ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                           16. Ñāṇavibhaṅga
                       1. Ekakamātikādivaṇṇanā
     [751] Idāni tadanantare ñāṇavibhaṅge ekavidhena ñāṇavatthūtiādinā
nayena paṭhamaṃ ekavidhādīhi dasavidhapariyosānehi dasahi paricchedehi mātikaṃ ṭhapetvā
nikkhittapadānukkamena niddeso kato.
     Tattha ekavidhenāti ekappakārena ekakoṭṭhāsena vā. Ñāṇavatthūti ettha
pana ñāṇañca taṃ vatthu ca nānappakārānaṃ sampattīnanti ñāṇavatthu, okāsaṭṭhena
ñāṇassa vatthūtipi ñāṇavatthu. Idha pana purimenevatthena ñāṇavatthu veditabbaṃ.
Teneva ekavidhaparicchedāvasāne "yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena
ñāṇavatthū"ti vuttaṃ. Pañca viññāṇāti cakkhuviññāṇādīni pañca. Na hetūtiādīni
heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ 1- vuttanayeneva veditabbāni. Saṅkhepato panettha yaṃ
vattabbaṃ, taṃ niddesavāre āvībhavissati. Yathā cettha, evaṃ dukamātikādipadesupi
yaṃ vattabbaṃ, taṃ tattheva āvībhavissati. Nikkhepaparicchedamattaṃ panettha evaṃ
veditabbaṃ. Ettha hi "na hetū ahetukā"tiādīhi tāva dhammasaṅgahamātikāvasena, "aniccā
jarābhibhūtā"tiādīhi amātikāvasenāti saṅkhepato duvidhehi, pabhedato aṭṭhasattatiyā
padehi ekakamātikā nikkhittā.
     Dukānurūpehi pana pañcatiṃsāya dukehi dukamātikā nikkhittā.
     Tikānurūpehi "cintāmayā paññā"tiādīhi catūhi bāhirattikehi, vipākā
paññātiādīhi aniyamitapaññāvasena vuttehi cuddasahi mātikātikehi, vitakkattike
paṭhamapadena niyamitapaññāvasena vuttehi terasahi, dutiyapadena niyamitapaññāvasena
vuttehi sattahi, tatiyapadena niyamitapaññāvasena vuttehi dvādasahi, pītittike ca
paṭhamapadena niyamitapaññāvasena vuttehi terasahi, tathā dutiyapadena, tatiyapadena
niyamitapaññāvasena vuttehi dvādasahīti aṭṭhāsītiyā tikehi tikamātikā nikkhittā.
@Footnote: 1 saṅgaṇī.A. 1/1-6/94
     Catukkamātikā pana kammassakataññāṇantiādīhi ekavīsatiyā catukkehi.
Pañcakamātikā dvīhi pañcakehi. Chakkamātikā ekena chakkena. Sattakamātikā
"sattasattati ñāṇavatthūnī"ti evaṃ saṅkhepato vuttehi ekādasahi sattakehi.
Aṭṭhakamātikā ekena aṭṭhakena. Navakamātikā ekena navakena.
                        10. Dasakamātikāvaṇṇanā
     [760] Dasakamātikā "dasa tathāgatassa tathāgatabalānī"tiādinā ekeneva
dasakena nikkhittā. Tattha dasāti gaṇanaparicchedo. Tathāgatassāti yathā vipassīādayo
pubbakā isayo āgatā, tathā āgatassa. Yathā ca te gatā, tathā gatassa.
Tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ
balāni puññūpanissayasampattiyā 1- āgatāni, tathā āgatabalānītipi attho. Tattha
duvidhaṃ tathāgatassa balaṃ kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusāreneva 2-
veditabbaṃ. Vuttañhetaṃ porāṇehi:-
          "kāḷāvakañca gaṅgeyyaṃ        paṇḍaraṃ tambapiṅgalaṃ
           gandhaṃ maṅgalahemañca          uposathaṃ chaddantime dasā"ti
imāni hi dasa hatthikulāni.
     Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ,
taṃ ekassa kāḷāvakassa hatthino balaṃ. 3- Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ
ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ balaṃ, 3- taṃ ekassa paṇḍarassa. Yaṃ
dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa
piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ
gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa.
Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa
chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa, nārāyanasaṅkhātabalantipi 4-
idameva vuccati. Tadetaṃ pakatihatthīnaṃ gaṇanāya hatthikoṭisahassānaṃ,
purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti, idantāva tathāgatassa kāyabalaṃ.
@Footnote: 1 cha.Ma. puññussayasampattiyā          2 cha.Ma. hatthikulānusārena
@3 cha.Ma. ayaṃ pāṭho na dissati         4 Ma......saṅghātabalantipi
     Ñāṇabalaṃ pana idha tāva pāliyaṃ āgatameva dasabalañāṇaṃ, "mahāsīhanāde 1- dasabalañāṇaṃ,
catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ,
pañcagatiparicchedakañāṇaṃ, saṃyuttake 2- āgatāni tesattati ñāṇāni, sattasattati
ñāṇānī"ti evaṃ aññānipi anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma.
Idhāpi ñāṇabalameva adhippetaṃ, ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca
balanti vuttaṃ.
     Yehi balehi samannāgatoti yehi dasahi ñāṇabalehi upeto samupeto.
Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ, āsabhā vā pubbabuddhā, tesaṃ
ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako
vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho
seto pāsādiko mahābhāravaho asanisatasaddehipi akampanīyo nisabho. So idha
usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ.
Ṭhānanti catūhi pādehi paṭhaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti
āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi
paṭhaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati. Evaṃ tathāgatopi dasahi tathāgatabalehi
samannāgato catūhi vesārajjapādehi aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke
kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ tiṭṭhamāno
ca taṃ āsabhaṇṭhānaṃ paṭijānāti upagacchati na paccakkhāti attani āropeti.
Tena vuttaṃ "āsabhaṇṭhānaṃ paṭijānātī"ti.
     Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati,
sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā
sīho sahanato ca hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ
sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ
@Footnote: 1 Ma.mū. 12/146/104       2 saṃ.ni. 16/34/58
Sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso
sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu
visārado vigatalomahaṃso iti rūpantiādinā nayena nānāvidhadesanāvilāsasampannaṃ
sīhanādaṃ nadati. Tena vuttaṃ "parisāsu sīhanādaṃ nadatī"ti.
     Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo
ca panāyaṃ:-
           sampattiyaṃ lakkhaṇe ca        rathaṅge iriyāpathe
           1- dāne ca ratane dhamme   khuracakkādīsu ca dissati 1-
           dhammacakke idha mato        tañca dvedhā vibhāvaye.
     "cattārimāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussānan"tiādīsu 2-
hi ayaṃ sampattiyaṃ dissati. "heṭṭhāpādatalesu cakkāni jātānī"ti ettha 3-
lakkhaṇe. "cakkaṃva vahato padan"ti ettha 4- rathaṅge. "catucakkaṃ navadvāran"ti
ettha 5- iriyāpathe. "dadaṃ bhuñja mā ca pamādo, cakkaṃ vattaya 6- sabbapāṇīnan"ti
ettha 7- dāne. "dibbaṃ cakkaratanaṃ pāturahosī"ti ettha 8- ratanacakke. "mayā
pavattitaṃ cakkan"ti ettha 9- dhammacakke. "icchāhatassa posassa, cakkaṃ bhamati
matthake"ti ettha 10- khuracakke. 11- "khurapariyantena cepi cakkenā"ti ettha 12-
paharaṇacakke. "asanivicakkan"ti ettha 13- asanimaṇḍale. Idha panāyaṃ dhammacakke
mato.
     Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha
paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ
@Footnote: 1-1 cha.Ma. dāne ratanadhammūra- cakkādīsu ca dissati         2 aṅ.catukka. 21/31/37
@3 dī.Ma. 10/35/15          4 khu.dha. 25/1/15      5 saṃ.sa. 15/29/18
@6 cha.Ma. pavattaya, ka. vattassu   7 khu.jā. 27/1110/234 (syā)
@8 dī.Ma. 10/243/150        9 khu.su. 25/563/448
@10 khu.jā. 27/104,796/34,180 (syā)            11 cha. uracakke
@12 dī.Sī. 9/166/52        13 dī.pā. 11/61/36, saṃ.ni. 16/162/219
Ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ.
Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ
nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ,
phalakkhaṇe uppannaṃ nāma. Dīpaṅkarabyākaraṇato paṭṭhāya vā yāva arahattamaggā
uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti
duvidhaṃ. Tañhi yāva aññākoṇḍaññassa 1- sotāpattimaggā pavattamānaṃ, phalakkhaṇe
pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi
panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.
     Idāni yehi dasahi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti,
yāni āditova "dasa tathāgatassa tathāgatabalānī"ti nikkhittāni, tāni vitthārato
dassetuṃ katamāni dasa idha tathāgato ṭhānañca ṭhānatotiādimāha. Tattha ṭhānañca
ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya
uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā ye ye dhammā
yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānanti ca ye ye dhammā
yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānanti ca
pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampīti
yena ñāṇena. Idampi tathāgatassāti idampi ṭhānāṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ
nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā. (1)
     Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ. Kammameva vā
kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā
vipākassa ṭhānaṃ, kammaṃ hetu. (2)
     Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ.
Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā
nirayagāminī bhavissati, imassa tiracchānayonigāminīti iminā nayena ekavatthusmimpi
kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ pajānāti. (3)
@Footnote: 1 cha.Ma. aññāsikoṇḍaññassa
     Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ.
Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇattā 1- nānappakāradhātuṃ. Lokanti
khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ
paṭivijjhati. (4)
     Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. (5)
     Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva
vā etaṃ padadvayaṃ, veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattanti
saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca vuḍḍhiñca hāniñcāti attho. (6)
     Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ "rūpārūpāni 2-
passatī"tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ
paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṅkilesanti
hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti yena kāraṇena jhānādīhi
vuṭṭhahanti, taṃ kāraṇaṃ. (7)
     Pubbenivāsānussatinti pubbe nivuṭṭhakkhandhānussaraṇaṃ. (8)
     Cutūpapātanti cutiñca upapātañca. (9)
     Āsavānaṃ khayanti kāmāsavādīnaṃ khayasaṅkhātaṃ āsavanirodhaṃ nibbānaṃ. (10)
     Imānīti yāni heṭṭhā "dasa tathāgatassa tathāgatabalānī"ti avoca, imāni
tānīti appanaṃ karotīti evamettha anupubbapadavaṇṇanaṃ ñatvā idāni yasmā
tathāgato paṭhamameva ṭhānāṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva
anadhigamassa ca ṭhānāṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati, lokiyasammādiṭṭhiṭhānadassanato 3-
niyatamicchādiṭṭhiṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ
passati, tihetukapaṭisandhidassanato. Sabbatthagāminīpaṭipadāñāṇena kammāvaraṇābhāvaṃ
passati, anantariyakammābhāvadassanato. Evaṃ anāvaraṇānaṃ
@Footnote: 1 cha.Ma. vilakkhaṇatāya   2 cha.Ma. rūpī rūpāni      3 Ma. lokiyasammādiṭṭhiṭhitidassanato
Anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati,
dhātuvemattadassanato. Atha tesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ
anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti
yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattiñāṇena indriyaparopariyattiṃ passati,
saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattāpi panete sace
dūre honti, atha jhānādiñāṇena 1- jhānādīsu vasībhūtattā iddhivisesena te 2- khippaṃ
upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena ca pubbajātibhāvaṃ 3-
dibbacakkhvānubhāvato ca pattabbena cetopariyañāṇena sampatticittavisesaṃ passanto
āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya
dhammaṃ deseti. Tasmā iminā anukkamena imāni dasa balāni vuttānīti veditabbāni.
Ayantāva mātikāya atthavaṇṇanā.



             The Pali Atthakatha in Roman Book 54 page 424-430. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10004              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10004              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=795              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=10597              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=8445              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=8445              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]