ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                          Dukaniddesavaṇṇanā
                          upādābhājanīyakathā
     [595] Idāni duvidhasaṅgahādīsu "atthi rūpaṃ upādā, atthi rūpaṃ no
upādā"ti evaṃ bhedasabbhāvato pucchāpubbaṅgamaṃ padabhājanaṃ dassento "katamantaṃ
rūpaṃ upādā"tiādimāha. Tattha upādiyatīti upādā. Mahābhūtāni gahetvā amuñcitvā
tāni nissāya pavattatīti attho. Idāni taṃ pabhedato 7- dassento "cakkhāyatanan"ti-
ādimāha.
@Footnote: 1 Ma.mū. 12/462/412     2 cha.Ma. bhārukacchakā         3 Sī. saṃvaḍḍhā, cha.Ma. saṃvuddhā
@4 Sī. sañjātaṭṭhānena      5 Sī.,i.,ka. katamaṃ khandhagaṇanaṃ   6 abhi. 37/471/284
@7 Ma. pabhedaṃ
     [596] Evaṃ tevīsatividhaṃ upādārūpaṃ saṅkhepato uddisitvā puna tadeva
vitthārato niddisanto "katamantaṃ rūpaṃ cakkhāyatanan"tiādimāha. Tattha duvidhaṃ cakkhu
maṃsacakkhu paññācakkhu ca. Etesu buddhacakkhu samantacakkhu ñāṇacakkhu dibbacakkhu
dhammacakkhūti pañcavidhaṃ paññācakkhu. Tattha "addasaṃ kho ahaṃ bhikkhave buddhacakkhunā
lokaṃ volokento satte apparajakkhe .pe. Duviññāpaye"ti 1- idaṃ buddhacakkhu
nāma. "samantacakkhu vuccati sabbaññutañāṇan"ti 2- idaṃ samantacakkhu nāma. "cakkhuṃ
udapādi, ñāṇaṃ udapādī"ti 3- idaṃ ñāṇacakkhu nāma. "addasaṃ kho ahaṃ bhikkhave
dibbena cakkhunā visuddhenā"ti 4- idaṃ dibbacakkhu nāma. "tasmiṃyevāsane virajaṃ
vītamalaṃ dhammacakkhuṃ udapādī"ti 5- idaṃ heṭṭhimamaggattayasaṅkhātaṃ ñāṇaṃ dhammacakkhu
nāma.
     Maṃsacakkhupi sasambhāracakkhu pasādacakkhūti duvidhaṃ hoti. Tattha yvāyaṃ akkhikūpake
patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena upari bhamukaṭṭhikena ubhato akkhikūpehi 6-
anto matthaluṅgena bahiddhā akkhilomehi paricchinno maṃsapiṇḍo, saṅkhepato
"catasso dhātuyo vaṇṇo gandho raso ojā sambhavo saṇṭhānaṃ jīvitaṃ bhāvo
kāyappasādo cakkhuppasādo"ti cuddasa sambhārā, 7- vitthārato "catasso dhātuyo
taṃsannissitavaṇṇagandharasaojāsaṇṭhānasambhavā cha iti imāni dasa catusamuṭṭhānikattā
cattāḷīsaṃ honti, jīvitaṃ bhāvo kāyappasādo cakkhuppasādoti cattāri
ekantakammasamuṭṭhānānevā"ti imesaṃ catucattāḷīsāya rūpānaṃ vaseneva
catucattāḷīsasambhārā, yaṃ loko "setaṃ cakkhuṃ, puthulaṃ, visaṭaṃ, 8- vitthiṇṇaṃ
cakkhun"ti sañjānanto na cakkhuṃ sañjānāti, vatthuṃ cakkhuto sañjānāti, so maṃsapiṇḍo
akkhikūpe patiṭṭhito 9- nahārusuttakena matthaluṅge ābaddho, 9- yattha setampi
atthi kaṇhampi lohitakampi paṭhavīpi āpopi tejopi vāyopi, yaṃ semhussadattā
@Footnote: 1 Ma.mū. 12/283/244     2 khu.cūḷa. 30/85/186     3 saṃ.Ma. 19/1081/368
@4 Ma.mū. 12/284/245     5 Ma.Ma. 13/395/378     6 cha.Ma. akkhikūṭehi
@7 cha.Ma. cuddasasambhāro. evamuparipi                  8 ka. visadaṃ
@9-9 Ma. nhārusuttakena bandho, matthaluṅgena ābandho
Setaṃ, pittussadattā kaṇhaṃ, rudhirussadattā lohitakaṃ, paṭhavussadattā patthiṇṇaṃ
hoti, āpussadattā paggharati, tejussadattā paridayhati, vāyussadattā sambhavati.
Idaṃ sasambhāracakkhu nāma.
     Yo pana ettha sito ettha paṭivuddho catunnaṃ mahābhūtānaṃ upādāya pasādo,
idaṃ pasādacakkhu nāma. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa
kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhamaṇḍale
sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya satta akkhipaṭalāni byāpetvā
dhāraṇanahāpanamaṇḍanabījanakiccāhi catūhi dhātīhi khattiyakumāro viya sandhāraṇābandhana-
paripācanasamudīraṇakiccāhi catūhi dhātūhi katūpakāraṃ utucittāhārehi upatthambhiyamānaṃ
āyunā anupāliyamānaṃ vaṇṇagandharasādīhi parivutaṃ pamāṇato ūkāsiramattaṃ
cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Vuttampi cetaṃ
dhammasenāpatinā:-
             "yena cakkhuppasādena     rūpāni samanupassati
              parittaṃ sukhumaṃ etaṃ 1-    ūkāsirasamūpaman"ti. 2-
     Cakkhuñca taṃ āyatanañcāti cakkhāyatanaṃ. Yaṃ cakkhu catunnaṃ mahābhūtānaṃ
upādāya pasādoti idhāpi upayogattheyeva sāmivacanaṃ, cattāri mahābhūtāni
upādiyitvā pavattappasādoti attho. Iminā pasādacakkhumeva gaṇhāti, sesacakkhuṃ
paṭikkhipati. Yaṃ pana indriyagocarasutte "ekaṃ mahābhūtaṃ upādāya pasādo
paṭhavīdhātuyā tīhi mahābhūtehi asaṅgahito 3- āpodhātuyā ca tejodhātuyā ca
vāyodhātuyā ca ", catuparivattasutte "dvinnaṃ mahābhūtānaṃ upādāya pasādo
paṭhavīdhātuyā ca āpodhātuyā ca dvīhi mahābhūtehi asaṅgahito tejodhātuyā ca
vāyodhātuyā cā"ti vuttaṃ, taṃ pariyāyena vuttaṃ. Ayaṃ hi suttantikakathā nāma
pariyāyadesanā. Yo ca catunnaṃ mahābhūtānaṃ upādāya pasādo, so tesu ekekassāpi
@Footnote: 1 Sī. cetaṃ, visuddhi 3/14 khandhaniddesa    2 ka. okāsira....
@3 cha.Ma. saṅgahito. evamuparipi
Dvinnaṃ dvinnampi pasādoyevāti iminā pariyāyena tattha desanā āgatā.
Abhidhammo pana nippariyāyadesanā nāma, tasmā idha "catunnaṃ mahābhūtānaṃ
upādāya pasādo"ti vuttaṃ.
     "ayaṃ me attā"ti bālajanena pariggahitattā attabhāvo vuccati sarīrampi
khandhapañcakampi, tasmiṃ pariyāpanno tannissito attabhāvapariyāpanno.
Cakkhuviññāṇena passituṃ na sakkāti anidassano. Paṭighaṭṭanānighaṃso ettha jāyatīti
sappaṭigho.
     Yenātiādīsu ayaṃ saṅkhepattho:- yena kāraṇabhūtena cakkhunā ayaṃ satto
idaṃ vuttappakāraṃ rūpaṃ atīte passi vā, vattamāne passati vā, anāgate passissati
vā. Sacassa aparibhinnaṃ cakkhuṃ bhaveyya, athānena āpāthagataṃ rūpaṃ passe vā,
atītaṃ vā rūpaṃ atītena cakkhunā passi, paccuppannaṃ paccuppannena passati,
anāgataṃ anāgatena passissati. "sace taṃ rūpaṃ cakkhussa āpāthaṃ āgaccheyya,
cakkhunā taṃ rūpaṃ passeyyā"ti idamettha parikappavacanaṃ. Dassanapariṇāyakaṭṭhena
cakkhudhātupesā. Dassanalakkhaṇe indattaṃ kāretīti cakkhundriyampetaṃ
lujjanapalujjanaṭṭhena lokopeso. Valañjanaṭṭhena dvārāpesā. Duppūraṇīyaṭṭhena 1-
samuddopeso. Parisuddhaṭṭhena paṇḍarampetaṃ. Phassādīnaṃ abhijāyanaṭṭhena khettampetaṃ.
Tesaṃyeva patiṭṭhaṭṭhena 2- vatthumpetaṃ. Samaṃ visamaṃ dassentaṃ attabhāvaṃ netīti
nettampetaṃ. Teneva atthena nayanampetaṃ. Sakkāyapariyāpannaṭṭhena orimaṃ tīrampetaṃ.
Bahusādhāraṇaṭṭhena assāmikaṭṭhena ca suñño gāmopesoti.
     Ettāvatā "passi vā"tiādīhi catūhi padehi "cakkhumpetan"tiādīni
cuddasa nāmāni yojetvā cakkhāyatanassa cattāro vavaṭṭhāpananayā vuttāti
veditabbā. Kathaṃ? ettha hi yena cakkhunā anidassanena sappaṭighena rūpaṃ
sanidassanaṃ sappaṭighaṃ passi vā cakkhumpetaṃ .pe. Suñño gāmopeso, idantaṃ
rūpaṃ cakkhāyatananti ayameko nayo. Evaṃ sesāpi veditabbā.
@Footnote: 1 cha.Ma. apūraṇīyaṭṭhena          2 cha.Ma. patiṭṭhānaṭṭhena
     [597] Idāni yasmā vijjuniccharaṇādikālesu anoloketukāmassāpi
rūpaṃ cakkhuppasādaṃ ghaṭṭeti, tasmā taṃ ākāraṃ pakāsetuṃ 1- dutiyo niddesavāro
āraddho. Tattha yamhīti 2- yamhi adhikaraṇabhūte cakkhumhi. Rūpanti paccattavacanametaṃ.
Tattha paṭihaññi vāti atītattho. Paṭihaññati vāti paccuppannattho. Paṭihaññissati
vāti anāgatattho. Paṭihaññe vāti vikappanattho. Atītaṃ hi rūpaṃ atīte cakkhusmiṃ
paṭihaññi nāma, paccuppannaṃ paccuppanne paṭihaññati nāma, anāgataṃ anāgate
paṭihaññissati nāma. "sace taṃ rūpaṃ cakkhussa āpāthaṃ āgaccheyya, cakkhusmiṃ
paṭihaññeyya taṃ rūpan"ti ayamettha vikappanattho. 3- Atthato pana pasādaṃ ghaṭṭayamānameva
rūpaṃ paṭihaññati nāma. Idhāpi purimanayeneva cattāro vavaṭṭhāpananayā veditabbā.
     [598] Idāni yasmā attano icchāya oloketukāmassa rūpe cakkhuṃ
upasaṃharato cakkhu rūpasmiṃ paṭihaññati, tasmā taṃ ākāraṃ pakāsetuṃ 1- tatiyo
niddesavāro āraddho. So atthato pākaṭoyeva. Ettha pana cakkhu ārammaṇaṃ
sampaṭicchannameva 4- rūpasmiṃ paṭihaññati nāma, idhāpi purimanayeneva cattāro
vavaṭṭhāpananayā veditabbā.
     [599] Tato paraṃ phassapañcakānaṃ uppattidassanavasena pañca, tesaṃyeva
ārammaṇapaṭibandhauppattidassanavasena pañcāti dasa vārā dassitā. Tattha cakkhuṃ
nissāyāti cakkhuṃ nissāya paccayaṃ katvā. Rūpaṃ ārabbhāti rūpārammaṇaṃ āgamma
sandhāya paṭicca. Iminā cakkhuppasādavatthukānaṃ phassādīnaṃ purejātapaccayena
cakkhudvārajavanavīthiyā pariyāpannānaṃ ārammaṇādhipatiārammaṇūpanissayapaccayehi
ca 5- rūpassa paccayabhāvo dassito, itaresu pañcasu vāresu rūpaṃ ārammaṇamassāti
rūpārammaṇoti evaṃ ārammaṇapaccayamatteneva paccayabhāvo dassito. Yathā pana
purimesu tīsu, evaṃ imesupi dasasu vāresu cattāro cattāro vavaṭṭhāpananayā
veditabbā. Evaṃ "katamantaṃ rūpaṃ cakkhāyatanan"ti pucchāya uddhataṃ cakkhuṃ "idantan"ti
@Footnote: 1 cha.Ma. dassetuṃ          2 cha.Ma. yamhi cakkhumhīti       3 cha.Ma. parikappo
@4 cha.Ma. sampaṭicchamānameva   5 cha.Ma. ayaṃ saddo na dissati
Nānappakārato dassetuṃ purimā tayo, ime dasāti terasa niddesavārā dassitā.
Ekekasmiṃ cettha catunnaṃ catunnaṃ vavaṭṭhāpananayānaṃ āgatattā dvipaññāsāya
nayehi paṭimaṇḍitvāva dassitāti veditabbā.
     [600-603] Ito paresu sotāyatanādiniddesesupi eseva nayo.
Visesamattaṃ panettha evaṃ veditabbaṃ. Suṇātīti sotaṃ, taṃ sasambhārasotabilassa
anto tanutambalomācite aṅguliveṭhakasaṇṭhāne 1- padese vuttappakārāhi dhātūhi
katūpakāraṃ utucittāhārehi upatthambhiyamānaṃ āyunā anupāliyamānaṃ vaṇṇādīhi
parivutaṃ sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.
     [604-607] Ghāyatīti ghānaṃ. Taṃ sasambhāraghānabilassa anto
ajapadasaṇṭhāne padese yathāvuttappakāraupakārupatthambhanānupālanaparivāraṃ hutvā
ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.
     [608-611] Sāyanaṭṭhena jivhā, sā sasambhārajivhāmajjhassa upari
uppaladalaggasaṇṭhāne padese yathāvuttappakāraupakārupatthambhanānupālanaparivārā
hutvā jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati.
     [612-615] Yāvatā pana imasmiṃ kāyā upādinnakarūpaṃ nāma atthi,
sabbattha kāyāyatanaṃ kappāsapaṭale sineho viya yathāvuttappakāraupakārupatthambhanā-
nupālanaparivārameva hutvā kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ
tiṭṭhati. Ayamettha viseso. Seso pālippabhedo ca attho ca cakkhuniddese
vuttanayeneva veditabbo. Kevalaṃ hi idha cakkhupadassa ṭhāne sotapadādīni
rūpapadassa ṭhāne saddapadādīni "passī"tiādīnaṃ ṭhāne "suṇī"tiādipadāni ca āgatāni.
"nettampetaṃ nayanampetan"ti imassa ca padadvayassa abhāvā dvādasa dvādasa
nāmāni honti. Sesaṃ sabbattha vuttasadisameva.
@Footnote: 1 cha.Ma. aṅgulivedhakasaṇṭhāne, visuddhi. 3/14 khandhaniddesa
     Tattha siyā "yadi yāvatā imasmiṃ kāye upādinnakarūpaṃ nāma atthi,
sabbattha kāyāyatanaṃ kappāsapaṭale saneho viya, yadi 1- evaṃ sante lakkhaṇasammissatā
āpajjatī"ti. Nāpajjati. Kasmā? aññassa aññattha abhāvato. Yadi evaṃ na
sabbattha kāyāyatananti, neva paramatthato sabbattha. Vinibbhujitvā panassa
nānākaraṇaṃ paññāpetuṃ na sakkā, tasmā evaṃ vuttaṃ. Yathā hi rūparasādayo
vālikācuṇṇāni viya vivecetuṃ asakkuṇeyyatāya aññamaññabyāpinoti vuccanti,
na ca paramatthato rūpe raso atthi, yadi siyā, rūpaggahaṇeneva rasaggahaṇaṃ
gaccheyya, evaṃ kāyāyatanampi paramatthato neva sabbattha atthi, na ca sabbattha
natthi vivecetuṃ asakkuṇeyyatāyāti, evamettha na lakkhaṇasammissatā āpajjatīti
veditabbā.
     Apica lakkhaṇādivavaṭṭhāpanatopetesaṃ asammissatā veditabbā. Etesu hi
rūpābhighātārahabhūtappasādalakkhaṇaṃ daṭṭhukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ
vā cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ,
daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ.
     Saddābhighātārahabhūtappasādalakkhaṇaṃ sotukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ
vā sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ,
sotukāmatānidānakammajabhūtapadaṭṭhānaṃ.
     Gandhābhighātārahabhūtappasādalakkhaṇaṃ ghāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ
vā ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ,
ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ.
     Rasābhighātārahabhūtappasādalakkhaṇā sāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇā
vā jivhā, rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā,
sāyitukāmatānidānakammajabhūtapadaṭṭhānā.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati
     Phoṭṭhabbābhighātārahabhūtappasādalakkhaṇo phusitukāmatānidānakamma-
samuṭṭhānabhūtappasādalakkhaṇo vā kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa
ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno.
     Keci pana 1- "tejādhikānaṃ bhūtānaṃ pasādo cakkhu, vāyupaṭhavīāpādhikānaṃ
bhūtānaṃ pasādā sotaghānajivhā, kāyo sabbesan"ti vadanti. Apare "tejādhikānaṃ
pasādo cakkhu, vivaravāyuāpapaṭhavādhikānaṃ pasādā sotaghānajivhākāyā"ti vadanti.
Te vattabbā "suttaṃ āharathā"ti. Addhā suttameva na dakkhissanti. Keci panettha
"tejādīnaṃ guṇehi rūpādīhi anugayhabhāvato"ti 2- kāraṇaṃ vadanti. Te vattabbā
"ko panevamāha rūpādayo tejādīnaṃ guṇā"ti. Avinibbhogesu hi tesu bhūtesu 3-
"ayaṃ imassa guṇo, ayaṃ imassa guṇo"ti na labbhā vattunti. 4- Athāpi vadeyyuṃ
"yathā tesu tesu sambhāresu tassa tassa bhūtassa adhikatāya paṭhavīādīnaṃ
sandhāraṇādīni kiccāni icchatha, evaṃ tejādiadhikesu sambhāresu rūpādīnaṃ
adhikabhāvadassanatoicchitabbamevetaṃ rūpādayo tesaṃ guṇā"ti. Te vattabbā "iccheyyāma,
yadi āpādhikassa āsavassa gandhato paṭhavīadhike kappāse gandho  adhikataro siyā,
tejādhikassa ca uṇhodakassa vaṇṇatopi sītūdakassa vaṇṇo parihāyetha. "yasmā
panetaṃ ubhayampi natthi, tasmā pahāyetha tametesaṃ 5- nissayabhūtānaṃ visesakappanaṃ,
"yathā avisesepi ekakalāpe bhūtānaṃ rūparasādayo aññamaññaṃ visadisā honti,
evaṃ cakkhuppasādādayo avijjamānepi aññasmiṃ visesakāraṇe"ti gahetabbametaṃ.
     Kiṃ pana taṃ, yaṃ aññamaññassa asādhāraṇaṃ? kammameva nesaṃ visesakāraṇaṃ,
Tasmā kammavisesato etesaṃ viseso, na bhūtavisesato. Bhūtavisese hi sati pasādova
na uppajjati. Samānānaṃ hi pasādo, na visamānānanti porāṇā. Evaṃ
kammavisesato visesavantesu ca etesu cakkhusotāni asampattavisayaggāhakāni,
@Footnote: 1 Sī. keci panettha   2 Sī. anuggahabhāvatoti, cha. anuggayhabhāvatoti 3 cha.Ma. rūpesu
@4 cha.Ma. iti-saddo na dissati  5 cha.Ma. pahāyethetaṃ etesaṃ
Attano nissayaṃ anallīnanissayeeva visaye viññāṇahetuttā. Ghānajivhākāyā
sampattavisayaggāhakā nissayavasena ceva sayañca attano nissayaṃ allīneyeva visaye
viññāṇahetuttā.
     Aṭṭhakathāyaṃ pana "āpāthagatattāva ārammaṇaṃ sampattaṃ nāma.
Candamaṇḍalasuriyamaṇḍalānaṃ hi dvācattāḷīsayojanasahassamatthake ṭhitānaṃ vaṇṇo
cakkhuppasādaṃ ghaṭṭeti. So dūre ṭhatvā paññāyamānopi sampattoyeva nāma,
taṃgocarattā 1- cakkhu sampattagocarameva nāma. Dūre rukkhaṃ chindantānampi rajakānañca
vatthaṃ dhovantānaṃ dūratopi 2- kāyavikāro paññāyati, saddo pana dhātuparamparāya āgantvā
sotaṃ ghaṭṭetvā saṇikaṃ vavaṭṭhānaṃ gacchatī"ti vuttaṃ.
     Tattha kiñcāpi āpāthagatattā ārammaṇaṃ sampattanti vuttaṃ, candamaṇḍalādivaṇṇo
pana cakkhuṃ asampatto dūre ṭhitova paññāyati. Saddopi sace saṇikaṃ
āgaccheyya, dūre uppannopi 3- cirena suyyeyya, 4- paramparaghaṭṭanāya ca āgantvā
sotaṃ ghaṭṭento asukadisāya nāmāti na paññāyeyya. Tasmā asampattagocarāneva
tāni.
     Ahiādisamānānipetāni. 5- Yathā hi ahi nāma bahi sītasamaṭṭhaṭṭhāne 6-
nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana pavisitvā nipannakāle
abhiramati, ekaggataṃ āpajjati, evameva cakkhupetaṃ visamajjhāsayaṃ maṭṭhesu suvaṇṇabhitti-
ādīsu nābhiramati, oloketumpi neva icchati, rūpacittapupphalatādicittesuyeva pana
abhiramati, tādisesu hi ṭhānesu cakkhumhi appahonte mukhampi vivaritvā
oloketukāmā honti.
@Footnote: 1 Ma. taggocarattā      2 cha.Ma. dūratova        3 cha.Ma. uppanno
@4 Sī. sūyeyya          5 cha.Ma. ahiādisamānāni cetāni
@6 cha.Ma. sittasammaṭṭhaṭṭhāne
     Suṃsumāropi bahi nikkhanto gahetabbaṃ na passati, akkhīni nimmiletvā
carati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno
hoti, tadāssa cittaṃ ekaggaṃ hoti sukhaṃ supati, evameva sotampetaṃ bilajjhāsayaṃ
ākāsasannissitaṃ kaṇṇachiddakūpakeyeva ajjhāsayaṃ karoti, kaṇṇachiddākāsoyeva
tassa saddasavane paccayo hoti. Ajjaṭākāsopi vaṭṭatiyeva. Antoleṇasmiṃ hi sajjhāye
kariyamāne na leṇacchadanaṃ bhinditvā saddo bahi nikkhamati, dvāravātapānachiddehi
pana nikkhamitvā dhātuparamparāyeva ghaṭṭento gantvā sotappasādaṃ
ghaṭṭeti. Atha tasmiṃ kāle "asuko nāma 1- sajjhāyatī"ti leṇapiṭṭhe nisinnā
jānanti.
     Evaṃ sante sampattagocaratā hoti, kiṃ panetaṃ sampattagocaranti? āma
Sampattagocaranti. Yadi evaṃ dūre bherīādīsu vajjamānesu "dūre saddo"ti
jānanaṃ na bhaveyyāti? no na bhaveyya, 2- sotappasādasmiṃ hi ghaṭṭite "dūre
saddo, āsanne saddo, paratīre saddo, orimatīre saddo"ti tathā tathā
jānanākāro hoti, dhammatā esāti, kiṃ etāya dhammatāya, yato yato chiddaṃ,
tato tato savanaṃ hoti, candimasuriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ.
     Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve vā
leḍḍupāte atikkamma ajjaṭākāsaṃ pakkhanto hoti, tadā ekaggacittataṃ
āpajjati, evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathā hi
gāvo navavuṭṭhe deve bhūmiṃ ghāyitvā 3- ākāsābhimukhā hutvā vātaṃ ākaḍḍhanti.
Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhantā neva
tassa gandhaṃ jānanti.
     Kukkuropi bahi vicaranto khemaṭṭhānaṃ na passati, leḍḍupahārādīhi
upaddūto hoti, antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa
@Footnote: 1 Sī. asukaṃ nāma      2 cha.Ma. bhavati     3 cha.Ma. ghāyitvā ghāyitvā
Pana phāsukaṃ hoti, evameva jivhāpi gāmajjhāsayā āposannissitarasārammaṇā.
Tathā hi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaramādāya gāmo pavisitabbo
hoti. Sukkhakhādanīyassa hi 1- na sakkā kheḷena atemitassa rasaṃ jānituṃ.
     Siṅgālopi bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ
khāditvā nipannasseva panassa phāsukaṃ hoti, evameva kāyopi upādinnakajjhāsayo
paṭhavīsannissitaphoṭṭhabbārammaṇo. Tathā hi aññaṃ upādinnakaṃ alabhamānā sattā
attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirāpissa 2- paṭhavī
ārammaṇaggahaṇe paccayo hoti. Susaṇṭhitassāpi 3- hi sayanassa pīṭhe ṭhitānampi 4-
vā phalānaṃ na sakkā anisīdantena vā anippīḷentena vā thaddhamudubhāvo
jānitunti ajjhattikabāhirā paṭhavī etassa 5- phoṭṭhabbajānane paccayo hoti.
Evaṃ lakkhaṇādivavaṭṭhānato cetesaṃ asammissatā veditabbā. Aññeyeva hi
cakkhuppasādassa lakkhaṇarasapaccupaṭṭhānapadaṭṭhānagocarajjhāsayanissayā, aññe
sotappasādādīnanti asammissāneva cakkhāyatanādīni.
     Apica nesaṃ asammissatāya ayaṃ upamāpi veditabbā. Yathā hi pañcavaṇṇānaṃ
dhajānaṃ ussāpitānaṃ kiñcāpi chāyā ekābaddhā viya hoti, aññamaññaṃ pana 6-
asammissāva. Yathā ca pañcavaṇṇena kappāsena vaṭṭiṃ katvā dīpe jālite
kiñcāpi jālā ekābaddhā viya hoti, tassa tassa pana aṃsuno pāṭiyekkā
jālā aññamaññaṃ asammissāva, evameva kiñcāpi imāni pañcāyatanāni ekasmiṃ
attabhāve samosaritāni, 7- aññamaññaṃ pana asammissāneva. Na kevalañca imāneva
pañca, sesarūpānipi asammissāneva. Imasmiṃ hi sarīre heṭṭhimakāyo majjhimakāyo
uparimakāyoti tayo koṭṭhāsā. Tattha nābhito paṭṭhāya heṭṭhā heṭṭhimakāyo
nāma. Tasmiṃ kāyadasakaṃ bhāvadasakaṃ āhārasamuṭṭhānāni aṭṭha utusamuṭṭhānāni aṭṭha
@Footnote: 1 cha.Ma. ca                         2 cha.Ma. ajjhattikabāhirā cassa
@3 Sī. suatthatassāpi, cha.Ma. susanthatassapi    4 cha.Ma. hatthe ṭhapitānampi
@5 cha.Ma. etassa kāyapasādassa           6 cha.Ma. tassa tassa pana aññamaññaṃ
@7 cha.Ma. samosaṭāni
Cittasamuṭṭhānāni aṭṭhāti catucattāḷīsa rūpāni. Nābhito uddhaṃ yāva galavāṭakā
majjhimakāyo nāma. Tattha ca kāyadasakaṃ bhāvadasakaṃ vatthudasakaṃ āhārasamuṭṭhānādīni
tīṇi aṭṭhakānīti catupaññāsa rūpāni. Galavāṭakato uddhaṃ uparimakāyo nāma. Tattha
cakkhudasakaṃ sotadasakaṃ ghānadasakaṃ jivhādasakaṃ kāyadasakaṃ bhāvadasakaṃ āhārasamuṭṭhānādīni
tīṇi aṭṭhakānīti caturāsīti rūpāni.
     Tattha cakkhuppasādassa paccayāni cattāri mahābhūtāni vaṇṇo gandho raso
ojā jīvitindriyaṃ cakkhuppasādoti idaṃ ekantato avinibbhūtānaṃ 1- dasannaṃ
nipphannarūpānaṃ vasena cakkhudasakaṃ nāma. Iminā nayena sesānipi veditabbāni.
Tesu heṭṭhimakāye rūpaṃ majjhimakāyauparimakāyarūpehi saddhiṃ asammissaṃ,
sesakāyadvayepi rūpaṃ itarehi saddhiṃ asammissameva. Yathā hi sāyaṇhasamaye pabbatacchāyā
ca rukkhacchāyā ca kiñcāpi ekābaddhā viya honti, aññamaññaṃ pana asammissāva.
Evaṃ imesupi kāyesu catucattāḷīsa catupaññāsa caturāsīti ca rūpāni kiñcāpi
ekābaddhāni viya honti, aññamaññaṃ pana asammissānevāti.
     [616-619] Rūpāyatananiddese vaṇṇova vaṇṇanibhā, nibhātīti vā
nibhā, cakkhuviññāṇassa pākaṭā hotīti attho, vaṇṇova nibhā vaṇṇanibhā. Saha 2-
nidassanena sanidassanaṃ, cakkhuviññāṇena passitabbanti attho. Saha paṭighena sappaṭighaṃ,
paṭighaṭṭanaṃ paṭighaṃ nighaṃsanajanakanti 3- attho. Nīlādīsu ummārapupphasamānaṃ 4-
nīlaṃ. Kaṇṇikārapupphasamānaṃ pītakaṃ. Bandhujīvakapupphasamānaṃ lohitakaṃ. Osadhitārakasamānaṃ
odātaṃ. Jhāmaṅgārasamānaṃ kāḷakaṃ. Mandarattaṃ sindhavārakaṇṇavīramakulasamānaṃ 5-
mañjeṭṭhakaṃ. "harittaca hemavaṇṇa kāmaṃ sumukha pakkamā"ti 6- ettha pana kiñcāpi
"harī"ti suvaṇṇaṃ vuttaṃ, parato panassa jātarūpaggahaṇena gahitattā idha sāmaṃ
hari nāma. Imāni satta vatthūni 7- anāmasitvā sabhāveneva dassitāni.
@Footnote: 1 cha.Ma. avinibhuttānaṃ          2 cha.Ma. saddhiṃ. evamuparipi
@3 cha.Ma. paṭighaṭṭananighaṃsanajanakanti   4 cha.Ma. umāpupphasamānaṃ
@5 Sī. sindhavārakaṇavīramakulasamānaṃ, cha.Ma. sinduvārakaravīramakuḷasamānaṃ
@6 khu.jā. 28/89/64    7 cha.Ma. vatthuṃ. evamuparipi
     Harivaṇṇanti haritasaddalavaṇṇaṃ. Ambaṅkuravaṇṇanti ambaṅkurena samānavaṇṇaṃ.
Imāni dve vatthūni āmasitvā dassitāni. Dīghādīni dvādasa vohārato dassitāni.
So ca nesaṃ vohāro upanidhāyasiddho ceva sannivesasiddho ca. Dīghādīni hi
aññamaññaṃ upanidhāyasiddhāni. Vaṭṭādīni sannivesavisesena. Tattha rassaṃ upanidhāya
tato uccataraṃ dīghaṃ, taṃ upanidhāya tato nīcataraṃ rassaṃ. Thūlaṃ upanidhāya tato
khuddakataraṃ aṇuṃ, taṃ upanidhāya tato mahantataraṃ thūlaṃ. Cakkasaṇṭhānaṃ vaṭṭaṃ.
Kukkuṭaṇḍasaṇṭhānaṃ parimaṇḍalaṃ. Catūhi aṃsehi yuttaṃ caturaṃsaṃ 1- chaḷaṃsādīsupi eseva
nayo. Ninnanti onataṃ. Thalanti unnataṃ.
     Tattha yasmā dīghādīni phusitvāpi sakkā jānituṃ, nīlādīni panevaṃ na
sakkā, tasmā na nippariyāyena dīghaṃ rūpāyatanaṃ, tathā rassādīni. Taṃ taṃ nissāya
pana tathā tathā ṭhitaṃ "dīghaṃ rassan"ti tena tena vohārena rūpāyatanamevettha
bhāsitanti veditabbaṃ. Chāyā ātapoti idaṃ aññamaññaṃ paricchinnaṃ. Tathā
āloko andhakāro ca. Abbhā mahikātiādīni cattāri vatthunāva dassitāni.
Tattha abbhāti balāhako. Mahikāti himaṃ. Imehi catūhi abbhādīnaṃ vaṇṇā dassitā.
Candamaṇḍalassa vaṇṇanibhātiādīhi tesaṃ tesaṃ pabhāvaṇṇā dassitā.
     Tattha candamaṇḍalādīnaṃ vatthūnaṃ evaṃ viseso veditabbo, maṇimayaṃ
rajatapaṭicchannaṃ ekūnapaṇṇāsayojanāyāmavitthāraṃ candassa devaputtassa vimānaṃ
candamaṇḍalaṃ nāma. Sovaṇṇamayaṃ phalikapaṭicchannaṃ samapaññāsayojanāyāmavitthāraṃ
suriyassa devaputtassa vimānaṃ suriyamaṇḍalaṃ nāma. Sattaratanamayāni
sattaṭṭhadasadvādasayojanāyāmavitthārāni tesaṃ tesaṃ devaputtānaṃ vimānāni
tārakarūpāni nāma.
     Tattha heṭṭhā cando, suriyo upari, ubhinnaṃ antaraṃ yojanaṃ hoti. Candassa
heṭṭhimantato suriyassa uparimanto yojanasataṃ hoti. Dvīsu passesu nakkhattatārakā
@Footnote: 1 Sī., Ma. caturassaṃ
Gacchanti. Etesu pana tīsu cando dandhagamano, suriyo sīghagamano, tārakarūpā 1-
sabbasīghagamanā. Kālena candimasuriyānaṃ purato honti, kālena pacchato. 2-
     Ādāsamaṇḍalanti kaṃsamayaṃ. Maṇīti ṭhapetvā veḷuriyaṃ seso jotirasādianekappabhedo.
Saṅkhoti sāmuddiko. Muttā sāmuddikāpi sesāpi. Veḷuriyoti
veḷuvaṇṇamaṇi. Jātarūpaṃ vuccati satthu vaṇṇo. Satthā hi suvaṇṇavaṇṇo,
suvaṇṇampi satthuvaṇṇaṃ. Rajataṃ vuccati "kahāpaṇo lohamāsako dārumāsako
jatumāsako, ye vohāraṃ gacchantī"ti 3- vuttaṃ, taṃ sabbampi idha gahitaṃ.
     "yaṃ vā panaññampī"ti iminā pāliāgataṃ ṭhapetvā sesaṃ
taṭṭikapilotikakaṇṇikavaṇṇādibhedaṃ rūpaṃ gahitaṃ, taṃ hi sabbaṃ yevāpanakesu paviṭṭhaṃ.
     Etameva 4- nīlādibhedena bhinnampi rūpaṃ sabbaṃ lakkhaṇādīhi abhinnameva.
Sabbaṃ hetaṃ cakkhupaṭihananalakkhaṇaṃ rūpaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva
gocarapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ. 5- Yathā cetaṃ, tathā sabbānipi
upādārūpāni. Yattha pana viseso atthi, tattha vakkhāma, sesamettha cakkhāyatananiddese
vuttanayeneva veditabbaṃ. Kevalañhi tattha cakkhupubbaṅgamo niddeso, idha
rūpapubbaṅgamo. Tattha "cakkhumpetan"tiādīni cuddasa nāmāni, idhāpi
"rūpampetan"tiādīni tīṇi, sesaṃ tādisameva. Yathā hi catūhi catūhi nayehi
maṇḍetvā 6- cakkhuṃ vavaṭṭhāpetuṃ terasa vārā vuttā, idhāpi te tatheva vuttāti.
     [620-623] Saddāyatananiddese bherisaddoti mahābheripahatabherīnaṃ saddo.
Mudiṅgasaṅkhapaṇavasaddāpi mudiṅgādipaccayā saddā. Gītasaṅkhāto saddo gītasaddo.
Vuttāvasesānaṃ vīṇādīnaṃ tantibaddhānaṃ saddo vāditasaddo. Sammasaddoti
kaṃsatālakaṭṭhatālasaddo. Pāṇisaddoti pāṇippahārasaddo. Sattānaṃ nigghosasaddoti
bahunnaṃ sannipatitānaṃ apaññāyamānapadabyañjananigghosasaddo. Dhātūnaṃ
sannighātasaddoti rukkhānaṃ aññamaññaṃ nighaṃsanagaṇḍikākoṭṭanādisaddo. Vātassa vāyato
@Footnote: 1 cha.Ma. nakkhattatārakā     2 cha.Ma. pacchā             3 vinaYu. 2/584/60
@4 cha.Ma. evametaṃ         5 visuddhi. 3/14 khandhaniddesa   6 cha.Ma. paṭimaṇḍetvā
Saddo vātasaddo. Udakassa sandamānassa vā paṭihatassa vā saddo udakasaddo.
Manussānaṃ sallāpādisaddo manussasaddo. Taṃ ṭhapetvā seso sabbopi amanussasaddo.
Iminā padadvayena sabbopi saddo pariyādinno. Evaṃ santepi
vaṃsaphālanapilotikaphālanādīsu pavatto pāliyaṃ anāgatasaddo yevāpanakaṭṭhānaṃ paviṭṭhoti
veditabbo.
     Evamayaṃ bherisaddādinā bhedena bhinnopi saddo lakkhaṇādīhi abhinnoyeva.
Sabbo ceso 1- sotapaṭihananalakkhaṇo saddo, sotaviññāṇassa visayabhāvaraso,
tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ.
Idhāpi hi catūhi catūhi nayehi paṭimaṇḍitvā 2- terasa vārā vuttā. Tesaṃ attho
sakkā vuttanayeneva jānitunti na vitthārito.
     [624-627] Gandhāyatananiddese mūlagandhoti yaṅkiñci mūlaṃ paṭicca
nibbatto gandho. Sāragandhādīsupi eseva nayo. Asiddhadussiddhānaṃ ḍākādīnaṃ
gandho āmakagandho. Macchasakalikapūtimaṃsakiliṭṭhasappiādīnaṃ 3- gandho visagandho.
Sugandhoti iṭṭhagandho. Duggandhoti aniṭṭhagandho. Iminā padadvayena sabbopi
gandho pariyādinno. Evaṃ santepi kaṇṇikagandhapilotikagandhādayo 4- pāliyaṃ anāgatā
sabbepi gandhā yevāpanakaṭṭhānaṃ paviṭṭhāti veditabbā.
     Evamayaṃ mūlagandhādinā bhedena bhinnopi gandho lakkhaṇādīhi abhinnoyeva.
Sabbopi ceso ghānapaṭihananalakkhaṇo gandho, ghānaviññāṇassa visayabhāvaraso,
tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ.
Idhāpi hi tatheva dvipaññāsanayapaṭimaṇḍitā terasa vārā vuttā. Te atthato
pākaṭāyeva.
     [628-631] Rasāyatananiddese mūlarasoti yaṅkiñci mūlaṃ paṭicca
nibbattaraso. Khandharasādīsupi eseva nayo. Ambilanti takkambilādi. Madhuranti
@Footnote: 1 cha.Ma. hesa. evamuparipi               2 cha.Ma. paṭimaṇḍitā
@3 cha.Ma. macchasakalikāpūtimaṃsasaṃkiliṭṭhasappiādīnaṃ   4 cha. kaṇṇakagandha....
Ekantato gosappiādi. Madhu pana kasāvayuttaṃ aciranikkhittaṃ 1- kasāvaṃ hoti, phāṇitaṃ
khāriyuttamaciranikkhittaṃ khāriyaṃ hoti. Sappi pana ciranikkhittaṃ vaṇṇagandhe
jahantampi rasaṃ na jahatīti tadeva ekantamadhuraṃ. Tittakanti nimbapaṇṇādi. Kaṭukanti
siṅgiveramaricādi. Loṇikanti sāmuddikaloṇādi. Khārikanti vātiṅgaṇakaḷīrādi.
Lambilanti 2- badarasāḷavakapiṭṭhasāḷavādi. 3- Kasāvanti harītakādi. Ime sabbepi rasā
vatthuvasena vuttā. Taṃtaṃvatthuto panettha rasova ambilādīhi nāmehi vuttoti
veditabbo. Sādūti iṭṭharaso. Asādūti aniṭṭharaso. Iminā padadvayena sabbopi
raso pariyādinno. Evaṃ santepi leḍḍurasabhittirasapilotikarasādayo pāliyaṃ anāgatā
sabbepi rasā yevāpanakaṭṭhānaṃ paviṭṭhāti veditabbā.
     Evamayaṃ mūlarasādibhedena bhinnopi raso lakkhaṇādīhi abhinnoyeva. Sabbo
ceso jivhāpaṭihananalakkhaṇo raso, jivhāviññāṇassa visayabhāvaraso, tasseva
gocarapaccupaṭṭhāno. 4- Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi
hi tatheva dvipaññāsanayapaṭimaṇḍitā terasa vārā vuttā.
      [632] Itthindriyaniddese yanti karaṇavacanaṃ, yena kāraṇena itthiyā
itthīliṅgādīni hontīti ayamettha attho. Tattha liṅganti saṇṭhānaṃ. Itthiyā hi
hatthapādagīvāurādīnaṃ saṇṭhānaṃ na purisassa viya hoti. Itthīnaṃ hi heṭṭhimakāyo
visado hoti, uparimakāyo avisado. Hatthapādā khuddakā, mukhaṃ khuddakaṃ. Nimittanti
sañjānanaṃ. Itthīnaṃ hi uramaṃsaṃ avisadaṃ hoti, mukhaṃ nimmassudāṭhikaṃ,
kesabandhavatthaggahaṇampi na purisānaṃ viya hoti. Kuttanti kiriyā. Itthiyo hi
daharakāle suppamusalehi 5- kīḷanti, dhītalikāya 6- kīḷanti, mattikavākena 7- suttakaṃ
nāma kantanti. Ākappoti gamanādiākāro. Itthiyo hi gacchamānā avisadā gacchanti,
tiṭṭhamānā, nipajjamānā,
@Footnote: 1 cha.Ma. ciranikkhittaṃ. evamuparipi     2 Sī. lapilakanti
@3 cha. badarāmalakapiṭṭhasālavādi       4 visuddhi. 3/15 khandhaniddesa
@5 cha.Ma. suppakamusalakehi           6 cha.Ma. cittadhītalikāya
@7 Ma. mattikavākkena
Nisīdamānā, khādamānā, bhuñjamānā avisadā bhuñjanti. Purisampi hi avisadaṃ
disvā "mātugāmo viya gacchati, tiṭṭhati, nipajjati, nisīdati, khādati, bhuñjatī"ti
vadanti.
     Itthattaṃ itthībhāvoti ubhayampi ekatthaṃ, itthīsabhāvoti attho. Ayaṃ pana
kammajo paṭisandhisamuṭṭhito. 1- Itthīliṅgādi pana na itthindriyaṃ viya pavatte
samuṭṭhitaṃ. 1- Yathā hi vīje sati vījaṃ paṭicca vījapaccayā rukkho vaḍḍhitvā
sākhāviṭapasampanno hutvā ākāsaṃ pūretvā tiṭṭhati, evameva itthībhāvasaṅkhāte
itthindriye sati itthīliṅgādīni honti. Vījaṃ viya hi itthindriyaṃ, vījaṃ
paṭicca vaḍḍhitvā ākāsaṃ pūretvā ṭhitarukkho viya itthindriyaṃ paṭicca
itthīliṅgādīni pavatte samuṭṭhahanti. Tattha itthindriyaṃ na cakkhuviññeyyaṃ,
manoviññeyyameva. Itthīliṅgādīni cakkhuviññeyyānipi manoviññeyyānipi.
     Idantaṃ rūpaṃ itthindriyanti idantaṃ rūpaṃ yathā cakkhundriyādīni
purisassapi honti, na evaṃ. Niyamato pana itthiyāeva indriyanti itthindriyaṃ.
     [633] Purisindriyepi eseva nayo. Purisaliṅgādīni pana itthīliṅgādīnaṃ
paṭipakkhato veditabbāni. Purisassa hi hatthapādagīvāurādīnaṃ saṇṭhānaṃ na itthiyā
viya hoti, purisānaṃ hi uparimakāyo visado hoti, heṭṭhimakāyo avisado. Hatthapādā
mahantā, mukhaṃ mahantaṃ, uramaṃsaṃ avisadaṃ, massudāṭhikā uppajjanti,
kesabandhavatthaggahaṇaṃ na itthīnaṃ viya hoti, daharakāle rathanaṅgalādīhi kīḷanti, vālikapāliṃ
katvā vāpiṃ nāma khananti, gamanādīni visadāni honti, itthimpi gamanādīni visadāni
kurumānaṃ disvā "puriso viya gacchatī"tiādīni vadanti. Sesaṃ itthindriye
vuttasadisameva.
     Tattha itthībhāvalakkhaṇaṃ itthindriyaṃ. "itthī"ti pakāsanarasaṃ,
itthīliṅganimittakuttākappānaṃ karaṇabhāvapaccupaṭṭhānaṃ. 2- Purisabhāvalakkhaṇaṃ
purisindriyaṃ, "puriso"ti
@Footnote: 1-1 cha.Ma. itthiliṅgādīni pana itthindriyaṃ paṭicca pavatte samuṭṭhitāni
@2 cha.Ma. kāraṇabhāvapaccupaṭṭhānaṃ
Pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ karaṇabhāvapaccupaṭṭhānaṃ. Ubhayampetaṃ
paṭhamakappikānaṃ pavatte samuṭṭhāti, aparabhāge paṭisandhiyaṃ. Paṭisandhisamuṭṭhitampi 1-
pavatte calati parivattati. Yathāha:-
         "tena kho pana samayena aññatarassa bhikkhuno itthīliṅgaṃ
       pātubhūtaṃ hoti. Tena kho pana samayena aññatarissā bhikkhuniyā
       purisaliṅgaṃ pātubhūtaṃ hotī"ti. 2-
     Imesu ca dvīsu purisaliṅgaṃ uttamaṃ, itthīliṅgaṃ hīnaṃ, tasmā purisaliṅgaṃ
balavaakusalena antaradhāyati, itthīliṅgaṃ dubbalakusalena patiṭṭhāti. Itthīliṅgaṃ pana
antaradhāyantaṃ dubbalaakusalena antaradhāyati, purisaliṅgaṃ balavakusalena patiṭṭhāti.
Evaṃ ubhayampi akusalena antaradhāyati, kusalena patiṭṭhātīti veditabbaṃ.
     Ubhatobyañjanakassa pana kiṃ ekaṃ indriyaṃ, udāhu dveti. Ekaṃ. Tañca kho
itthīubhatobyañjanakassa itthindriyaṃ, purisaubhatobyañjanakassa purisindriyaṃ.
Evaṃ sante dutiyabyañjanassa abhāvo āpajjati, indriyaṃ hi byañjanakāraṇaṃ
vuttaṃ, tañcassa natthīti. Na tassa indriyaṃ byañjanakāraṇaṃ. Kasmā? sadā
abhāvato. Itthīubhatobyañjanakassa hi yadā itthiyā rāgacittaṃ uppajjati, tadāva
purisabyañjanaṃ pākaṭaṃ hoti, itthīliṅgabyañjanaṃ 3- paṭicchannaṃ guyhaṃ 4- hoti.
Tathā itarassa itaraṃ.
     Yadi ca tesaṃ indriyaṃ dutiyabyañjanakāraṇaṃ bhaveyya, sadāpi byañjanadvayaṃ
tiṭṭheyya, na pana tiṭṭhati. Tasmā veditabbametaṃ na tassa taṃ byañjanakāraṇaṃ.
Kammasahāyaṃ pana rāgacittamevettha kāraṇaṃ. Yasmā cassa ekameva indriyaṃ hoti,
tasmā itthīubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti.
Purisaubhatobyañjanako parampi gabbhaṃ gaṇhāpeti, sayaṃ pana na gaṇhātīti.
@Footnote: 1 Ma. paṭisandhisamuṭṭhitampi pavatte samuṭṭhitañca         2 vinaYu. 1/69/46
@3 cha.Ma. itthībyañjanaṃ                         4 cha.Ma. guḷhaṃ
     [634] Jīvitindriyaniddese yaṃ vattabbaṃ, taṃ heṭṭhā arūpajīvitindriye
vuttameva. Kevalaṃ hi tattha "yo tesaṃ arūpīnaṃ dhammānan"ti vuttaṃ, idha
rūpajīvitindriyattā "yo tesaṃ rūpīnaṃ dhammānan"ti, ayameva viseso. Lakkhaṇādīni
panassa evaṃ veditabbāni. Sahajātarūpānupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ,
tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbabhūtapadaṭṭhānanti. 1-
     [635] Kāyaviññattiniddese kāyaviññattīti ettha tāva kāyena attano
bhāvaṃ viññāpentānaṃ tiracchānehipi purisānaṃ purisehi vā tiracchānānampi
kāyagahaṇānusārena gahitāya etāya bhāvo viññāyatīti viññatti. Sayaṃ
kāyagahaṇānusārena viññāyatītipi viññatti. "kāyena saṃvaro sādhū"tiādīsu 2- āgato
copanasaṅkhāto kāyoeva viññatti kāyaviññatti. Kāyavipphandanena
adhippāyaviññāpanahetuttā, sayañca tathā viññeyyattā kāyena viññattītipi
kāyaviññatti.
     Kusalacittassa vātiādīsu aṭṭhahi kāmāvacarehi, abhiññācittena cāti navahi
cittehi 3- kusalacittassa vā dvādasahipi akusalacittehi akusalacittassa vā aṭṭhahi
mahākiriyāhi dvīhi ahetukakiriyāhi 4- abhiññāpattāya ekāya rūpāvacarakiriyāyāti 4-
ekādasahi kiriyācittehi abyākatacittassa vā. Ito aññāni hi cittāni
viññattiṃ na janenti, sekkhāsekkhaputhujjanānaṃ pana ettakeheva cittehi viññatti
hotīti etesaṃ kusalādīnaṃ vasena tīhi padehi hetuto dassitā.
     Idāni chahi padehi phalato dassetuṃ "abhikkamantassa vā"tiādi vuttaṃ.
Abhikkamādayo hi viññattivasena pavattattā viññattiphalannāma. Tattha abhikkamantassāti
purato kāyaṃ abhiharantassa, paṭikkamantassāti pacchato paccāharantassa.
Ālokentassāti ujukaṃ pekkhantassa. Vilokentassāti ito cito ca pekkhantassa.
Sammiñjentassāti sandhiyo 5- saṅkocentassa. Pasārentassāti sandhiyo
paṭipaṇāmentassa.
@Footnote: 1 visuddhi. 3/15 khandhaniddesa     2 khu.dha. 25/361/80      3 cha.Ma. kusalacittehi
@4-4 cha.Ma. abhiññāppattena ekena rūpāvacarakiriyenāti        5 cha.Ma. sandhayo
     Idāni chahi padehi sabhāvato dassetuṃ "kāyassa thambhanā"tiādi vuttaṃ,
tattha kāyassāti sarīrassa. Kāyaṃ thambhetvā thaddhaṃ karotīti thambhanā. Tameva
upasaggena vaḍḍhetvā santhambhanāti āha. Balavatarā vā thambhanā santhambhanā.
Santhambhitattanti santhambhitabhāvo. Viññāpanavasena viññatti. Viññāpanāti
viññāpanākāro viññāpitabhāvo viññāpitattaṃ. Sesamettha yaṃ vattabbaṃ, taṃ heṭṭhā
dvārakathāya vuttameva. Tathā vacīviññattiyaṃ.
     [636] "vacīviññattī"ti padassa pana niddesapadānañca attho tattha na
vutto, so evaṃ veditabbo. Vācāya attano bhāvaṃ viññāpentānaṃ tiracchānehipi
purisānaṃ purisehi vā tiracchānānampi vacīgahaṇānusārena gahitāya etāya bhāvo
viññāyatīti viññatti. Sayaṃ vacīgahaṇānusārena viññāyatītipi viññatti. "sādhu
vācāya saṃvaro"tiādīsu 1- āgatā copanasaṅkhātā vacīeva viññatti vacīviññatti.
Vacīghosena adhippāyaviññāpanahetuttā sayañca tathāviññeyyattā vācāya viññattītipi
vacīviññatti. Vācā girātiādīsu vuccatīti vācā. Giriyatīti giRā. Byappathoti
vākyabhedo. Vākyañca taṃ patho ca atthaṃ ñātukāmānaṃ ñāpetukāmānaṃ cātipi
byappatho. Udīriyatīti udīraṇaṃ. Ghusiyatīti 2- ghoso. Kariyatīti kammaṃ. Ghosova kammaṃ
ghosakammaṃ, nānappakārehi kato ghosoti attho. Vaciyā bhedo vacībhedo. So
pana na bhaṅgo, pabhedagatā vācāevāti ñāpanatthaṃ vācā vacībhedoti vuttaṃ. Imehi
sabbehipi padehi saddavācāva dassitā. Idāni tāya vācāya saddhiṃ yojetvā
heṭṭhā vuttatthānaṃ viññattiādīnaṃ padānaṃ vasena tīhākārehi sabhāvato taṃ dassetuṃ
"yā tāya vācāya viññattī"tiādi vuttaṃ, taṃ heṭṭhā vuttanayattā uttānatthameva.
     Idāni viññattisamuṭṭhāpakacittesu asammohatthaṃ dvattiṃsa chabbīsa ekūnavīsa
soḷasa pacchimānīti idaṃ pakiṇṇakaṃ veditabbaṃ. Dvattiṃsa cittāni hi rūpaṃ
samuṭṭhāpenti, iriyāpathaṃ upatthambhenti, duvidhampi viññattiṃ janenti. Chabbīsati
viññattimeva na
@Footnote: 1 khu.dha. 25/361/80                2 cha.Ma. ghussatīti
Janenti, itaradvayaṃ karonti. Ekūnavīsati rūpameva samuṭṭhāpenti, itaradvayaṃ na
karonti. Soḷasa imesu tīsu ekampi na karonti.
     Tattha dvattiṃsāti heṭṭhā vuttāneva kāmāvacarato aṭṭha kusalāni, dvādasa
akusalāni, kiriyato dasa cittāni, sekkhaputhujjanānaṃ abhiññācittaṃ, khīṇāsavānaṃ
abhiññācittanti. Chabbīsāti rūpāvacarato pañca kusalāni, pañca kiriyāni,
arūpāvacarato cattāri kusalāni, cattāri kiriyāni, cattāri maggacittāni, cattāri
phalacittānīti. Ekūnavīsāti kāmāvacarakusalavipākato ekādasa, akusalavipākato dve,
kiriyato kiriyāmanodhātu, rūpāvacarato pañca vipākacittānīti. Soḷasāti dve
pañcaviññāṇāni, sabbasattānaṃ paṭisandhicittaṃ, khīṇāsavānaṃ cuticittaṃ, āruppe
cattāri vipākacittānīti imāni soḷasa rūpairiyāpathaviññattīsu ekampi na karonti,
aññānipi bahūni arūpe uppannāni anokāsagatattā rūpaṃ na samuṭṭhāpenti. 1- Yāni
pana kāyaviññattiṃ samuṭṭhāpenti, tāneva vacīviññattimpīti. 1-
     [637] Ākāsadhātuniddese na kasati na nikasati 2- kasituṃ 3- vā chindituṃ
vā bhindituṃ vā na sakkāti ākāso. Ākāsova ākāsagataṃ kheḷagatādīni viya,
ākāsoti vā gatanti ākāsagataṃ. Na haññatīti aghaṃ. Aghaṭṭanīyanti attho.
Aghameva aghagataṃ. Chiddaṭṭhena vivaro. Vivarova vivaragataṃ. Asamphuṭṭhaṃ catūhi mahābhūtehīti
etehi asamphuṭṭhaṃ nijjaṭākāsaṃva kathitaṃ. Lakkhaṇādito pana rūpaparicchedalakkhaṇā
ākāsadhātu, rūpapariyantappakāsanarasā, rūpamariyādapaccupaṭṭhānā
asamphuṭṭhabhāvachiddavivarabhāvapaccupaṭṭhānā vā paricchinnarūpapadaṭṭhānā, yāya
paricchinnesu rūpesu "idamito uddhaṃ, adho, tiriyan"ti ca hoti.
     [638-640] Ito pare rūpassa lahutādīnaṃ niddesā cittassa lahutādīsu
vuttanayeneva veditabbā. Lakkhaṇādito panettha adandhatālakkhaṇā rūpassa lahutā,
rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā.
@Footnote: 1-1 cha. na tāneva, kāyavacīviññattiyopi     2 cha.Ma. na kassati na nikassati
@3 Sī. kassitaṃ
Athaddhatālakkhaṇā rūpassa mudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu
avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā. Sarīrakiriyānukūlakammaññabhāvalakkhaṇā
rūpassa kammaññatā, akammaññabhāvavinodanarasā, adubbalabhāvapaccupaṭṭhānā,
kammaññarūpapaṭṭhānā.
     Etā pana tisso na aññamaññaṃ vijahanti. Evaṃ santepi yo arogino
viya rūpānaṃ lahubhāvo adandhatālahuparivattippakāro rūpadandhattakaradhātukkhobha-
paṭipakkhapaccayasamuṭṭhāno, so rūpavikāro rūpassa lahutā. Yo suparimadditacammasseva
rūpānaṃ mudubhāvo sabbakiriyāvisesesu sarasavattanabhāvo vasavattanabhāvamaddavappakāro
rūpathaddhattakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno, so rūpavikāro rūpassa mudutā.
Yo pana sudhantasuvaṇṇasseva rūpānaṃ kammaññabhāvo sarīrakiriyānukūlabhāvappakāro
sarīrakiriyānaṃ ananukūlakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno, 1- so rūpavikāro
rūpassa kammaññatāti evameva tāsaṃ viseso veditabbo.
     Etā pana tissopi kammaṃ kātuṃ na sakkonti, āhārādayova karonti.
Tathā hi yogino "ajja amhehi bhojanasappāyaṃ laddhaṃ, kāyo no lahumudukammañño"ti
vadanti. "ajja utusappāyaṃ laddhaṃ. Ajja amhākaṃ cittaṃ ekaggaṃ, kāyo no
lahumudukammañño"ti vadantīti.
     [641] Upacayasantatiniddesesu āyatanānanti aḍḍhekādasannaṃ rūpāyatanānaṃ.
Ācayoti nibbatti. So rūpassa upacayoti yo āyatanānaṃ ācayo punappunaṃ
nibbattamānānaṃ, sova rūpassa upacayo nāma hoti, vaḍḍhīti attho.
     [642] Yo rūpassa upacayo, so 2- rūpassa santatīti yā evaṃ upacitānaṃ
rūpānaṃ vaḍḍhi, tato uttaritaraṃ pavattikāle sā rūpassa santati nāma hoti,
pavattīti attho. "nadītīre khatakūpasmiṃ hi udakuggamanakālo viya ācayo nibbatti,
paripuṇṇakālo viya upacayo vaḍḍhi, ajjhottharitvā gamanakālo viya santati
pavattī"ti veditabbā.
@Footnote: 1 Sī. ananukūlabhāvakara....             2 cha.Ma. sā. evamuparipi
     Evaṃ kiṃ kathitaṃ hotīti? āyatanena ācayo kathito, ācayena āyatanaṃ
kathitaṃ. Ācayo ca kathito, āyatanameva kathitaṃ. Evampi kiṃ kathitaṃ hotīti?
catusantatirūpānaṃ ācayo upacayo nibbatti vaḍḍhi kathitā. Atthato hi ubhayampetaṃ
jātirūpassevādhivacanaṃ. Ākāranānattena pana veneyyavasena ca "upacayo santatī"ti
uddesaniddesanaṃ 1- katvā yasmā ettha atthato nānattaṃ natthi, tasmā niddese
"yo āyatanānaṃ ācayo, so rūpassa upacayo. Yo rūpassa upacayo, so rūpassa
santatī"ti vuttaṃ.
     Yasmā ca ubhayampetaṃ jātirūpassevādhivacanaṃ, tasmā ettha ācayalakkhaṇo
rūpassa upacayo. Pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno
paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno. Pavattilakkhaṇā rūpassa
santati, anuppabandhanarasā, anupacchedapaccupaṭṭhānā, anuppabandharūpapadaṭṭhānāti
veditabbā.
     [643] Jaratāniddese jīraṇakavasena jaRā. Ayamettha sabhāvaniddeso.
Jīraṇākāro jīraṇatā. "khaṇḍiccan"tiādayo tayo kālātikkameva kiccaniddesā,
pacchimā dve pakatiniddesā. Ayaṃ hi "jarā"ti iminā padena sabhāvato dīpitā,
tenassāyaṃ sabhāvaniddeso, "jīraṇatā"ti iminā ākārato, tenassāyaṃ
ākāraniddeso. "khaṇḍiccan"ti iminā kālātikkamena 2- dantanakhānaṃ
khaṇḍitabhāvakaraṇakiccato, "pāliccan"ti iminā kesalomānaṃ palitabhāvakaraṇakiccato,
"valittacatā"ti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā, tenassā ime
"khaṇḍiccan"tiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ
dassanavasena pākaṭībhūtā 3- pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa 4-
vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapaṭibhaggatāya  5- vā jhāmatāya vā gatamaggo
pākaṭo hoti, na ca so gatamaggo tāneva udakādīnipi, evameva jarāya
@Footnote: 1 cha.Ma. uddesadesanaṃ        2 cha. kālātikkame      3 Sī. pākaṭabhūtā
@4 cha.Ma. ayaṃ pāṭho na dissati   5 cha.Ma. saṃbhaggapalibhaggatāya
Dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummiletvāpi gayhati, na
ca khaṇḍiccādīneva jaRā. Na hi jarā cakkhuviññeyyā hoti.
     "āyuno saṃhāni indriyānaṃ paripāko"ti imehi pana pabhedehi 1-
kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaññitāya pakatiyā
dīpitā, tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jarapattassa
āyu saṃhāniyati, 2- tasmā jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasmā
ca daharakāle supasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni
cakkhādīni indriyāni jarapattassa paripakkāni ālulitāni avisadāni oḷārikampi
attano visayaṃ gahetuṃ asamatthāni honti, tasmā "indriyānaṃ paripāko"tipi
phalūpacāreneva vuttā.
     Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā, paṭicchannāti duvidhā
hoti. Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma,
arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma.
Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷacandimasuriyādīnaṃ
viya mandadasakādīsu pāṇīnaṃ viya ca pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā
vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato
aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā
savīcijarā nāmāti veditabbā.
     Lakkhaṇāditopi rūpaparipākalakkhaṇā rūpassa jaratā, upanayanarasā, sabhāvānapagamepi
navabhāvāpagamapaccupaṭṭhānā vīhipurāṇabhāvo viya, paripaccamānarūpapadaṭṭhānāti
veditabbā.
     [644] Aniccatāniddese khayagamanavasena khayo. Vayagamanavasena vayo.
Bhijjanavasena bhedo. Athavā yasmā taṃ patvā rūpaṃ khiyyati veti bhijjati ca,
tasmā khiyyati etasminti khayo, veti etasminti vayo, bhijjati etasminti
@Footnote: 1 cha.Ma. padehi         2 cha.Ma. hāyati
Bhedo, upasaggavasena padaṃ vaḍḍhetvā bhedova paribhedo. Hutvā abhāvaṭṭhena
na niccanti aniccaṃ, tassa bhāvo aniccatā. Antaradhāyati etthāti antaradhānaṃ.
Maraṇaṃ hi patvā rūpaṃ antaradhāyati, adassanaṃ gacchati. Na kevalañca rūpameva,
sabbepa pañcakkhandhā. Tasmā pañcannampi khandhānaṃ aniccatāya idameva lakkhaṇanti
veditabbaṃ. Lakkhaṇādito pana paribhedalakkhaṇā rūpassa aniccatā, saṃsīdanarasā,
khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānāti veditabbā.
      Heṭṭhā jāti gahitā jarā gahitā, imasmiṃ vā ṭhāne maraṇaṃ gahitaṃ. Ime
tayo dhammā imesaṃ sattānaṃ ukkhittāsikapaccāmittasadisā. Yathā hi purisassa tayo
paccāmittā otāraṃ 1- gavesamānā vicareyyuṃ. Tesu eko evaṃ vadeyya "etaṃ
nīharitvā aṭavīpavesanaṃ mayhaṃ bhāro hotū"ti, dutiyo "aṭavīgatakāle pothetvā
paṭhaviyaṃ pātanaṃ mayhaṃ bhāro"ti, tatiyo "paṭhavīgatakālato 2- paṭṭhāya asinā sīsacchedanaṃ
mayhaṃ bhāro"ti, evarūpā ime jātiādayo. Nīharitvā aṭavīpavesanapaccāmittasadisā
hettha jāti tasmiṃ tasmiṃ ṭhāne nibbattāpanato. Aṭavīgataṃ pothetvā paṭhaviyaṃ
pātanapaccāmittasadisā jarā nibbattakkhandhānaṃ dubbalaparādhīnamañcaparāyanabhāvakaraṇato.
Aṭavīgatassa 3- asinā sīsacchedanakapaccāmittasadisaṃ maraṇaṃ jarāpattānaṃ khandhānaṃ
jīvitakkhayaṃ pāpuṇatoti. 4-
     [645] Kabaḷiṅkārāhāraniddese kabaḷaṃ kariyatīti kabaḷiṅkāro. Āhariyatīti
āhāro, kabaḷaṃ katvā ajjhohariyatīti attho. Rūpaṃ vā āharatītipi āhāro.
Evaṃ vatthuvasena nāmaṃ uddharitvā puna vatthuvasenevetaṃ pabhedato dassetuṃ "odano
kummāso"tiādi vuttaṃ. Odanādīni hi phāṇitapariyantāni dvādasa idhādhippetassa
āhārassa vatthūni. Pāliyaṃ anāgatāni mūlaphalādīni yevāpanakaṃ paviṭṭhāni.
     Idāni tāni mūlaphalādīni kattabbato dassetuṃ "yamhi yamhi janapade"tiādimāha.
Tattha mukhena asitabbaṃ bhuñjitabbanti mukhāsiyaṃ. Dantehi vikhāditabbanti 5-
@Footnote: 1 Ma. okāsaṃ          2 Ma. pathavīpatitakālato        3 cha.Ma. pathavigatassa
@4 cha.Ma. pāpanatoti      5 Ma. vikhāyitabbanti
Dantavikhādanaṃ. Galena ajjhoharitabbanti galajjhoharaṇīyaṃ. Idāni taṃ kiccavasena
dassetuṃ "kucchivitthambhanan"ti āha. Tañhi mūlaphalādi odanakummāsādi vā
ajjhohaṭaṃ kucchiṃ vitthambheti, idamassa kiccaṃ. Yāya ojāya sattā yāpentīti
heṭṭhā sabbapadehi savatthukaṃ āhāraṃ dassetvā idāni nibbattitaṃ ojameva 1-
dassetuṃ idaṃ vuttaṃ.
     Kiṃ panettha vatthussa kiccaṃ, kiṃ ojāya? parissayaharaṇapālanāni. Vatthu hi
Parissayaṃ harati, pāletuṃ na sakkoti. Ojā pāleti, parissayaṃ harituṃ na sakkoti.
Dvepi ekato hutvā pāletumpi sakkonti parissayampi harituṃ. Ko panesa parissayo
nāma? kammajatejo. Antokucchiyañhi odanādivatthusmiṃ asati kammajatejo uṭṭhahitvā
udarapaṭalaṃ gaṇhāti, "../../bdpicture/chātosmi, āhāraṃ me dethā"ti vadāpeti. Bhuttakāle
udarapaṭalaṃ muñcitvā vatthuṃ gaṇhāti, atha satto ekaggo hoti.
     Yathā hi chāyārakkhaso chāyaṃ paviṭṭhaṃ gahetvā devasaṅkhalikāya bandhitvā
attano bhavane modento chātakāle āgantvā sīse ḍaṃsati, so ḍaṭṭhattā
viravati, taṃ viravaṃ sutvā "dukkhappatto ettha atthī"ti tato tato manussā
āgacchanti, so āgatāgate gahetvā khāditvā bhavane modati, evaṃ sampadamidaṃ
veditabbaṃ. Chāyārakkhaso viya hi kammajatejo, devasaṅkhalikāya bandhitvā ṭhapitasatto
viya udarapaṭalaṃ, puna āgatamanussā viya odanādivatthu, otaritvā sīse ḍaṃsanaṃ
viya kammajatejassa vatthuto muttassa udarapaṭalaggahaṇaṃ, ḍaṭṭhassa viravanakālo
viya "āhāraṃ dethā"ti vacanakālo. Tāya saññāya āgatāgate gahetvā
khāditvā bhavane modanakālo viya kammajatejena udarapaṭalaṃ muñcitvā vatthusmiṃ
gahite ekaggacittatā.
     Tattha oḷārike vatthusmiṃ ojā mandā hoti, sukhume balavatī. Kudrūsabhattādīni
hi bhuñjitvā muhutteneva chāto hoti, sappiādīni pivitvā ṭhitassa
divasampi bhattaṃ na ruccati. Ettha ca upādāyupādāya oḷārikasukhumatā veditabbā.
@Footnote: 1 cha.Ma. nibbaṭṭitaojameva
Kumbhilānaṃ 1- hi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhilā kira pāsāṇe
gilanti, te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe khādanti.
Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni
visāṇāni ceva aṭṭhīni ca khādanti, tāni ca nesaṃ kheḷena temitamattāneva
kandamūlaṃ viya mudukāni honti. Taracchānampi āhāraṃ upādāya hatthīnaṃ āhāro
sukhumo, te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ
āhāro sukhumo, te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi
āhārato gunnaṃ āhāro sukhumo, te allasukkhatiṇāni khādanti. Tesaṃ āhārato
sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ
āhārato paccantavāsīnaṃ 2- āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ
āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo.
Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummānaṃ
devānaṃ āhāro sukhumo. Bhummānaṃ devānaṃ āhārato cātummahārājikānaṃ 3-
āhāro sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo. Tesaṃ
panāhāro sukhumotveva niṭṭhaṃ patto.
     Lakkhaṇāditopi ojālakkhaṇo kabaḷiṅkāro āhāro, rūpāharaṇaraso,
upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā āharitabbavatthupadaṭṭhānoti veditabbo.



             The Pali Atthakatha in Roman Book 53 page 364-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9084              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9084              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=515              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4414              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3925              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3925              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]