ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Akusalavipākakathā
     [556] Ito parāni akusalavipākāni pañca cakkhusotaghānajivhākāyaviññāṇāni,
ekā manodhātu, ekā manoviññāṇadhātūti imāni satta cittāni
pālito ca atthato ca heṭṭhā vuttehi tādiseheva kusalavipākacittehi sadisāni.
     Kevalaṃ hi tāni kusalakammapaccayāni, imāni akusalakammapaccayāni. Tāni ca
iṭṭhaiṭṭhamajjhattesu ārammaṇesu vattanti, imāni aniṭṭhaaniṭṭhamajjhattesu. Tattha
ca sukhasahagataṃ kāyaviññāṇaṃ, idha dukkhasahagataṃ. Tattha ca upekkhāsahagatā
manoviññāṇadhātu manussesu jaccandhādīnaṃ paṭisandhiṃ ādiṃ katvā pañcasu ṭhānesu
vipaccati, idha pana ekādasavidhenāpi akusalacittena kamme āyūhite
kammakammanimittagatinimittesu aññataraṃ ārammaṇaṃ katvā catūsu apāyesu paṭisandhi
hutvā vipaccati. Dutiyavārato paṭṭhāya yāvatāyukaṃ bhavaṅgaṃ hutvā,
aniṭṭhāniṭṭhamajjhattārammaṇāya pañcaviññāṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chasu
dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti evaṃ pañcasueva
ṭhānesu vipaccatīti.
                        Akusalavipākakathā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 53 page 351. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8747              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8747              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=472              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=3936              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3471              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3471              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]