sakkā vañcetunti attano
khīṇāsavabhāvaṃ dīpeti.
     Aññepi cettha cāṭiarahantapārohaarahantādayo veditabbā:- eko
kira kuhako antogabbhe cāṭiṃ nikhaṇitvā manussānaṃ āgamanakāle pavisati.
Manussā "kahaṃ thero"ti pucchanti. Antogabbheti ca vutte pavisitvā vicinantāpi
adisvā nikkhamitvā "natthi thero"ti vadanti. "antogabbheyeva thero"ti ca
vutte puna pavisanti. Thero cāṭito nikkhamitvā pīṭhe nisinno hoti. Tato
tehi "mayaṃ bhante pubbe adisvā nikkhantā, kahaṃ tumhe gatatthā"ti vutte
"samaṇā nāma attano icchiticchitaṭṭhānaṃ gacchantī"ti vacanena attano
khīṇāsavabhāvaṃ dīpeti.
     Aparo kuhako ekasmiṃ pabbate paṇṇasālāyaṃ vasati. Paṇṇasālāya ca
pacchato papātaṭṭhāne eko kacchakarukkho atthi, tassa pāroho gantvā
@Footnote: 1 cha. Ma. uggahitānurūpena     2 cha.Ma. sitaṃ
@3 Ma.u. 14/21/18 (ādito paṭṭhāya passitabbaṃ)
Parabhāge bhūmiyaṃ patiṭṭhito. Manussā maggenāgantvā nimantenti. So pattacīvaramādāya
pārohena otaritvā gāmadvāre attānaṃ dasseti. Tato manussehi pacchā
āgantvā "katarena maggena āgatattha bhante"ti puṭṭho "samaṇānaṃ āgatamaggo
nāma pucchituṃ na vaṭṭati, attano icchiticchitaṭṭhāneneva āgacchantī"ti vacanena
khīṇāsavabhāvaṃ dīpeti. Taṃ pana kuhakaṃ eko viddhakaṇṇo ñatvā "pariggahessāmi
nan"ti ekadivasaṃ pārohena otarantaṃ disvā pacchato chinditvā appamattakena
ṭhapesi. So "pārohato otarissāmī"ti `ṭhan'ti patito, mattikāpatto bhijji,
so ñātomhīti nikkhamitvā palāyi.
     Pāpicchassa bhāvo pāpicchatā. Lakkhaṇato pana asantaguṇasambhāvanatā
paṭiggahaṇe ca amattaññutā, etaṃ pāpicchatālakkhaṇanti veditabbaṃ.
     [852] Siṅganiddese vijjhanaṭṭhena siṅgaṃ. Nāgarikabhāvasaṅkhātassa
kilesasiṅgassetaṃ nāmaṃ. Siṅgārassa bhāvo siṅgāratā siṅgārakaraṇākāro vā. Cāturabhāvo
cāturatā. Tathā cāturiyaṃ. Parikkhatabhāvo parikkhatatā, parikkhaṇitvā ṭhapitasseva
daḷhasiṅgārabhāvassetaṃ nāmaṃ. Itaraṃ tasseva vevacanaṃ. Evaṃ sabbehipi padehi
kilesasiṅgāratāva kathitā.
     [853] Tintiṇaniddese tintiṇanti khiyyanaṃ. Tintiṇāyanākāro
tintiṇāyanā. Tintiṇena ayitassa tintiṇasamaṅgino bhāvo tintiṇāyitattaṃ.
Lolupabhāvo loluppaṃ. Itare dve ākārabhāvaniddesā. Pucchañjikatāti
labhanālabhanakaṭṭhāne 1- vedanākampanā nīcavuttitā. Sādhukamyatāti paṇītapaṇītānaṃ patthanā.
Evaṃ sabbehipi padehi suvānadoṇiyaṃ kañjiyaṃ pivanakasunakhassa aññaṃ sunakhaṃ disvā
bhubhukkaraṇaṃ viya "tava santakaṃ, mama santakan"ti kilesavasena khīyanākāro kathito.
@Footnote: 1 cha.Ma. lābhalabhanakaṭṭhāne
     [854] Cāpalyaniddese ākoṭitapaccākoṭitabhāvādīhi cīvarassa maṇḍanā
cīvaramaṇḍanā. Maṇivaṇṇacchavikaraṇādīhi pattassa maṇḍanā pattamaṇḍanā. Cittakammādīhi
puggalikasenāsanassa maṇḍanā senāsanamaṇḍanā. Imassa vā pūtikāyassāti
imassa manussasarīrassa. Yathā hi tadahujātopi siṅgālo jarasiṅgālotveva
ūruppamāṇāpi ca gaḷocilatā pūtilatātveva saṅkhyaṃ gacchati, evaṃ suvaṇṇavaṇṇopi
manussakāyo pūtikāyotveva vuccati. Tassa antarantarā rattavaṇṇapaṇḍuvaṇṇādīhi
nivāsanapārupanādīhi sajjanā maṇḍanā nāma. Bāhirānaṃ vā parikkhārānanti
ṭhapetvā pattacīvaraṃ sesaparikkhārānaṃ. Athavā yā esā cīvaramaṇḍanā  pattamaṇḍanāti
vuttā, sā tehi vā parikkhārehi kāyassa maṇḍanā tesaṃ vā bāhiraparikkhārānaṃ
maṇḍitvā ṭhapanavasena maṇḍanāti evamettha attho veditabbo. Maṇḍanā vibhūsanāti
ettha ūnaṭṭhānassa pūraṇavasena maṇḍanā, chavirāgādivasena vibhūsanāti veditabbā.
Keḷanāti kīḷanā. Parikeḷanāti parikīḷanā. Giddhikatāti gedhayuttatā. Giddhikattanti
tasseva vevacanaṃ. Capalabhāvo capalatā. Tathā cāpalyaṃ. Idaṃ vucactīti idaṃ cāpalyaṃ
nāma vuccati, yena samannāgato puggalo vassasatikopi samāno tadahujāto
dārako viya hoti.
     [855] Asabhāgavuttiniddese vippaṭikūlaggāhitāti ananulomaggāhitā.
Vipaccanīkasātatāti vipaccanīkena paṭiviruddhakaraṇena sukhāyanā. Anādarabhāvo
anādariyaṃ. Tathā anādariyatā. Agāravassa bhāvo agāravatā. Jeṭṭhakabhāvassa
akaraṇaṃ appatissavatā. Ayaṃ vuccatīti ayaṃ asabhāgavutti nāma vuccati, visabhāgajīvikatāti
attho, yāya samannāgato puggalo mātaraṃ vā pitaraṃ vā gilānaṃ paṭivattitvāpi
na oloketi, pitu santakassa kāraṇā mātarā saddhiṃ, mātu santakassa kāraṇā
pitarā saddhiṃ kalahaṃ karoti, visabhāgajīvitaṃ jīvati, mātāpitūnaṃ santakassa kāraṇā
Jeṭṭhakena vā kaniṭṭhena vā bhātarā saddhiṃ kalahaṃ karoti, nillajjavacanaṃ
vadati, ācariyassa vā upajjhāyassa vā vattapaṭivattaṃ na karoti, gilānaṃ na
upaṭṭhāti, buddhassa bhagavato cetiyadassanaṭṭhāne uccāraṃ vā passāvaṃ vā
karoti, kheḷampi siṅghāṇikampi chaḍḍeti, chattaṃ dhāreti, upāhanā āruyha
gacchati, buddhasāvakesu na lajjati, saṃghe cittīkāraṃ na karoti, mātimattapitimattādīsu
garuṭṭhāniyesu hirottappaṃ na paccupaṭṭhāpeti. Tassevaṃ pavattamānassa sabbāpesā
kiriyāva mātarītiādīsupi vatthūsu asabhāgavuttitā nāma hoti.
     [856] Aratiniddese pantesūti dūresu vivittesu vā. Adhikusalesūti
samathavipassanādhammesu. Aratīti ratipaṭikkhePo. Aratitāti aramaṇākāro. Anabhiratīti
anabhiratabhāvo. Anabhiramaṇāti anabhiramaṇākāro. Ukkaṇṭhitāti ukkaṇṭhanākāro.
Paritassitāti ukkaṇṭhanavaseneva paritassanā.
     [857] Tandīniddese tandīti jātiālasiyaṃ. Tandiyanāti tandiyanākāro.
Tandimanakatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ. Ālasyāyanākāro
ālasyāyanā. Ālasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehipi imehi
padehi kilesavasena kāyālasiyaṃ kathitaṃ.
     [858] Vijambhitāniddese jambhanāti phandanā. Punappunaṃ jambhanā
vijambhanā. Ānamanāti purato namanā. Vinamanāti pacchato namanā. Sannamanāti
samantato namanā. Paṇamanāti yathā hi tantato uṭṭhitapesakāro kismiñcideva
gahetvā ujukaṃ kāyaṃ ussāpeti, evaṃ kāyassa uddhaṃ ṭhapanā. Byādhiyakanti
uppannabyādhitā. Iti sabbehipi imehi padehi kilesavasena kāyaphandanameva
kathitaṃ.
     [859] Bhattasammadaniddese bhuttāvissāti bhuttavato. Bhattamucchāti bhattagelaññaṃ.
Balavabhattena hi mucchāpatto viya hoti. Bhattakilamathoti bhattena
Kilantabhāvo. Bhattapariḷāhoti bhattadaratho. Tasmiñhi samaye pariḷāhuppattiyā
upahatindriyo hoti, kāyo jīrati. Kāyaduṭṭhullanti bhattaṃ nissāya kāyassa
akammaññatā.
     [860] Cetaso līnattaniddeso heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ 1- vuttatthoyeva.
Imehi pana sabbehipi padehi kilesavasena cittassa gilānākāro kathitoti
veditabbo.
     [861] Kuhanāniddese lābhasakkārasilokasannissitassāti lābhañca sakkārañca
kittisaddañca sannissitassa, patthayantassāti attho. Pāpicchassāti
asantaguṇadīpanakāmassa. Icchāpakatassāti icchāya apakatassa, upaddutassāti attho.
     Ito paraṃ yasmā paccayapaṭisevanasāmantajappanairiyāpathasannissitavasena 2-
mahāniddese tividhaṃ kuhanavatthu āgataṃ, tasmā tividhampi taṃ dassetuṃ
paccayapaṭisevanasaṅkhātena vāti evamādi āraddhaṃ. Tattha cīvarādīhi nimantitassa
tadatthikasseva sato pāpicchataṃ nissāya paṭikkhipanena, te ca gahapatike
attani supatiṭṭhitasaddhe ñatvā puna tesaṃ "aho ayyo appiccho, na
kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakampi kiñci
paṭiggaṇheyyā"ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ
tadanuggahakāmataṃyeva āvīkatvā paṭiggahaṇena ca tato pabhūti asītisakaṭabhārehi
upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Vuttampi
cetaṃ mahāniddese 3-:-
              katamaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu, idha gahapatikā
         bhikkhuṃ nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi,
@Footnote: 1 saṅgaṇī.A. 1/1162/435              2 Sī. paccayapaṭisedhana.....
@3 khu.mahā. 29/397/268 (syā)
         So pāpiccho icchāpakato atthiko cīvara .pe. Parikkhārānaṃ
         bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti,
         senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti.
         So evamāha "kiṃ samaṇassa mahagghena cīvarena, etaṃ sāruppaṃ,
         yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni
         uccinitvā saṅghāṭiṃ katvā dhāreyya. Kiṃ samaṇassa mahagghena
         piṇḍapātena, etaṃ sāruppaṃ, yaṃ samaṇo uñchācariyāya piṇḍiyālopena
         jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena,
         etaṃ sāruppaṃ, yaṃ samaṇo rukkhamūliko vā assa sosāniko vā
         abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena,
         etaṃ sāruppaṃ, yaṃ samaṇo pūtimuttena vā harītakīkhaṇḍena
         vā osathaṃ kareyyā"ti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti,
         lūkhaṃ piṇḍapātaṃ bhuñjati, 1- lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ
         gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ
         jānanti "ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho
         āraddhaviriyo dhutavādo"ti bhiyyo bhiyyo nimantenti cīvara .pe.
         Parikkhārehi. So evamāha "tiṇṇaṃ sammukhībhāvā saddho kulaputto
         bahuṃ puññaṃ pasavati, saddhāya sammukhībhāvā saddho kulaputto bahuṃ
         puññaṃ pasavati, deyyadhammassa .pe. Dakkhiṇeyyānaṃ sammukhībhāvā
         saddho kulaputto bahuṃ puññaṃ pasavati, tumhākañcevāyaṃ  saddhā
         atthi, deyyadhammo cāyaṃ 2- saṃvijjati, ahañca paṭiggāhako, sacāhaṃ
         na paṭiggahessāmi, evaṃ tumhe puññena parihīnā 3- bhavissatha,
@Footnote: 1 cha.Ma. paribhuñjati         2 cha.Ma. ca          3 cha.Ma. paribāhirā
         Na mayhaṃ iminā attho, apica tumhākaññeva anukampāya
         paṭiggaṇhāmī"ti. Tadupādāya bahumpi cīvaraṃ paṭiggaṇhāti. Bahumpi
         piṇḍapātaṃ .pe. Bhesajjaparikkhāraṃ paṭiggaṇhāti. Yā evarūpā
         bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ. Idaṃ vuccati
         paccayapaṭisevanasaṅkhātaṃ kuhanavatthūti.
              Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpanavācāya
         tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhanavatthūti
         veditabbaṃ. Yathāha:- katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu,
         idhekacco pāpiccho icchāpakato sambhāvanādhippāyo "evaṃ maṃ
         jano sambhāvessatī"ti ariyadhammasannissitaṃ vācaṃ bhāsati, yo
         evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkhoti bhaṇati. Yo
         evarūpaṃ pattaṃ, lohathālakaṃ, dhammakarakaṃ, 1- parisāvanaṃ, kuñcikaṃ, upāhanaṃ,
         kāyabandhanaṃ, āyogaṃ dhāreti, so samaṇo mahesakkhoti bhaṇati.
         Yassa evarūpo upajjhāyo, ācariyo, samānupajjhāyā, samānācariyakā,
         mittā, sandiṭṭhā, sambhattā, sahāyā. Yo evarūpe vihāre
         vasati, aḍḍhayoge, pāsāde, hammiye, guhāyaṃ, leṇe, kuṭiyā,
         kūṭāgāre, aṭṭe, māḷe, udosite, 2- uddaṇḍe, upaṭṭhānasālāyaṃ,
         maṇḍape, rukkhamūle vasati, so samaṇo mahesakkhoti bhaṇati.
              Athavā korajikakorajiko bhākuṭikabhākuṭiko kuhakakuhako
         lapakalapako mukhasambhāvito. Ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ
         vihārasamāpattīnaṃ lābhīti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ
         lokuttarasuññatapaṭisaññuttaṃ kathaṃ katheti. 3- Yā evarūpā bhākuṭikā
@Footnote: 1 cha.Ma. dhamakaraṇaṃ      2 pāliyaṃ ayaṃ pāṭho na dissati      3 cha.Ma. kathesi
         Bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ. Idaṃ vuccati sāmantajappanasaṅkhātaṃ
         kuhanavatthūti.
              Pāpicchasseva pana sato sambhāvanādhippāyakatena iriyāpathena
         vimhāpanaṃ iriyāpathasannissitaṃ kuhanavatthūti veditabbaṃ.
         Yathāha:- katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu, idhekacco. Pāpiccho
         icchāpakato sambhāvanādhippāyo evaṃ maṃ jano sambhāvessatīti
         gamanaṃ saṇṭhapeti .pe. Sayanaṃ saṇṭhapeti, paṇidhāya gacchati,
         paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti,
         samāhito viya gacchati, samāhito viya tiṭṭhati, nisīdati, seyyaṃ kappeti,
         āpāthakajjhāyīva hoti. Yā evarūpā iriyāpathassa aṭṭhapanā ṭhapanā
         saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ. Idaṃ
         vuccati iriyāpathasaṅkhātaṃ kuhanavatthūti.
     Tattha paccayapaṭisevanasaṅkhātenāti paccayapaṭisevananti evaṃ saṅkhātena
paccayapaṭisevanena. Sāmantajappitenāti samīpe bhaṇitena. Iriyāpathassāti
catuiriyāpathassa. Aṭṭhapanāti ādiṭhapanā, ādarena vā ṭhapanā. Ṭhapanāti ṭhapanākāro.
Saṇṭhapanāti abhisaṅkharaṇā, pāsādikabhāvakaraṇanti vuttaṃ hoti. Bhākuṭikāti
padhānapurimaṭṭhitabhāvadassanena bhākuṭikaraṇaṃ, mukhasaṅkocoti vuttaṃ hoti. Bhākuṭikaraṇaṃ
sīlamassāti bhākuṭiko, bhākuṭikassa bhāvo bhākuṭiyaṃ. Kuhanāti vimhāpanaṃ. Kuhassa āyanā
kuhāyanā. Kuhitassa bhāvo kuhitattanti.
     [862] Lapanāniddese ālapanāti vihāraṃ āgate manusse disvā "kimatthāya
bhonto āgatā, kiṃ bhikkhū nimantetuṃ, yadi evaṃ gacchatha, ahaṃ pacchato bhikkhū
gahetvā gacchāmī"ti 1- evaṃ āditova lapanā. Athavā attānaṃ upanetvā "ahaṃ
@Footnote: 1 cha.Ma. āgacchāmīti
Tisso, mayi rājā pasanno, mayi asuko ca asuko ca rājamahāmatto pasanno"ti
evaṃ attūpanāyikā lapanā ālapanā. Lapanāti puṭṭhasseva sato vuttappakārameva
lapanaṃ. Sallapanāti gahapatikānaṃ ukkaṇṭhane bhītassa okāsaṃ datvā suṭṭhu lapanā.
Ullapanāti mahākuṭumbiko mahānāviko mahādānapatīti evaṃ uddhaṃ katvā lapanā.
Samullapanāti sabbatobhāgena uddhaṃ katvā lapanā. Unnahanāti upāsakā pubbe
īdise kāle dānaṃ detha, idāni kiṃ na dethāti evaṃ yāva "dassāma bhante
okāsaṃ na labhāmā"tiādīni vadanti, tāva uddhaṃ nahanā, veṭhanāti vuttaṃ hoti.
Athavā ucchuhatthaṃ disvā "kuto ābhataṃ 1- upāsakā"ti pucchati. Ucchukhettato
bhanteti. Kiṃ tattha ucchu madhuranti. Khāditvā bhante jānitabbanti. "na upāsakā
bhikkhussa ucchuṃ dethāti vattuṃ vaṭṭatī"ti yā evarūpā nibbeṭhentassāpi
veṭhanakakathā, sā unnahanā. Sabbatobhāgena punappunaṃ unnahanā samunnahanā.
Ukkācanāti "etaṃ kulaṃ maṃyeva jānāti, sace ettha deyyadhammo uppajjati,
mayhameva detī"ti evaṃ ukkhipitvā kācanā ukkācanā, ukkhipanāti 2- vuttaṃ hoti.
     Telakandarikavatthu cettha vattabbaṃ:- dve kira bhikkhū ekaṃ gāmaṃ pavisitvā
āsanasālāyaṃ nisīditvā ekaṃ kumārikaṃ disvā pakkosiṃsu. Atheko 3- ekaṃ pucchati 4-
"ayaṃ bhante kassa kumārikā"ti. Amhākaṃ upaṭṭhāyikāya telakandarikāya dhītā
āvuso, imissā mātā mayi gehaṃ gate sappiṃ dadamānā ghaṭeneva deti, ayampi
mātā viya ghaṭeneva detīti ukkāceti.
     Sabbatobhāgena punappunaṃ ukkācanā samukkācanā. Anuppiyabhāṇitāti
saccānurūpaṃ vā dhammānurūpaṃ vā anapaloketvā punappunaṃ piyabhaṇanameva. Cāṭukamyatāti
nīcavuttitā, attānaṃ heṭṭhato ṭhapetvā vattanaṃ. Muggasūpyatāti muggasūpasadisatā.
Yathā hi muggesu paccamānesu kocideva na paccati, avasesā paccanti, evaṃ yassa
@Footnote: 1 Ma. āgatāttha                    2 cha. uddīpanāti
@3 cha.Ma. tāya āgatāya tatreko        4 cha.Ma. pucchi
Puggalassa vacane kiñcideva saccaṃ hoti, sesaṃ alikaṃ, ayaṃ puggalo muggasūpyoti
vuccati, tassa bhāvo muggasūpyatā. Pāribhaṭyatāti pāribhaṭyabhāvo. Yo hi kuladārake
dhātī viya aṅkena vā khandhena vā paribhaṭati, dhāretīti attho, tassa paribhaṭassa
kammaṃ pāribhaṭyaṃ, pāribhaṭyassa bhāvo pāribhaṭyatāti.
     [863] Nemittikatāniddese nimittanti yaṅkiñci paresaṃ paccayadānasaññojanakaṃ
kāyavacīkammaṃ. Nimittakammanti nimittassa karaṇakosallaṃ.
     Tatridaṃ vatthu:- eko kira piṇḍapātiko upaṭṭhākakammārassa gehadvāraṃ
gantvā "kiṃ bhante"ti pucchito cīvarantarena hatthaṃ nīharitvā vāsipaharaṇākāraṃ
akāsi. Kammāro "sallakkhitaṃ me bhante"ti vāsiṃ katvā adāsi. Obhāsoti
paccayapaṭisaṃyuttā kathā. Obhāsakammanti vacchakapālake disvā "kiṃ ime vacchā
khīragovacchā takkagovacchā"ti pucchitvā "khīragovacchā bhante"ti vutte "na
khīragovacchā, yadi khīragovacchā siyuṃ, bhikkhūpi khīraṃ labheyyun"ti evamādinā nayena
tesaṃ dārakānaṃ mātāpitūnaṃ nivedetvā khīradāpanādikaṃ obhāsakaraṇaṃ. Sāmantajappāti
samīpaṃ katvā jappanaṃ.
     Jātakabhāṇakavatthu cettha kathetabbaṃ:- eko kira jātakabhāṇakatthero
bhuñjitukāmo upaṭṭhāyikāya gehaṃ pavisitvā nisīdi. Sā adātukāmā "taṇḍulā
natthī"ti bhaṇantī taṇḍule āharitukāmā viya paṭivissakagharaṃ gatā. Bhikkhu antogabbhaṃ
pavisitvā olokento kavāṭakoṇe ucchuṃ, bhājane guḷaṃ, piṭake loṇamacchaphāle, 1-
kumbhiyaṃ taṇḍule, ghaṭe ghataṃ disvā nikkhamitvā nisīdi. Gharaṇī "taṇḍulaṃ
nālatthan"ti āgatā. Thero "upāsike ajja bhikkhā na sampajjissatīti paṭikacceva
nimittaṃ addasan"ti āha. Kiṃ bhanteti. Kavāṭakoṇe nikkhittaucchuṃ viya sappaṃ
addasaṃ, taṃ paharissāmīti olokento bhājane ṭhapitaguḷapiṇḍake viya 2- pāsāṇaṃ,
@Footnote: 1 cha.Ma. loṇamacchaphālaṃ         2 cha.Ma. ṭhapitaṃ guḷapiṇḍaṃ viya
Leḍḍukena pahaṭena sappena kataṃ piṭake nikkhittaloṇamacchaphālasadisaṃ phaṇaṃ, tassa
taṃ leḍḍuṃ ḍaṃsitukāmassa kumbhiyā taṇḍulasadise dante, athassa kupitassa ghaṭe
pakkhittaghatasadisaṃ mukhato nikkhamantaṃ visamissakaṃ kheḷanti. Sā "na sakkā muṇḍakaṃ
vañcetun"ti ucchuṃ datvā odanaṃ pacitvā ghataguḷamacchehi saddhiṃ adāsīti evaṃ
samīpaṃ katvā jappanaṃ sāmantajappāti veditabbaṃ. Parikathāti yathā  taṃ labhati, tathā
parivattetvā parivattetvā kathanaṃ.
     [864] Nippesikatāniddese akkosanāti dasahi akkosavatthūhi akkosanā. 1-
Vambhanāti paribhavitvā kathanaṃ. Garahanāti "assaddho appasanno"tiādinā nayena
dosāropanā. Ukkhepanāti "mā etaṃ ettha kathethā"ti vācāya ukkhipanaṃ.
Sabbatobhāgena savatthukaṃ sahetkaṃ katvā ukkhepanā samukkhepanā. Athavā adentaṃ
disvā "aho dānapatī"ti evaṃ ukkhipanaṃ ukkhepanā. Mahādānapatīti evaṃ suṭṭhu
ukkhepanā samukkhepanā. Khipanāti "kiṃ imassa jīvitaṃ bījabhojino"ti evaṃ upphaṇḍanā.
2- Saṅkhipanāti "kiṃ imaṃ adāyakoti bhaṇatha, yo niccakālaṃ sabbesampi natthīti vacanaṃ
detī"ti evaṃ suṭṭhutaraṃ upphaṇḍanā. Pāpanāti adāyakattassa avaṇṇassa vā
pāpanaṃ. Sabbatobhāgena pāpanā sampāpanā, avaṇṇahārikāti  "evaṃ me
avaṇṇabhayāpi dassatī"ti gehato gehaṃ gāmato gāmaṃ janapadato janapadaṃ
avaṇṇaharaṇaṃ. Parapiṭṭhimaṃsikatāti purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsitā.
Esā hi abhimukhaṃ oloketuṃ asakkontassa parammukhānaṃ piṭṭhimaṃsakhādanaṃ viya hoti.
Tasmā parapiṭṭhimaṃsikatāti vuttā. Ayaṃ vuccati nippesikatāti ayaṃ yasmā veḷupesikā
viya abbhaṅgaṃ parassa guṇaṃ nippeseti nipuñchati, yasmā vā gandhajātaṃ piṃsitvā 3-
gandhamagganā viya paraguṇe nippiṃsitvā vicuṇṇetvā esā lābhamagganā hoti,
tasmā nippesikatāti vuccatīti.
@Footnote: 1 cha.Ma. akkosanaṃ      2 cha.Ma. uppaṇḍanā      3 cha.Ma. nipisitvā
     [865] Lābhena lābhaṃ nijigiṃsanatāniddese  nijigiṃsanāti magganā. Ito
laddhanti imamhā gehā laddhaṃ. Amutrāti amukamhi gehe. Eṭṭhīti icchanā.
Gaveṭṭhīti magganā. Pariyeṭṭhīti punappunaṃ magganā. Ādito paṭṭhāya laddhaṃ laddhaṃ
bhikkhaṃ tatra tatra kuladārakānaṃ datvā ante khīrayāguṃ labhitvā gatabhikkhuvatthu
cettha kathetabbaṃ. Esanātiādīni eṭṭhītiādīnaṃ vevacanāni. Tasmā eṭṭhīti
esanā, gaveṭṭhīti gavesanā, pariyeṭṭhīti pariyesanā iccevamettha yojanā veditabbā.
     [866] Seyyamānaniddese jātiyāti khattiyabhāvādijātisampattiyā. Gottenāti
gotamagottādinā uttamagottena. 1- Kolaputtiyenāti mahākulabhāvena.
Vaṇṇapokkharatāyāti vaṇṇasampannasarīratāya. Sarīrañhi pokkharanti vuccati, tassa
vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanenātiādīni uttānatthāneva. Mānaṃ
jappetīti etesu yena kenaci vatthunā "seyyohamasmī"ti mānaṃ pavatteti karoti.
      [867] Sadisamānaniddese mānaṃ jappetīti etesuyeva yena kenaci
vatthunā "sadisohamasmī"ti mānaṃ pavatteti. Ayamettha atthato viseso, pāliyaṃ pana
nānākaraṇaṃ natthi.
     [868] Hīnamānaniddese omānaṃ jappetīti heṭṭhā mānaṃ pavatteti. Omānoti
lāmako heṭṭhā māno. Omaññanā omaññitattanti ākārabhāvaniddesā. 2-
Hīḷanāti jātiādīhi attajigucchanā. Ohīḷanāti atirekato hīḷanā. Ohīḷitattanti
tasseva bhāvaniddeso. Attuññāti attānaṃ hīnaṃ katvā jānanā. Attāvaññāti
attānaṃ avajānanā. Attaparibhavoti jātiādisampattināmameva jātāti attānaṃ
paribhavitvā maññanā. Evamime tayo mānā puggalaṃ anissāya jātiādivatthuvaseneva
kathitā. Tesu ekeko tiṇṇampi seyyasadisahīnānaṃ uppajjati. Tattha
@Footnote: 1 cha.Ma. ukkaṭṭhagottena        2 cha.Ma. ākārabhāvaniddeso
"seyyohamasmī"ti māno seyyasseva yāthāvamāno, sesānaṃ ayāthāvamāno.
Sadisohamasmī"ti māno sadisasseva yāthāvamāno, sesānaṃ ayāthāvamāno.
"hīnohamasmī"ti māno hīnasseva yāthāvamāno, sesānaṃ ayāthāvamāno.
     [869] Tattha katamo seyyassa seyyohamasmītiādayo pana nava mānā
puggalaṃ nissāya kathitā. Tesu tayo tayo ekekassa uppajjanti. Tattha dahatīti
ṭhapeti. Taṃ nissāyāti taṃ seyyato dahanaṃ nissāya. Ettha pana seyyassa
seyyohamasmīti māno rājūnañceva pabbajitānañca uppajjati. Rājā hi "raṭṭhena
vā dhanena vā vāhanehi vā ko mayā sadiso atthī"ti etaṃ mānaṃ karoti.
Pabbajitopi "sīladhutaṅgādīhi ko mayā sadiso atthī"ti etaṃ mānaṃ karoti.
     [870] Seyyassa sadisohamasmīti mānopi etesaṃeva uppajjati. Rājā
hi "raṭṭhena vā dhanena vā vāhanehi vā aññehi rājūhi saddhiṃ mayhaṃ
kinnānākaraṇan"ti etaṃ mānaṃ karoti. Pabbajitopi "sīladhutaṅgādīhi aññena
bhikkhunā saddhiṃ mayhaṃ kinnānākaraṇan"ti etaṃ mānaṃ karoti.
     [871] Seyyassa hīnohamasmīti mānopi etesaṃyeva uppajjati. Yassa hi
rañño raṭṭhaṃ vā dhanaṃ vā vāhanādīni 1- vā sampannāni na honti, so
"mayhaṃ rājāti vohārasukhamattameva, kiṃ rājā nāma ahan"ti etaṃ mānaṃ karoti.
Pabbajitopi appalābhasakkāro "ahaṃ dhammakathiko, bahussuto, mahātheroti kathāmattameva,
kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me
lābhasakkāro natthī"ti etaṃ mānaṃ karoti.
     [872] Sadisassa seyyohamasmīti mānādayo amaccādīnaṃ uppajjanti.
Amacco hi raṭṭhiyā vā "bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso
@Footnote: 1 cha.Ma. vāhanāni
Atthī"ti vā "mayhaṃ aññehi saddhiṃ kinnānākaraṇan"ti vā "amaccoti nāmamattameva
mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāhan"ti vā ete māne
karoti.
     [875] Hīnassa seyyohamasmīti mānādayo dāsādīnaṃ uppajjanti.
Dāso hi "mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi,
aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇiāgatattā
seyyo"ti vā "paveṇiāgatabhāvena ubhatosuddhikadāsattena asukadāsena
nāma saddhiṃ kiṃ mayhaṃ nānākaraṇan"ti vā "kucchivasenāhaṃ dāsabyaṃ upagato,
mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāmāhan"ti vā ete
māne karoti. Yathā pana dāso, evaṃ pukkusacaṇḍālādayopi ete māne
karontiyeva.
     Ettha ca seyyassa seyyohamasmīti uppannamānova yāthāvamāno, itare
dve ayāthāvamānā. Tathā sadisassa sadisohamasmīti, hīnassa hīnohamasmīti
uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā
arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhā.
     [878] Evaṃ savatthuke māne kathetvā idāni avatthukaṃ nibbattitamānameva
dassetuṃ tattha katamo mānotiādi vuttaṃ.
     [879] Atimānaniddese seyyādivasena puggalaṃ anāmasitvā jātiādivatthuvaseneva
niddiṭṭho. Tattha atimaññatīti jātiādīhi mayā sadiso natthīti atikkamitvā maññati.
     [880] Mānātimānaniddese yo evarūpoti yo eso "ayaṃ pubbe
mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro"ti uppanno māno, ayaṃ
Bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti dassetuṃ
evamāha.
     [881] Omānaniddeso hīnamānaniddesasadisoyeva. Veneyyavasena pana
so hīnohamasmīti māno nāma vutto, ayaṃ omāno nāma. Apicettha "tvaṃ
jātimā, kākajāti viya te jāti, tvaṃ gottavā, caṇḍālagottaṃ viya te gottaṃ,
tuyhaṃ saro atthi, kākassaro viya te saro"ti evaṃ attānaṃ heṭṭhā katvā
pavattanavasena ayaṃ omānoti veditabbo.
     [882] Adhimānaniddese appatte pattasaññitāti cattāri saccāni
appatvā pattasaññitā. 1- Akateti catūhi maggehi kattabbakicce akateyeva.
Anadhigateti catusaccadhamme anadhigate. Asacchikateti arahattena apaccakkhakate.
Ayaṃ vuccati adhimānoti ayaṃ adhigatamāno nāma vuccati.
     Ayaṃ  pana kassa uppajjati, kassa na uppajjatīti? ariyasāvakassa tāva
Na uppajjati. So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇeneva
sañjātasomanasso ariyaguṇapaṭivedhe  nikkaṅkho, tasmā sotāpannādīnaṃ "ahaṃ
sakadāgāmī"tiādivasena māno na uppajjati, dussīlassāpi na uppajjati. So hi
ariyaguṇādhigame nirāsova, sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa
na uppajjati.
     Parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā
paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa
āraddhavipassakassa uppajjati, uppanne ca suddhasamathalābhī vā suddhavipassanālābhī
vā antarā ṭhapeti. So hi dasapi vīsampi tiṃsampi vassāni kilesasamudācāraṃ
apassanto "ahaṃ sotāpanno"ti vā "sakadāgāmī"ti vā "anāgāmī"ti vā
@Footnote: 1 cha.Ma. pattasaññitāya
Maññati, samathavipassanālābhī pana arahatteyeva ṭhapeti. Tassa hi samādhibalena
kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhīpi vassāni
asītipi vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittacāro
hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva
"arahā ahan"ti maññati uccatalaṅkavāsī 1- mahānāgatthero viya haṅkanakavāsī
mahādattatthero viya cittalapabbate niṅkapoṇṇapadhānagharavāsī 2- cūḷasumatthero
viya ca.
     Tatridaṃ ekavatthuparidīpanaṃ:- talaṅgaravāsī dhammadinnatthero kira nāma eko
pabhinnapaṭisambhido mahākhīṇāsavo mahato bhikkhusaṃghassa ovādadāyako ahosi,
so ekadivasaṃ attano divāṭṭhāne nisīditvā "kinnu kho amhākaṃ ācariyassa
uccatalaṅkavāsīmahānāgattherassa samaṇakiccaṃ matthakaṃ pattaṃ, 3- no"ti āvajjento
puthujjanabhāvamevassa disvā "mayi agacchante puthujjanakālakiriyameva karissatī"ti
ca ñatvā iddhiyā vehāsaṃ uppatitvā divāṭṭhāne nisinnassa therassa samīpe
otaritvā 4- vanditvā vattaṃ dassetvā ekamantaṃ nisīdi. "kiṃ āvuso dhammadinna
akāle āgatosī"ti ca vutto "pañhaṃ bhante pucchituṃ āgatomhī"ti āha.
     Tato "pucchāvuso jānamānā kathessāmā"ti vutte 5- pañhāsahassaṃ
pucchi. Thero pucchitapucchitaṃ pañhaṃ asajjamānova kathesi. Tato "atitikkhaṃ vo
bhante ñāṇaṃ, kadā tumhehi ayaṃ dhammo adhigato"ti vutte 5- "ito saṭṭhivassakāle
āvuso"ti āha. Samādhimpi bhante valañjethāti. Nayidaṃ āvuso bhāriyanti.
Tenahi bhante ekaṃ hatthiṃ māpethāti. Thero sabbasetaṃ hatthiṃ māpesi. Idāni bhante
yathā ayaṃ hatthī añcitakaṇṇo pasāritanaṅguṭṭho soṇḍaṃ mukhe pakkhipitvā bheravaṃ
@Footnote: 1 Sī. uccamālikavāsī    2 Sī. poṇṇaka.....      3 cha.Ma. patto
@4 cha.Ma. orohitvā    5 cha.Ma. vutto
Koñcanādaṃ karonto tumhākaṃ abhimukho āgacchati, tathā  naṃ karothāti. Thero
tathā katvā vegena āgacchato hatthissa bheravaṃ ākāraṃ disvā uṭṭhāya
palāyitumāraddho. Tamenaṃ khīṇāsavatthero hatthaṃ pasāretvā cīvarakaṇṇe gahetvā
"bhante khīṇāsavassa sārajjaṃ nāma hotī"ti āha. So tasmiṃ kāle attano
puthujjanabhāvaṃ ñatvā "avassayo me āvuso dhammadinna hohī"ti vatvā
pādamūle ukkuṭikaṃ nisīdi. "bhante tumhākaṃ avassayo bhavissāmiccevāhaṃ āgato,
mā cintayitthā"ti kammaṭṭhānaṃ kathesi. Thero kammaṭṭhānaṃ gahetvā caṅkamaṃ
āruyha tatiye padavāre aggaphalaṃ arahattaṃ pāpuṇi. Thero kira dosacarito
ahosi.
     [883] Asmimānaniddese rūpaṃ 1- asmīti mānoti ahaṃ rūpanti uppannamāno.
Chandoti mānaṃ anugatacchandova. Tathā anusayo. Vedanādīsupi eseva nayo.
     [884] Micchāmānaniddese pāpakena vā kammāyatanenātiādīsu pāpakaṃ kammāyatanaṃ nāma
kevaṭṭamacchabandhanesādānaṃ 2- kammaṃ. Pāpakaṃ sippāyatanaṃ nāma macchajālakhipanakumīnakaraṇesu
ceva pāsaoḍḍanasūlāropanādīsu ca chekatā. Pāpakaṃ vijjāṭṭhānaṃ nāma yā kāci
parūpaghātavijjā. Pāpakaṃ sutaṃ nāma bhāratayuddhasītāharaṇādipaṭisaṃyuttaṃ. Pāpakaṃ paṭibhāṇaṃ
nāma dubbhāsitayuttaṃ kābbanāṭakavilappanādipaṭibhāṇaṃ. 3- Pāpakaṃ  sīlaṃ nāma ajasīlaṃ
gosīlaṃ. Vatampi ajavatagovatameva. Pāpikā diṭṭhi pana dvāsaṭṭhiyā diṭṭhigatesu yā kāci
diṭṭhi.
     [885] Ñātivitakkaniddesādīsu "mayhaṃ ñātayo sukhajīvino sampattiyuttā"ti
evaṃ pañcakāmaguṇasannissitena gehasitapemena ñātake ārabbha uppannavitakkova
ñātivitakko nāma. "khayaṅgatā vayaṅgatā saddhā pasannā"ti evaṃ pavatto pana
ñātivitakko nāma na hoti.
@Footnote: 1 ka. rūpe      2 cha.Ma......nesādādīnaṃ      3 cha.Ma. kappanāṭaka.....
     [886] "amhākaṃ janapado subhikkho sampannasasso"ti tuṭṭhamānassa
gehasitapemavaseneva uppannavitakko janapadavitakko nāma. "amhākaṃ janapade
manussā saddhā pasannā khayaṅgatā vayaṅgatā"ti evaṃ pavatto pana janapadavitakko
nāma na hoti.
     [887] Amaratthāya vitakko, amaro vā vitakkoti amaravitakko. Tattha
ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye attā sukhī hoti amaroti
dukkarakārikaṃ karontassa tāya dukkarakārikāya paṭisaṃyutto vitakko amaratthāya
vitakko nāma. Diṭṭhigatiko pana sassataṃ vadesītiādīni puṭṭho "evantipi me
no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me
no"ti 1- vikkhepaṃ āpajjati, tassa so diṭṭhigatapaṭisaṃyutto vitakko. Yathā amaro
nāma maccho udake gahetvā māretuṃ na sakkā, ito cito ca dhāvati, gāhaṃ
na gacchati, evameva ekasmiṃ pakkhe asaṇṭhahanato na maratīti amaro nāma
hoti. Taṃ duvidhampi ekato katvā ayaṃ vuccati amaravitakkoti vuttaṃ.
     [888] Parānuddayatāpaṭisaṃyuttoti anuddayatāpaṭirūpakena gehasitapemena
paṭisaṃyutto. Sahanandītiādīsu upaṭṭhākesu nandantesu socantesu ca tehi
saddhiṃ diguṇaṃ nandati, diguṇaṃ socati, tesu sukhitesu dviguṇaṃ sukhito hoti,
dukkhitesu dviguṇaṃ dukkhito hoti. Uppannesu kiccakaraṇīyesūti tesu mahantesu
vā khuddakesu vā kammesu uppannesu. Attanā vā yogaṃ āpajjatīti tāni
tāni kiccāni sādhento paññattiṃ vītikkamati, sallekhaṃ kopeti. Yo tatthāti
yo tasmiṃ saṃsaṭṭhavihāre tasmiṃ vā yogāpajjane gehasito vitakko, ayaṃ
parānuddayatāpaṭisaṃyutto vitakko nāma.
@Footnote: 1 dī.Sī. 9/64/27
     [889] Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena
ca kittisaddena ca saddhiṃ ārammaṇakaraṇavasena paṭisaṃyutto.
     [890] Anavaññattipaṭisaṃyuttoti "aho vata maṃ pare na avajāneyyuṃ,
na pothetvā viheṭhetvā katheyyun"ti evaṃ anavaññātabhāvapatthanāya 1- saddhiṃ
uppannavitakko. 2- Yo tattha gehasitoti yo tasmiṃ "mā maṃ pare avajāniṃsū"ti
uppanne citte pañcakāmaguṇasaṅkhātagehanissito hutvā uppannavitakko. Sesaṃ
sabbattha pākaṭamevāti.
                      Ekakaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 54 page 502-532. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=11827              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=11827              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=860              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=11821              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=9529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=9529              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]