ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                            2. Rūpakaṇḍa
                           uddesavaṇṇanā
     [583] Idāni rūpakaṇḍaṃ bhājetvā dassetuṃ puna "katame dhammā
abyākatā"tiādi āraddhaṃ. Tattha kiñcāpi heṭṭhā cittuppādakaṇḍe
vipākābyākatañceva kiriyābyākatañca nissesaṃ katvā bhājitaṃ,
rūpābyākatanibbānābyākatāni pana akathitāni. Tāni kathetuṃ  catubbidhampi abyākataṃ
samodhānetvā dassento "kusalākusalānaṃ dhammānaṃ vipākā"tiādimāha. Tattha
kusalākusalānanti catubhūmikakusalānañceva akusalānañca. Ettāvatā 1- vipākābyākataṃ
kusalavipākākusalavipākavasena dvīhi padehi pariyādiyitvā dassitaṃ. Yasmā pana taṃ
sabbampi kāmāvacaraṃ vā hoti rūpāvacarādīsu vā aññataraṃ, tasmā "kāmāvacarā"tiādinā
nayena tadeva vipākābyākataṃ bhummantaravasena pariyādiyitvā dassitaṃ. Yasmā pana taṃ
vedanākkhandhopi hoti .pe. Viññāṇakkhandhopi, tasmā puna taṃ sampayuttacatukkhandhavasena
pariyādiyitvā dassitaṃ.
     Evaṃ vipākābyākataṃ kusalākusalavasena, bhummantaravasena, sampayuttakkhandhavasenāti
tīhi nayehi pariyādāya dassetvā puna kiriyābyākataṃ dassento "ye
ca dhammā kirikā"tiādimāha. Tattha "kāmāvacarā rūpāvacarā arūpāvacarā,
vedanākkhandho .pe. Viññāṇakkhandho"ti vattabbaṃ bhaveyya, heṭṭhā pana
gahitamevāti nayaṃ dassetvā nissajji. 2- Idāni avibhattaṃ dassento "sabbaṃ ca
rūpaṃ asaṅkhatā ca dhātū"ti āha. Tattha sabbaṃ ca rūpanti padena pañcavīsati
rūpāni channavuti rūpakoṭṭhāsā nippadesato gahitāti veditabbā. Asaṅkhatā ca
dhātūti padena nibbānaṃ nippadesato gahitaṃ. Ettāvatā abyākatā dhammāti
padaṃ niddiṭṭhaṃ 3- hoti.
     [584] Tattha katamaṃ sabbaṃ rūpanti idaṃ kasmā gahitaṃ? heṭṭhā
Rūpābyākataṃ saṅkhepena kathitaṃ, idāni taṃ ekakadukatikacatukka .pe. Ekādasakavasena
vitthārato bhājetvā dassetuṃ idaṃ gahitaṃ. Tassattho:- yaṃ vuttaṃ "sabbañca rūpaṃ,
asaṅkhatā ca dhātū"ti, tasmiṃ dvaye katamaṃ sabbaṃ rūpaṃ nāma. Idāni taṃ dassento
@Footnote: 1 cha.Ma. evaṃ tāva    2 cha.Ma. nissajjitaṃ      3 cha.Ma. niṭṭhitaṃ
"cattāro ca mahābhūtā"tiādimāha. Tattha cattāroti gaṇanaparicchedo, tena tesaṃ
ūnādhikabhāvaṃ nivāreti. Casaddo sampiṇḍanattho, tena "na kevalaṃ cattāro
mahābhūtāva rūpaṃ, aññampi atthī"ti upādāyarūpaṃ sampiṇḍeti.
     Mahābhūtāti ettha mahantapātubhāvādīhi kāraṇehi mahābhūtatā veditabbā.
Evaṃ 1- etāni hi mahantapātubhāvato mahābhūtasāmaññato mahāparihārato
mahāvikārato mahantabhūtattā cāti imehi kāraṇehi "mahābhūtānī"ti vuccanti. Tattha
mahantapātubhāvatoti etāni hi anupādinnakasantānepi upādinnakasantānepi
mahantāni pātubhūtāni, tesaṃ anupādinnakasantāne evaṃ mahantapātubhāvato
veditabbā. Ekaṃ hi cakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa
satasahassāni catuttiṃsa satāni 2- paññāsañca yojanāni. Parikkhepato pana 3-:-
         - sabbaṃ satasahassāni         chattiṃsa parimaṇḍalaṃ
           dasaceva sahassāni         aḍḍhuḍḍhāni satāni ca.
     Tattha:-
           duve satasahassāni         cattāri nahutāni ca
           ettakaṃ bahalattena        saṅkhātāyaṃ vasundhaRā.
     Tassāyeva sandhārakaṃ:-
           cattāri satasahassāni       aṭṭheva nahutāni ca
           ettakaṃ bahalattena        jalaṃ vāte patiṭṭhitaṃ.
     Tassāpi sandhārako:-
           nava satasahassāni          māluto nabhamuggato
           saṭṭhīceva sahassāni        esā lokassa saṇṭhiti.
     Evaṃ saṇṭhite cettha yojanānaṃ:-
           caturāsītisahassāni         ajjhogāḷho mahaṇṇave
           accuggato tāvadeva       sinerupabbatuttamo.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati       2 cha.Ma. tīṇi sahassāni cattāri satāni
@3 cha.Ma. ayaṃ saddo na dissati              * visuddhi. 1/263 chaanussatiniddesa
           Tato upaḍḍhupaḍḍhena        pamāṇena yathākkamaṃ
           ajjhogāḷhuggatā dibbā    nānāratanacittitā.
           Yugandharo isindharo        karavīko sudassano
           nemindharo vinatako        assakaṇṇo girībrahā.
           Ete satta mahāselā     sinerussa samantato
           mahārājānamāvāsā       devayakkhanisevitā.
           Yojanānaṃ satānucco       himavā pañca pabbato
           yojanānaṃ sahassāni        tīṇi āyāmavitthato 1-
           caturāsītisahassehi         kūṭehi paṭimaṇḍito.
           Tipañcayojanakkhandha-        parikkhepā nagavhayā
           paññāsayojanakkhandha-       sākhāyāmā samantato.
           Satayojanavitthiṇṇā         tāvadeva ca uggatā
           jambū yassānubhāvena       jambūdīpo pakāsito.
     Yañcetaṃ jambuyā pamāṇaṃ, tadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ
simbalirukkhassa, amaragoyāne kadambassa, 2- uttarakurūsu 3- kapparukkhassa,
pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti. Tenāhu porāṇā:-
           "pāṭalī simbalī jambū      devānaṃ pārichattako
            kadambo kapparukkho ca    sirīsena bhavati sattamo"ti. 4-
           "dveasītisahassāni       ajjhogāḷho mahaṇṇave
            accuggato tāvadeva     cakkavāḷasiluccayo
            parikkhipitvāna taṃ sabbaṃ    lokadhātumayaṃ ṭhito"ti.
     Upādinnakasantānepi macchakacchapadevadānavādisarīravasena mahantāneva
pātubhūtāni. Vuttañhetaṃ bhagavatā "santi bhikkhave mahāsamudde 5- yojanasatikāpi
attabhāvā"tiādi.
@Footnote: 1 cha.Ma. āyatavitthato      2 cha.Ma. kadambarukkhassa     3 cha. uttarakurumhi
@4 cha.Ma. sattamanti         5 vasanti mahāsamudde (aṅ. aṭṭhaka. 23/19/165),
@santi mahāsamudde (vinaYu. 7/385/210, khu.u. 25/45/167)
     Mahābhūtasāmaññatoti etāni hi yathā māyākāro amaṇiṃyeva udakaṃ maṇiṃ katvā
dasseti, asuvaṇṇaṃyeva leḍḍuṃ suvaṇṇaṃ katvā dasseti, yathā ca sayaṃ neva
yakkho na pakkhī samāno yakkhabhāvampi pakkhibhāvampi dasseti, evameva sayaṃ
anīlāneva hutvā nīlaṃ upādārūpaṃ dassenti. Apītāni, alohitāni, anodātāneva
hutvā odātaṃ upādārūpaṃ dassentīti māyākāramahābhūtasāmaññato mahābhūtāni. Yathā
ca yakkhādīni mahābhūtāni yaṃ gaṇhanti, neva tesaṃ tassa anto, na bahiṭṭhānaṃ
upalabbhati, na ca taṃ nissāya na tiṭṭhanti, evameva etānipi neva aññamaññassa
anto na bahiṭṭhitāni hutvā upalabbhanti, na ca aññamaññaṃ nissāya na
tiṭṭhantīti acinteyyaṭṭhānatāya yakkhādimahābhūtasāmaññatopi mahābhūtāni.
     Yathā ca yakkhinīsaṅkhātāni mahābhūtāni manāpehi vaṇṇasaṇṭhānavikkhepehi
attano bhayānakabhāvaṃ paṭicchādetvā satte vañcenti, evameva etānipi
itthīpurisasarīrādīsu manāpena chavivaṇṇena manāpena aṅgapaccaṅgasaṇṭhānena manāpena
ca hatthapādaaṅgulibhamukavikkhepena attano kakkhaḷatādibhedaṃ sarasalakkhaṇaṃ paṭicchādetvā
bālajanaṃ vañcenti, attano sabhāvaṃ daṭṭhuṃ na denti. Iti vañcakaṭṭhena
yakkhinīmahābhūtasāmaññatopi mahābhūtāni.
     Mahāparihāratoti mahantehi paccayehi pariharitabbato. Etāni hi divase
divase upanetabbattā mahantehi ghāsacchādanādīhi bhūtāni pavattānīti mahābhūtāni.
Mahāparihārāni vā bhūtānīti mahābhūtāni.
     Mahāvikāratoti bhūtānaṃ mahāvikārato. Etāni hi upādinnānipi
anupādinnānipi mahāvikārāni honti. Tattha anupādinnānaṃ kappavuṭṭhāne
vikāramahattaṃ pākaṭaṃ hoti, upādinnānaṃ dhātukkhobhakāle. Tathā hi:-
         bhūmito vuṭṭhitā yāva          brahmalokā vidhāvati
         acci accimato loke         dayhamānamhi tejasā.
         Koṭisatasahassekaṃ             cakkavāḷaṃ vilīyati
         kuppitena yadā loko         salilena vinassati.
         Koṭisatasahassekaṃ             cakkavāḷaṃ vikīrati
         vāyodhātuppakopena          yadā loko vinassati.
         Patthaddho bhavatī kāyo         daṭṭho kaṭṭhamukhena vā
         paṭhavīdhātuppakopena           hoti kaṭṭhamukheva so.
         Pūtiko 1- bhavatī kāyo        daṭṭho pūtimukhena vā
         āpodhātuppakopena          hoti pūtimukheva so.
         Santatto bhavatī kāyo         daṭṭho aggimukhena vā
         tejodhātuppakopena          hoti aggimukheva so.
         Sañchinno bhavatī kāyo         daṭṭho satthamukhena vā
         vāyodhātuppakopena          hoti satthamukheva so.
     Iti mahāvikārāni bhūtānīti mahābhūtāni.
     Mahantabhūtattā cāti etāni hi mahantāni mahatā vāyāmena
pariggahetabbattā bhūtāni vijjamānattāti mahantabhūtattā ca mahābhūtāni. Evaṃ
mahantapātubhāvādīhi kāraṇehi mahābhūtāni.
     Catunnaṃ ca mahābhūtānaṃ upādāya rūpanti upayogatthe sāmivacanaṃ. Cattāri
mahābhūtāni upādāya nissāya amuñcitvā pavattaṃ rūpanti attho. Idaṃ vuccati
sabbaṃ rūpanti idaṃ cattāri mahābhūtāni padapaṭipāṭiyā niddiṭṭhāni tevīsati
upādārūpānīti sattavīsatippabhedaṃ sabbaṃ rūpaṃ nāma.



             The Pali Atthakatha in Roman Book 53 page 355-359. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8838              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8838              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=501              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4133              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3684              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3684              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]