ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        3. Pañhāpucchakavaṇṇanā
     [150] Idāni pañhāpucchakaṃ hoti.  tattha pañhāpucchane "pañcannaṃ
khandhānaṃ kati kusalā kati akasulā kati abyākatā"tiādinā nayena yaṃ labbhati,
yañca na labbhati, taṃ sabbaṃ pucchitvā vissajjane "rūpakkhandho abyākato"tiādinā
nayena yaṃ labbhati, tadeva uddhaṭanti veditabbaṃ. Yattha yattha ca "eko
khandho"ti vā "dve khandhā"ti vā paricchedaṃ akatvā "siyā uppannā siyā
@Footnote: 1 cha.Ma. dukesu ca
Anuppannā"tiādinā nayena tanti ṭhapitā, tattha tattha pañcannampi khandhānaṃ
gahaṇaṃ veditabbaṃ. Seso tesaṃ tesaṃ khandhānaṃ kusalādivibhāgo heṭṭhā
dhammasaṅgahaṭṭhakathāya 1- vuttoyeva.
     Ārammaṇattikesu pana cattāro khandhā pañcapaṇṇāsa kāmāvacaradhamme
ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa sammasantassa
paccavekkhantassa ca parittārammaṇā honti, sattavīsati rūpārūpāvacaradhamme ārabbha
rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa
mahaggatārammaṇā, maggaphalanibbānāni paccavekkhantassa appamāṇārammaṇā, paññattiṃ
paccavekkhaṇakāle navattabbārammaṇāti.
     Teyeva sekhāsekhānaṃ maggapaccavekkhaṇakāle maggārammaṇā honti, maggakāle
sahajātahetunā maggahetukā, magga garuṃ katvā paccavekkhaṇakāle ārammaṇādhipatinā
maggādhipatino, viriyajeṭṭhakaṃ vā vīmaṃsajeṭṭhakaṃ vā maggaṃ bhāventassa
sahajātādhipatinā maggādhipatino. Chandajeṭṭhakaṃ pana cittajeṭṭhakaṃ vā bhāventassa
navattabbārammaṇā nāma honti.
     Atītāni pana khandhadhātuāyatanāni ārabbha rajjantassa dussantassa
muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa atītārammaṇā honti, anāgatāni
ārabbha anāgatārammaṇā honti, paccuppannāni ārabbha paccuppannārammaṇā
honti. Paññattiṃ vā nibbānaṃ vā paccavekkhantassa navattabbārammaṇā
honti.
     Tathā attano khandhadhātuāyatanāni ārabbha rajjantassa dussantassa
muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa ajjhattārammaṇā honti,
paresaṃ khandhadhātuāyatanāni ārabbha evaṃ pavattentassa bahiddhārammaṇā,
@Footnote: 1 saṅgaṇī. A. 1/985/403
Paṇṇattinibbānapaccavekkhaṇakālepi bahiddhārammaṇāyeva, kālena ajjhattaṃ kālena
bahiddhā dhammesu evaṃ pavattentassa ajjhattabahiddhārammaṇā. Ākiñcaññāyatanakāle
navattabbārammaṇāti veditabbā.
     Iti bhagavā imaṃ khandhavibhaṅgaṃ suttantabhājanīyādivasena tayo parivaṭṭe
nīharitvā bhājento dassesi. Tīsupi hi parivaṭṭesu ekoeva 1- paricchedo.
Rūpakkhandho hi sabbattha kāmāvacaroyeva, cattāro khandhā catubhūmikā
lokiyalokuttaramissakā kathitāti.
                  Pañhāpucchakavaṇṇanā   niṭṭhitā.
                  Sammohavinodaniyā    vibhaṅgaṭṭhakathāya
                  khandhavibhaṅgavaṇṇanā    niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. ekova



             The Pali Atthakatha in Roman Book 54 page 47-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1092              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1092              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=1499              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1444              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1444              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]