ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                       Abyākatapadavipākuddhārakathā
                       aṭṭhamahāvipākacittavaṇṇanā
     [498] Idāni aṭṭha mahāvipākacittāni dassetuṃ puna "katame dhammā
abyākatā"tiādi āraddhaṃ. Tattha pāliyaṃ nayamattaṃ dassetvā sabbavārā
saṅkhittā, tesaṃ attho heṭṭhā vuttanayeneva veditabbo. Yo panettha viseso,
taṃ dassetuṃ "alobho abyākatamūlan"tiādi vuttaṃ. Yampi na vuttaṃ, taṃ evaṃ
veditabbaṃ:- yo hi kāmāvacarakusalesu kammadvārakammapathapuññakiriyāvatthubhedo
vutto, so idha natthi. Kasmā? aviññattijanakato avipākadhammato tathāappavattito
ca. Yāpi 1- yevāpanakesu karuṇāmuditā vuttā. Tā sattārammaṇattā
vipākesu na santi, ekantaparittārammaṇāni hi kāmāvacaravipākāni. Na kevalañca
karuṇāmuditā, viratiyopettha na santi. "pañca sikkhāpadāni kusalānevā"ti 2- hi
vuttaṃ.
     Asaṅkhārasasaṅkhāravidhānañcettha kusalato ceva paccayabhedato ca veditabbaṃ.
Asaṅkhārikassa hi kusalassa asaṅkhārikameva vipākaṃ, sasaṅkhārikassa sasaṅkhārikaṃ.
Balavapaccayehi ca uppannaṃ asaṅkhārikaṃ, itarehi itaraṃ. Hīnādibhedepi imāni
hīnamajjhimapaṇītehi chandādīhi anipphāditattā hīnamajjhimapaṇītāni nāma na
@Footnote: 1 cha.Ma. yāpi tā          2 abhi. 35/703/549
Honti, hīnassa pana kusalassa vipākaṃ hīnaṃ, majjhimassa majjhimaṃ, paṇītassa
paṇītaṃ. Adhipatinopettha na santi. Kasmā? chandādīni dhuraṃ katvā
anuppādetabbato. Sesaṃ sabbaṃ aṭṭhasu kusalesu vuttasadisameva.
     Idāni imesaṃ aṭṭhannaṃ mahāvipākacittānaṃ vipaccanaṭṭhānaṃ veditabbaṃ.
Etāni hi catūsu ṭhānesu vipaccanti paṭisandhiyaṃ, bhavaṅge, cutiyaṃ, tadārammaṇeti.
Kathaṃ? manussesu tāva kāmāvacaradevesu ca puññavantānaṃ duhetukatihetukānaṃ
Paṭisandhiggahaṇakāle paṭisandhi hutvā vipaccanti, paṭisandhiyā vītivattāya pavatte
saṭṭhīpi asītipi 1- vassāni asaṅkheyyampi āyukālaṃ bhavaṅgaṃ hutvā, balavārammaṇe
chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti evaṃ catūsu ṭhānesu
vipaccanti.
     Tattha sabbepi sabbaññubodhisattā pacchimapaṭisandhiggahaṇe paṭhamena
somanassasahagatatihetukaasaṅkhārikamahāvipākacittena paṭisandhiṃ gaṇhanti. Taṃ pana
mettāpubbabhāgacittassa vipākaṃ hoti. Tena dinnāya paṭisandhiyā asaṅkheyyaṃ
āyu, kālavasena pana pariṇamati. Mahāsivatthero panāha "somanassasahagatato
upekkhāsahagataṃ balavataraṃ, tena paṭisandhiṃ gaṇhanti, tena gahitapaṭisandhikā hi
mahajjhāsayā honti, dibbesupi ārammaṇesu ubbilāvino 2- na honti
tipiṭakacūḷanāgattherādayo viyā"ti. Aṭṭhakathāyaṃ pana "ayaṃ therassa manoratho, natthi
etan"ti paṭikkhipitvā "sabbaññubodhisattānaṃ hitūpacāro balavā hoti, tasmā
mettāpubbabhāgakāmāvacarakusalavipākasomanassasahagatatihetukaasaṅkhārikacittena paṭisandhiṃ
gaṇhantī"ti vuttaṃ.
                        ----------------
                           Vipākuddhārakathā
     idāni vipākuddhārakathāya mātikā ṭhapetabbā. Tipiṭakacūḷanāgatthero
tāva āha "ekāya kusalacetanāya soḷasa vipākacittāni uppajjanti, ettheva
dvādasakamaggopi ahetukaṭṭhakampī"ti. Moravāpīvāsimahādattatthero panāha "ekāya
@Footnote: 1 Sī. saṭṭhimpi asītimpi         2 cha.Ma. uppilāvino, Sī. ubbillāvino
Kusalacetanāya dvādasa vipākacittāni uppajjanti, ettheva dasakamaggopi
ahetukaṭṭhakampī"ti. Tipiṭakamahādhammarakkhitatthero panāha "ekāya kusalacetanāya
dasa vipākacittāni uppajjanti, ettheva ahetukaṭṭhakan"ti.
     Imasmiṃ ṭhāne sāketakapañhaṃ nāma gaṇhiṃsu. Sāketake kira upāsakā
sālāyaṃ nisīditvā "kinnu kho ekāya cetanāya kamme āyūhite ekā paṭisandhi hoti,
udāhu nānā"ti pañhaṃ 1- samuṭṭhāpetvā nicchetuṃ asakkontā ābhidhammikatthere
upasaṅkamitvā pucchiṃsu. Therā "yathā ekasmā ambabījā ekova aṅkuro nikkhamati,
evaṃ ekāva paṭisandhi hotī"ti saññāpesuṃ. Ekadivasaṃ 2- "kinnu kho nānācetanāhi
kamme āyūhite paṭisandhiyo nānā honti, udāhu ekā"ti pañhaṃ
samuṭṭhāpetvā nicchetuṃ asakkontā there pucchiṃsu. Therā "yathā bahūsu ambabījesu
ropitesu bahū aṅkurā nikkhamanti, evaṃ bahukāva paṭisandhiyo hontī"ti saññāpesuṃ.
     Aparampi imasmiṃ ṭhāne ussannakittanaṃ 3- nāma gahitaṃ. Imesañhi sattānaṃ
lobhopi ussanno hoti, dosopi mohopi alobhopi adosopi amohopi. Taṃ
nesaṃ ussannabhāvaṃ ko niyāmetīti? pubbe hetu niyāmeti. Kammāyūhanakkhaṇeyeva
nānattaṃ hoti. Kathaṃ? yassa hi kammāyūhanakkhaṇe lobho balavā hoti,
alobho mando, adosāmohā balavanto, dosamohā mandā, tassa mando
alobho lobhaṃ pariyādātuṃ na sakkoti, adosāmohā pana balavanto dosamohe
pariyādātuṃ sakkonti. Tasmā so tena kammena dinnapaṭisandhivasena nibbatto
luddho hoti, sukhasīlo akkodhano, paññavā pana hoti vajirūpamaññāṇoti.
     Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti, alobhādosā
mandā, amoho ca 4- balavā, moho mando, so purimanayeneva luddho ceva
hoti duṭṭho ca, paññavā pana hoti vajirūpamaññāṇo dattābhayatthero viya.
@Footnote: 1 cha.Ma. pañhaṃ nāma           2 cha.Ma. athekadivasaṃ
@3 cha.Ma. ussadakittanaṃ          4 cha.Ma. ayaṃ saddo na dissati
     Yassa pana kammāyūhanakkhaṇe lobhādosamohā balavanto honti, itare
mandā, so purimanayeneva luddho ceva hoti dandho ca, sīlako 1- pana hoti
akkodhano.
     Tathā yassa kammāyūhanakkhaṇe tayopi lobhadosamohā balavanto honti,
alobhādayo mandā, so purimanayeneva luddho ceva hoti duṭṭho ca muḷho ca.
     Yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti, itare
mandā, so purimanayeneva appakileso hoti dibbārammaṇampi disvā niccalo,
duṭṭho pana hoti dandhapañño cāti.
     Yassa pana kammāyūhanakkhaṇe alobhādosamohā balavanto honti, itare
mandā, so purimanayeneva aluddho ceva hoti sīlako ca, dandho pana hoti.
     Tathā yassa kammāyūhanakkhaṇe alobhadosāmohā balavanto honti, itare
mandā, so purimanayeneva aluddho ceva hoti paññavā ca, duṭṭho ca pana
hoti kodhano.
     Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti,
lobhādayo mandā, so mahāsaṃgharakkhitatthero viya aluddho aduṭṭho paññavā
ca hotīti.
     Aparampi imasmiṃ ṭhāne hetukittanaṃ nāma gahitaṃ. Tihetukakammañhi
tihetukampi duhetukampi ahetukampi vipākaṃ deti. Duhetukakammaṃ
tihetukavipākaṃ na deti, itaraṃ deti. Tihetukakammena paṭisandhi
tihetukāpi hoti duhetukāpi, ahetukā na hoti. Duhetukena duhetukāpi
hoti ahetukāpi, tihetukā na hoti. Asaṅkhārikaṃ kusalaṃ asaṅkhārikampi
sasaṅkhārikampi vipākaṃ deti. Sasaṅkhārikaṃ sasaṅkhārikampi asaṅkhārikampi
vipākaṃ deti. Ārammaṇena vedanā parivattetabbā. Javanena tadārammaṇaṃ niyāmetabbaṃ.
@Footnote: 1 cha.Ma. sukhasīlako. evamuparipi
     Idāni tassa tassa therassa vāde soḷasamaggādayo veditabbā.
Paṭhamakāmāvacarakusalasadisena hi paṭhamamahāvipākacittena gahitapaṭisandhikassa gabbhāvāsato
nikkhamitvā saṃvarāsaṃvare paṭṭhapetuṃ samatthabhāvaṃ upagatassa cakkhudvārasmiṃ iṭṭhārammaṇe
āpāthagate 1- kiriyāmanodhātuyā bhavaṅge anāvaṭṭiteyeva atikkamanaārammaṇānaṃ
pamāṇaṃ natthi. Kasmā evaṃ hoti? ārammaṇadubbalatāya. Ayaṃ tāva eko moghavāro.
     Sace pana bhavaṅgaṃ āvaṭṭeti, kiriyāmanodhātuyā bhavaṅge āvaṭṭite
voṭṭhavanaṃ apāpetvāva antarā cakkhuviññāṇe vā sampaṭicchanne vā santīraṇe
vā ṭhatvā nivattissatīti netaṃ ṭhānaṃ vijjati. Voṭṭhavane 2- pana ṭhatvā ekaṃ vā
dve vā cittāni vattanti. Tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvā puna
bhavaṅgaṃ otarati, idampi ārammaṇadubbalatāya evaṃ hoti. Ayaṃ pana vāro "diṭṭhaṃ
viya me, sutaṃ viya me"tiādīni vacanakāle labbhati. Ayampi dutiyo moghavāro.
     Aparassa kiriyāmanodhātuyā bhavaṅge āvaṭṭite vīthicittāni uppajjanti,
javanaṃ javati. Javanapariyosāne pana tadārammaṇassa vāro, tasmiṃ anuppanneyeva
bhavaṅgaṃ otarati. Tatrāyaṃ upamā:- yathā hi nadiyā āvaraṇaṃ bandhitvā
mahāmātikābhimukhe udake kate udakaṃ gantvā ubhosu tīresu kedāre pūretvā
atirekaṃ kakkaṭakamaggādīhi palāyitvā puna nadimeva otarati, evametaṃ daṭṭhabbaṃ.
Ettha hi nadiyaṃ udakappavattanakālo viya bhavaṅgavīthippavattanakālo, āvaraṇabandhanakālo
viya kiriyāmanodhātuyā bhavaṅgassa āvaṭṭanakālo, mahāmātikāya udakappavattanakālo
viya vīthicittappavatti, ubhosu tīresu kedārapūraṇaṃ viya javanaṃ kakkaṭakamaggādīhi
palāyitvā puna udakassa nadīotaraṇaṃ viya javanassa 3- javitvā tadārammaṇe
anuppanneyeva puna bhavaṅgotaraṇaṃ. Evaṃ bhavaṅgaotaraṇacittānampi gaṇanapatho 4-
natthi. Idampi 5- ārammaṇadubbalatāya evaṃ hoti. Ayaṃ tatiyo moghavāro.
@Footnote: 1 cha.Ma. āpāthamāgate     2 cha.Ma. voṭṭhabbavasena, Sī. voṭṭhapane    3 cha.Ma. javanaṃ
@4 Ma. gaṇanā nāma         5 cha.Ma. idañcāpi
     Sace pana balavārammaṇaṃ āpāthagataṃ hoti, kiriyāmanodhātuyā bhavaṅge
āvaṭṭite cakkhuviññāṇādīni uppajjanti. Javanaṭṭhāne pana paṭhamakāmāvacarakusalacittaṃ
javanaṃ hutvā cha satta vāre javitvā tadārammaṇassa vāraṃ deti. Tadārammaṇaṃ
patiṭṭhamānaṃ taṃsadisameva mahāvipākacittaṃ patiṭṭhāti. Idaṃ dve nāmāni labhati
paṭisandhicittasadisattā mūlabhavaṅganti ca, yaṃ javanena gahitaṃ ārammaṇaṃ, tassa
gahitattā tadārammaṇanti ca. Imasmiṃ ṭhāne cakkhuviññāṇaṃ sampaṭicchannaṃ santīraṇaṃ
tadārammaṇanti cattāri vipākacittāni gaṇanūpagāni honti.
     Yadā pana dutiyaṃ kusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ dutiyaṃ vipākacittameva
tadārammaṇaṃ hutvā patiṭṭhāti, idampi dve nāmāni labhati paṭisandhicittena
asadisattā āgantukabhavaṅganti ca, purimanayeneva tadārammaṇanti ca. Iminā saddhiṃ
purimāni cattāri pañca honti.
     Yadā pana tatiyaṃ kusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ tatiyaṃ vipākacittaṃ
tadārammaṇaṃ hutvā patiṭṭhāti. Idampi vuttanayeneva āgantukabhavaṅgaṃ, tadārammaṇanti
ca dve nāmāni labhati. Iminā saddhiṃ purimāni pañca cha honti.
     Yadā pana catutthaṃ kusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ catutthaṃ vipākacittaṃ
tadārammaṇaṃ hutvā patiṭṭhāti. Idampi vuttanayeneva āgantukabhavaṅgaṃ, tadārammaṇanti
ca dve nāmāni labhati. Iminā saddhiṃ purimāni cha satta honti.
     Yadā pana tasmiṃ dvāre iṭṭhamajjhattārammaṇaṃ āpāthamāgacchati, tatrāpi
vuttanayeneva tayo moghavārā labbhanti. Yasmā pana ārammaṇena vedanā
parivattati, tasmā tattha upekkhāsahagataṃ santīraṇaṃ catunnañca upekkhāsahagata-
mahākusalajavanānaṃ pariyosāne cattāri upekkhāsahagatamahāvipākacittāneva
tadārammaṇabhāvena patiṭṭhahanti. Tānipi vuttanayeneva āgantukabhavaṅgaṃ, tadārammaṇanti
ca dve nāmāni labhanti. Piṭṭhibhavaṅgānītipi vuccantieva. Iti imāni pañca
purimehi sattahi saddhiṃ dvādasa honti. Evaṃ cakkhudvāre dvādasa, sotadvārādīsu
Dvādasa dvādasāti samasaṭṭhī honti. Evaṃ ekāya cetanāya kamme āyūhite
samasaṭṭhī vipākacittāni uppajjanti, aggahitaggahaṇena pana cakkhudvāre dvādasa,
sotaghānajivhākāyaviññāṇāni cattārīti soḷasa honti.
     Imasmiṃ ṭhāne ambopamaṃ nāma gaṇhiṃsu. Eko kira puriso phalitambarukkhamūle
sasīsaṃ pārupitvā nipanno niddāyati. Athekaṃ ambapakkaṃ vaṇṭato muccitvā tassa
kaṇṇasakkhaliṃ puñchamānaṃ 1- viya `than'ti 2- bhūmiyaṃ patati, 3- so tassa sdadena
pabujjhitvā ummīletvā 4- olokesi. Tato hatthaṃ pasāretvā phalaṃ gahetvā
maddetvā upasiṅghitvā paribhuñji.
     Tattha tassa purisassa ambarukkhamūle niddāyanakālo viya bhavaṅgasamaṅgikālo,
ambapakkassa vaṇṭato muccitvā kaṇṇasakkhaliṃ puñchamānassa patanakālo viya
ārammaṇassa pasādaghaṭṭanakālo, patanasaddena 5- pabujjhanakālo viya kiriyāmanodhātuyā
bhavaṅgassa āvaṭṭitakālo, ummīletvā olokitakālo viya cakkhuviññāṇassa
dassanakiccasādhanakālo, hatthaṃ pasāretvā gahitakālo viya vipākamanodhātuyā
ārammaṇassa sampaṭicchannakālo, 6- gahetvā madditakālo viya vipākamano-
viññāṇadhātuyā ārammaṇassa santīraṇakālo, upasiṅghitakālo viya kiriyāmano-
viññāṇadhātuyā ārammaṇassa vavaṭṭhāpitakālo, paribhuttakālo viya javanassa
ārammaṇarasaṃ anubhavitakālo. Ayaṃ upamā kiṃ dīpeti? "ārammaṇassa
pasādaghaṭṭanameva kiccaṃ, tena pasāde ghaṭṭite kiriyāmanodhātuyā bhavaṅgāvaṭṭanameva,
cakkhuviññāṇassa dassanamattakameva, vipākamanodhātuyā ārammaṇasampaṭicchanna-
mattakameva, vipākamanoviññāṇadhātuyā ārammaṇasantīraṇamattakameva, kiriyāmano-
viññāṇadhātuyā ārammaṇavavaṭṭhāpanamattakameva kiccaṃ, ekantena pana ārammaṇarasaṃ
javanameva anubhavatī"ti dīpeti.
@Footnote: 1 Ma. puñjamānaṃ          2 Sī. `ṭhan'ti, Ma. `dhan'ti      3 cha.Ma. pati
@4 Ma. ummilitvā         5 cha.Ma. tena saddena          6 cha. sampaṭicchitakālo
     Ettha ca "tvaṃ bhavaṅgaṃ nāma hohi, tvaṃ āvajjanaṃ nāma, tvaṃ dassanaṃ
nāma, tvaṃ sampaṭicchannaṃ nāma, tvaṃ santīraṇaṃ nāma, tvaṃ voṭṭhānaṃ 1- nāma, tvaṃ
javanaṃ nāma, 2- tvaṃ tadālambanaṃ nāma 2- hohī"ti koci kattā vā kāretā vā natthi.
     Imasmiṃ pana ṭhāne pañcavidhaṃ niyāmaṃ nāma gaṇhiṃsu vījaniyāmaṃ, utuniyāmaṃ,
kammaniyāmaṃ, dhammaniyāmaṃ, cittaniyāmanti. Tattha kulatthagacchassa uttaraggabhāvo,
dakkhiṇavalliyā dakkhiṇato rukkhapariharaṇaṃ, suriyāvaṭṭapupphānaṃ suriyābhimukhabhāvo,
māluvalatāya 3- rukkhābhimukhagamanameva, nāḷikerassa matthakato 4- chiddasabbhāvoti tesaṃ
tesaṃ vījānaṃ taṃtaṃsadisaphaladānaṃ vījaniyāmo nāma. Tasmiṃ tasmiṃ samaye tesaṃ tesaṃ
rukkhānaṃ ekappahāreneva pupphaphalapallavaggahaṇaṃ utuniyāmo nāma. Tihetukakammaṃ
tihetukaduhetukāhetukavipākaṃ deti. Duhetukakammaṃ duhetukāhetukavipākaṃ deti,
tihetukaṃ na detīti evaṃ tassa tassa kammassa taṃtaṃsadisavipākadānameva kammaniyāmo nāma.
     Aparopi kammasarikkhakavipākavaseneva kammaniyāmo hoti. Tassa dīpanatthamidaṃ
vatthuṃ kathenti:- sammāsambuddhakāle sāvatthiyā dvāragāmo jhāyi, tato pajjalitaṃ
tiṇakaraḷaṃ uṭṭhahitvā ākāsena gacchato kākassa gīvāyaṃ paṭimuñci, so viravanto
bhūmiyaṃ patitvā kālamakāsi. Mahāsamuddepi ekā nāvā niccalā aṭṭhāsi, heṭṭhāpi
kenaci niruddhabhāvaṃ apassantā kāḷakaṇṇisalākaṃ vicāresuṃ. 5- Sā nāvikasseva
upāsikāya hatthe patitā. 6- Tato "ekissā kāraṇā sabbe mā nassantu, udake
naṃ pakkhipāmā"ti 7- āhaṃsu. Nāviko "na sakkhissāmi etaṃ udake plavamānaṃ 8-
passitun"ti vālikaghaṭaṃ gīvāyaṃ bandhāpetvā khipāpesi, taṃkhaṇaññeva nāvā khittasaro
viya pakkhantā. 9- Eko bhikkhu leṇe vasati, mahantaṃ pabbatakūṭaṃ patitvā dvāraṃ
pidahi, taṃ sattame divase sayameva apagataṃ. Sammāsambuddhassa jetavane nisīditvā
@Footnote: 1 cha.Ma. voṭṭhabbanaṃ. evamuparipi   2-2 cha.Ma. ime pāṭhā na dissanti
@3 Sī. māluvālatāya            4 cha.Ma. matthake     5 Sī. vāresuṃ
@6 cha.Ma. pati                 7 cha.Ma. khipāmāti
@8 Sī. uppilavamānaṃ, dhammapada.A. 5/36 (syā)    9 Sī. nikkhantā, cha.Ma. pakkhandi
Dhammaṃ kathentassa imāni tīṇi vatthūni ekappahāreneva ārocesuṃ. Satthā "na
etaṃ aññehi kataṃ, teheva katakammamevetan"ti atītaṃ āharitvā dassento āha:-
     kāko purimattabhāve manusso hutvā ekaṃ duṭṭhagoṇaṃ dametuṃ asakkonto
gīvāyaṃ palālaveṇiṃ bandhitvā aggiṃ adāsi, goṇo teneva mato, idāni taṃ kammaṃ
etassa ākāsena gacachatopi na muccituṃ adāsi. Sāpi itthī purimattabhāve ekā
itthīyeva, eko kukkuro tāya paricito hutvā araññaṃ gacchantiyā saddhiṃ gacchati,
saddhimevāgacchati. Manussā "idāni amhākaṃ sunakhaluddako nikkhanto"ti
upphaṇḍenti. Sā tena aṭṭiyamānā kukkuraṃ nivāretuṃ asakkontī vālikaghaṭaṃ gīvāyaṃ
bandhitvā udake khipi. Taṃ kammaṃ tassā samuddamajjhe muccituṃ nādāsi. Sopi bhikkhu
purimattabhāve gopālako hutvā bilaṃ paviṭṭhāya godhāya sākhābhaṅgamuṭṭhiyā dvāraṃ
thakesi, tato 1- sattame divase sayameva āgantvā vivari, godhā kampamānā
nikkhami, karuṇāya taṃ na māresi, taṃ kammaṃ tassa pabbatantaraṃ pavisitvā nisinnassa
muccituṃ nādāsi. Iti imāni tīṇi vatthūni samodhānetvā imaṃ gāthamāha:-
                 "na antalikkhe na samuddamajjhe
                  na pabbatānaṃ vivaraṃ pavissa
                  na vijjate so jagatippadeso
                  yatraṭṭhito 2- mucceyya pāpakammā"ti. 3-
Ayampi kammaniyāmoyeva nāma. Aññānipi evarūpāni vatthūni kathetabbāni.
     Bodhisattānaṃ pana paṭisandhiggahaṇe mātukucchito nikkhamane abhisambodhiyaṃ
tathāgatassa dhammacakkappavattane āyusaṅkhārossajjane parinibbāne ca
dasasahassacakkavāḷakampanaṃ dhammaniyāmo nāma.
     Ārammaṇena pana pasāde ghaṭṭite "tvaṃ āvajjanaṃ nāma hohi .pe.
Tvaṃ javanaṃ nāma hohī"ti koci kattā vā kāretā vā natthi. Attano 4- pana
@Footnote: 1 cha.Ma. so              2 cha.Ma. yatthaṭṭhito
@3 khu.dha. 25/127/39       4 cha. attano attano
Dhammatāyaeva ārammaṇena pasādassa ghaṭṭitakālato paṭṭhāya kiriyāmanodhātucittaṃ
bhavaṅgaṃ āvaṭṭeti, cakkhuviññāṇaṃ dassanakiccaṃ sādheti, vipākamanodhātu
sampaṭicchannakiccaṃ sādheti, vipākamanoviññāṇadhātu santīraṇakiccaṃ sādheti,
kiriyāmanoviññāṇadhātu voṭṭhavanakiccaṃ sādheti, javanaṃ ārammaṇarasaṃ anubhavatīti
ayaṃ cittaniyāmo nāma, ayaṃ idha adhippeto.
     Sasaṅkhārikatihetukakusalenāpi upekkhāsahagataasaṅkhārikasasaṅkhārikakusalacittehipi
kamme āyūhite taṃsadisavipākacittehi dinnāya 1- paṭisandhiyā eseva nayo.
Upekkhāsahagatadvaye pana paṭhamaṃ iṭṭhamajjhattārammaṇavasena pavattiṃ dassetvā
pacchā iṭṭhārammaṇavasena dassetabbā.
     Evampi ekekasmiṃ dvāre dvādasa dvādasa hutvā samasaṭṭhī honti.
Aggahitaggahaṇena soḷasa vipākacittāni uppajjanti.
     Imasmiṃ ṭhāne pañcaucchunāḷiyantopamaṃ 2- nāma gaṇhiṃsu. Ucchupīḷanasamaye
kira ekasmā gāmā ekādasa yantabāhā 3- nikkhamitvā ekaṃ ucchuvāṭaṃ disvā
tassa paripakkabhāvaṃ ñatvā ucchusāmikaṃ upasaṅkamitvā "yantabāhā mayan"ti
ārocesuṃ. So "ahaṃ tumheyeva pariyesāmī"ti ucchusālaṃ te gahetvā agamāsi.
Te tattha nāḷiyantaṃ sajjetvā 4- "mayaṃ ekādasa janā, aparampi ekaṃ laddhuṃ
vaṭṭati, vetanena gaṇhathā"ti āhaṃsu, ucchusāmiko "ahameva sahāyo bhavissāmī"ti
ucchūnaṃ sālaṃ pūrāpetvā tesaṃ sahāyo ahosi. Te attano attano kiccāni
katvā phāṇitapakkena 5- ucchurase pakke guḷabandhakena bandhe 6- ucchusāmikena
tulayitvā bhāgesu dinnesu attano attano bhāgaṃ ādāya sālaṃ sālāsāmikassa 7-
paṭicchāpetvā 8- eteneva upāyena aparāsupi catūsu sālāsu kammaṃ katvā
pakkamiṃsu.
@Footnote: 1 cha.Ma. ādinnāya      2 Sī. pañcanāḷiyantopamaṃ     3 cha.Ma. yantavāhā
@4 Sī. yojetvā        5 cha. phāṇitapācakena, Ma. phāṇitapākeneva
@6 cha.Ma. baddhe         7 cha.Ma. ucchusālaṃ sāmikassa   8 Ma. paṭicchādetvā
     Tattha pañca yantasālā viya pañca pasādā daṭṭhabbā, pañca ucchuvāṭā
viya pañca ārammaṇāni, ekādasa vicaraṇakayantabāhā viya ekādasa vipākacittāni,
pañca ucchusālāsāmino viya pañca viññāṇāni, paṭhamasālāya sālāsāmikena
saddhiṃ ekādasannaṃ 1- janānaṃ ekatova hutvā katakammānaṃ bhāgaggahaṇakālo viya
ekādasannaṃ vipākacittānaṃ cakkhuviññāṇena saddhiṃ ekato hutvā cakkhudvāre
rūpārammaṇe sakasakakiccakaraṇakālo, sālāsāmikassa sālāya sampaṭicchannakālo viya
cakkhuviññāṇassa dvārasaṅkantiakaraṇaṃ. Dutiyatatiyacatutthapañcamasālāya sāmikena saddhiṃ
ekādasannaṃ ekato hutvā katakammānaṃ bhāgaggahaṇakālo viya ekādasannaṃ
vipākacittānaṃ kāyaviññāṇena saddhiṃ ekato hutvā kāyadvāre phoṭṭhabbārammaṇe
sakasakakiccakaraṇakālo, sālāsāmikassa sālāya sampaṭicchannakālo viya
kāyaviññāṇassa dvārasaṅkantiakaraṇaṃ veditabbaṃ. Ettāvatā "tihetukakammena
paṭisandhi tihetukā hotī"ti vāro kathito. Yā pana tena duhetukapaṭisandhi hoti,
sā paṭicchannāva hutvā gatā.
     Idāni dhetkakammena duhetukapaṭisandhi 2- hotīti vāro kathetabbo.
Duhetukena hi somanassasahagatāsaṅkhārikacittena kamme āyūhite taṃsadiseneva
duhetukavipākacittena gahitapaṭisandhikassa vuttanayeneva cakkhudvāre iṭṭhārammaṇe
āpāthamāgate  3- tayo moghavāRā. Duhetukasomanassasahagatāsaṅkhārikajavanāvasāne
taṃsadisameva mūlabhavaṅgasaṅkhātaṃ tadārammaṇaṃ, sasaṅkhārikajavanāvasāne taṃsadisameva
āgantukabhavaṅgasaṅkhātaṃ tadārammaṇaṃ. Iṭṭhamajjhattārammaṇe dvinnaṃ
upekkhāsahagatajavanānaṃ avasāne tādisāneva dve tadārammaṇāni  uppajjanti. Idheva
ekekasmiṃ dvāre aṭṭha aṭṭha katvā samacattāḷīsa cittāni, aggahitaggahaṇena
pana cakkhudvāre aṭṭha, sotaghānajivhākāyaviññāṇāni cattārīti dvādasa honti.
Evaṃ ekāya cetanāya kamme āyūhite dvādasa vipākacittāni uppajjanti.
@Footnote: 1 cha.Ma. dvādasannaṃ      2 cha.Ma. duhetukā paṭisandhi    3 Sī. āpāthagate
Ambopamapañcaniyāmakathā pākatikāeva. Duhetukasesacittattayasadisavipākena
gahitapaṭisandhikepi eseva nayo. Yantabāhopamāya panettha satta yantabāhā. Tehi
tattha yante nāma sajjite sālāsāmikaṃ aṭṭhamaṃ katvā vuttanayānusāreneva
yojanā veditabbā. Ettāvatā "duhetukakammena duhetukapaṭisandhi hotī"ti
vāro kathito.
     Idāni ahetukapaṭisandhikathā hoti. Catunnaṃ hi duhetukakusalacittānaṃ
aññatarena kamme āyūhite kusalavipākaupekkhāsahagataahetukamanoviññāṇadhātucittena
gahitapaṭisandhikassa paṭisandhi kammasadisāti na vattabbā. Kammañhi duhetukaṃ,
paṭisandhi ahetukā. Tassa vuḍḍhippapattassa cakkhudvāre iṭṭhamajjhattārammaṇe
āpāthamāgate purimanayeneva tayo moghavārā veditabbā. Catunnaṃ pana
duhetukakusalacittānaṃ aññatarajavanassa pariyosāne ahetukacittaṃ tadārammaṇabhāvena
patiṭṭhāti. Taṃ mūlabhavaṅgaṃ tadārammaṇanti dve nāmāni labhati. Evamettha cakkhuviññāṇaṃ
sampaṭicchannaṃ upekkhāsahagatasantīraṇaṃ tadārammaṇampi upekkhāsahagatamevāti. Tesu
ekaṃ gahetvā gaṇanūpagāni tīṇeva honti.
     Iṭṭhārammaṇe pana santīraṇampi tadārammaṇampi somanassasahagatameva. Tesu 1- ekaṃ
gahetvā purimāni tīṇi cattāri honti. Evaṃ pañcasu dvāresu cattāri cattāri
katvā ekāya cetanāya kamme āyūhite vīsati vipākacittāni uppajjantīti
veditabbāni. Aggahitaggahaṇena pana cakkhudvāre cattāri, sotaghānajivhākāyaviññāṇāni
cattārīti aṭṭha honti. Idaṃ ahetukaṭṭhakaṃ nāma. Idaṃ manussalokena gahitaṃ.
     Catūsu pana apāyesu pavatte labbhati. Yadā hi mahāmoggallānatthero
niraye padumaṃ māpetvā padumakaṇṇikāya nisinno nerayikānaṃ dhammakathaṃ kathesi, 2-
tadā tesaṃ theraṃ passantānaṃ kusalavipākaṃ cakkhuviññāṇaṃ uppajjati, saddaṃ
suṇantānaṃ sotaviññāṇaṃ, candanavane divāvihāraṃ nisīditvā gatassa
@Footnote: 1 Ma. etesu         2 cha.Ma. katheti
Cīvaragandhaghāyanakāle ghānaviññāṇaṃ, nirayaggiṃ 1- nibbāpetuṃ devaṃ vassāpetvā
pānīyapānakāle 2- jivhāviññāṇaṃ, mandamandavātasamuṭṭhāpanakāle kāyaviññāṇanti evaṃ
cakkhuviññāṇādīni pañca, ekaṃ sampaṭicchannaṃ, dve santīraṇānīti ahetukaṭṭhakaṃ
labbhati. Nāgasupaṇṇavemānikapetānampi akusalena paṭisandhi hoti, pavatte kusalaṃ
vipaccati. Tathā cakkavattino. Maṅgalahatthiassādīnaṃ. Ayantāva
iṭṭhamajjhattārammaṇesu 3- kusalajavanavasena kathāmaggo.
     Iṭṭhārammaṇe pana catūsu somanassasahagataakusalacittesu javitesu kusalavipākaṃ
somanassasahagatāhetukacittaṃ tadārammaṇaṃ hoti. Iṭṭhamajjhattārammaṇe catūsu
upekkhāsahagatalobhasampayuttesu javitesu kusalavipākaupekkhāsahagatāhetukacittaṃ
tadārammaṇaṃ hoti. Yaṃ pana "javanena tadārammaṇaṃ niyametabban"ti vuttaṃ, taṃ
kusalaṃ sandhāya vuttanti veditabbaṃ. Domanassasahagatajavanānantaraṃ tadārammaṇaṃ
uppajjamānaṃ kiṃ uppajjatīti? akusalavipākāhetukamanoviññāṇadhātucittaṃ uppajjati.
     Idaṃ pana javanaṃ kusalatāya vā akusalatāya vā 4- ko niyāmetīti?
āvajjanañceva voṭṭhavanañca. Āvajjanena hi yoniso āvaṭṭite 5- voṭṭhavanena
yoniso vavaṭṭhāpite javanaṃ akusalaṃ bhavissatīti aṭṭhānametaṃ. Āvajjanena ayoniso
āvaṭṭite voṭṭhavanena ayoniso vavaṭṭhāpite javanaṃ kusalaṃ bhavissatīti aṭṭhānametaṃ. 6-
Ubhayena pana yoniso āvaṭṭite vavaṭṭhāpite ca javanaṃ kusalaṃ hoti, ayoniso
akusalanti veditabbaṃ.
     Iṭṭhārammaṇe pana kaṅkhato uddhatassa ca tadārammaṇaṃ kiṃ hotīti.
Iṭṭhārammaṇasmiṃ kaṅkhā hotu 7- vā mā vā, uddhato vā hotu mā vā.
Kusalavipākāhetukasomanassacittameva tadārammaṇaṃ hoti. Iṭṭhamajjhattārammaṇe
kusalavipākāhetukaupekkhāsahagatanti. Ayaṃ panettha saṅkhepato atthadīpano
@Footnote: 1 Ma. nerayaggiṃ                2 cha.Ma. pānīyadānakāle
@3 cha.Ma. iṭṭhaiṭṭhamajjhattārammaṇesu  4 cha.Ma. kusalatthāya vā akusalatthāya vā
@5 Sī. āvajjite               6 Sī. aṭṭhānameva    7 cha.Ma. kaṅkhatu
Mahādhammarakkhitattheravādo nāma. Somanassasahagatasmiñhi javane javite pañca
tadārammaṇāni gavesitabbāni, upekkhāsahagatasmiṃ javane javite cha gavesitabbānīti.
     Atha yadā somanassasahagatapaṭisandhikassa pavatte jhānaṃ nibbattetvā
pamādena parihīnajjhānassa "paṇītadhammo me naṭṭho"ti paccavekkhato vippaṭisāravasena
domanassaṃ uppajjati, tadā kiṃ uppajjati, somanassānantaraṃ hi domanassaṃ
domanassānantarañca somanassaṃ paṭṭhāne paṭisiddhaṃ, mahaggatadhammaṃ ārabbha javite
javane tadārammaṇampi tattheva paṭisiddhanti. Kusalavipākā vā akusalavipākā vā
upekkhāsahagatāhetukamanoviññāṇadhātu uppajjati, kimassā āvajjananti. 1-
Bhavaṅgāvajjanānaṃ viya natthassā āvajjanakiccanti. Etāni tāva attano ninnattā ca,
ciṇṇattā ca samudāvaṭṭattā 2- ca uppajjanti, 3- ayaṃ kathaṃ uppajjatīti? yathā
nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ, nirodhā vuṭṭhahantassa
phalasamāpatticittaṃ, ariyamaggacittaṃ, maggānantarāni phalacittāni, evaṃ asantepi
āvajjane ninnaciṇṇasamudāvaṭṭabhāvena uppajjati. Vinā hi āvajjanena cittaṃ
uppajjati, ārammaṇena pana vinā nuppajjatīti. Atha kimassārammaṇanti? rūpādīsu
parittadhammesu aññataraṃ. Etesu hi yadeva tasmiṃ samaye āpāthagataṃ 4- hoti,
taṃ ārabbha etaṃ cittaṃ uppajjatīti veditabbaṃ.
     Idāni sabbesampi etesaṃ cittānaṃ pākaṭabhāvatthaṃ ayaṃ pakiṇṇakanayo
vutto:-
         "suttaṃ dovāriko ca       gāmilako 5- ambo koliyakena ca
          jaccandho pīṭhasappī ca      visayagāho ca upanissayamatthaso"ti.
     Tattha suttanti eko pana makkaṭako 6- pañcasu disāsu suttaṃ pasāretvā
jālaṃ katvā majjhe nipajji. 7- Paṭhamadisāya pasāritasutte pāṇakena vā paṭaṅgena
@Footnote: 1 Sī. āvajjananti bhavaṅgāvajjananti     2 Sī., Ma. samudācarattā, cha. samudācārattā
@3 cha.Ma. uppajjantu                4 cha.Ma. āpāthamāgataṃ
@5 cha. gāmillo, Ma. gāmilo         6 cha. panthamakkaṭako, Ma. nipannamakkaṭako
@7 cha.Ma. nipajjati. evamuparipi
Vā makkhikāya vā pahate nipannaṭṭhānato calitvā nikkhamitvā suttānusārena
gantvā tassa yūsaṃ pivitvā punāgantvā tattheva nipajji. Dutiyādīsu disāsu
pahatakālepi evameva karoti.
     Tattha pañcasu disāsu pasāritasuttaṃ viya pañca pasādā, majjhe
nipannamakkaṭako viya cittaṃ, pāṇakādīhi suttaghaṭṭanakālo viya ārammaṇena
pasādassa ghaṭṭitakālo, majjhe nipannamakkaṭakassa calanaṃ viya pasādaghaṭṭanakaṃ
ārammaṇaṃ gahetvā kiriyāmanodhātuyā bhavaṅgassa āvaṭṭitakālo, suttānusārena
gamanakālo viya vīthicittassa pavatti, sīse vijjhitvā yūsapivanaṃ viya javanassa
ārammaṇe javitakālo, punāgantvā majjhe nipajjanaṃ 1- viya cittassa hadayavatthumeva
nissāya pavattanaṃ.
     Idaṃ opammaṃ kiṃ dīpeti? ārammaṇena pasāde ghaṭṭite pasādavatthukacittato
Hadayarūpavatthukacittaṃ paṭhamataraṃ uppajjatīti dīpeti, ekekaṃ ārammaṇaṃ dvīsu dvīsu
dvāresu āpāthamāgacchatītipi dīpeti. 2-
     Dovārikoti eko rājā sayanagato niddāyati, tassa paricāriko pāde
parimajjanto nisīdi, badhiradovāriko dvāre ṭhito, tayo paṭihārā paṭipāṭiyā
ṭhitā. Atheko paccantavāsī manusso paṇṇākāraṃ ādāya āgantvā dvāraṃ
ākoṭṭesi. Badhiradovāriko saddaṃ na suṇāti, pādaparimajjako saññaṃ adāsi.
Tāya saññāya dvāraṃ vivaritvā passi. Paṭhamapaṭihāro paṇṇākāraṃ gahetvā
dutiyassa adāsi, dutiyo tatiyassa adāsi, tatiyo rañño adāsi, rājā
paribhuñji.
     Tattha so rājā viya javanaṃ daṭṭhabbaṃ, pādaparimajjako viya āvajjanaṃ,
badhiradovāriko viya cakkhuviññāṇaṃ, tayo paṭihārā viya sampaṭicchannādīni tīṇi
vīthicittāni, paccantavāsino paṇṇākāramādāya āgantvā dvārākoṭṭanaṃ viya
@Footnote: 1 Sī. nipajjanakālo       2 cha.Ma. ayaṃ pāṭho na dissati
Ārammaṇassa pasādaghaṭṭanaṃ, pādaparimajjakena saññāya dinnakālo viya
kiriyāmanodhātuyābhavaṅgassa āvaṭṭitakālo, tena dinnasaññāya badhiradovārikassa
dvāravivaraṇakālo viya cakkhuviññāṇassa ārammaṇadassanakiccasādhanakālo, paṭhamapaṭihārena
paṇṇākārassa gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchannakālo, 1-
paṭhamena dutiyassa dinnakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa
santīraṇakālo, dutiyena tatiyassa dinnakālo viya kiriyāmanoviññāṇadhātuyā ārammaṇassa
vavaṭṭhāpitakālo, tatiyena rañño dinnakālo viya voṭṭhavanena javanassa
niyyāditakālo, rañño paribhogakālo viya javanassa ārammaṇassa rasānubhavanakālo.
     Idaṃ opammaṃ kiṃ dīpeti? ārammaṇassa pasādaghaṭṭanamattameva kiccaṃ,
Kiriyāmanodhātuyā bhavaṅgāvaṭṭanamattameva, cakkhuviññāṇādīnaṃ
dassanasampaṭicchannasantīraṇavavaṭṭhāpanamattāneva kiccāni, ekantena pana
javanameva ārammaṇarasaṃ anubhotīti idaṃ 2- dīpeti.
     "gāmilako"ti sambahulā gāmadārakā antaravīthiyaṃ paṃsukīḷaṃ kīḷanti, tatthekassa
hatthe kahāpaṇo paṭihaññi, so "mayhaṃ hatthe paṭihataṃ kinnu kho etan"ti
āha, atheko "paṇḍaraṃ etan"ti āha. Aparo saha paṃsunā gāḷhaṃ gaṇhi,
añño "puthulaṃ caturassaṃ etan"ti āha, aparo "kahāpaṇo eso"ti āha. Atha
naṃ āharitvā mātuyā adaṃsu, 3- sā kamme upanesi.
     Tattha sambahulānaṃ dārakānaṃ antaravīthiyaṃ kīḷantānaṃ nisinnakālo viya
bhavaṅgacittappavatti daṭṭhabbā, kahāpaṇassa hatthe paṭihatakālo viya ārammaṇena
pasādassa ghaṭṭitakālo, "kinnu kho etan"ti vuttakālo viya taṃ ārammaṇaṃ
gahetvā kiriyāmanodhātuyā bhavaṅgassa āvaṭṭitakālo, "paṇḍaraṃ etan"ti vuttakālo
viya cakkhuviññāṇena dassanakiccassa sādhitakālo, saha paṃsunā gāḷhaṃ gahitakālo
viya vipākamanodhātuyā ārammaṇassa sampaṭicchannakālo, "puthulaṃ caturassaṃ etan"ti
@Footnote: 1 cha.Ma. sampaṭicchitakālo   2 cha.Ma. ayaṃ pāṭho na dissati   3 cha.Ma. mātu adāsi
Vuttakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīraṇakālo, "eso
kahāpaṇo"ti vuttakālo viya kiriyāmanoviññāṇadhātuyā ārammaṇassa vavaṭṭhāpitakālo,
mātarā kamme upanītakālo viya javanassa ārammaṇarasānubhavanaṃ veditabbaṃ.
     Idaṃ opammaṃ kiṃ dīpeti? kiriyāmanodhātu adisvāva bhavaṅgaṃ āvaṭṭeti,
Vipākamanodhātu adisvāva sampaṭicchati, vipākamanoviññāṇadhātu adisvāva santīreti,
kiriyāmanoviññāṇadhātu adisvāva vavaṭṭhāpeti, javanaṃ adisvāva ārammaṇarasaṃ anubhoti,
ekantena pana cakkhuviññāṇameva dassanakiccaṃ sādhetīti dīpeti.
     Ambo koliyakena cāti idaṃ heṭṭhā vuttaṃ ambopamañca ucchusālāsāmikopamañca
sandhāya vuttaṃ.
     Jaccandho pīṭhasappi cāti ubhopi kira te nagaradvāre sālāyaṃ nisīdiṃsu.
Tattha piṭhasappi āha "bho andhaka, kasmā tvaṃ idha sussamāno vicarasi, asuko
padeso subhikkho bahutannapāno, 1- kiṃ tattha gantvā sukhena jīvituṃ na vaṭṭatī"ti.
Mayhaṃ tāva tayā ācikkhitaṃ, tuyhaṃ pana tattha gantvā sukhena jīvituṃ kiṃ na
vaṭṭatīti. Mayhaṃ gantuṃ pādā natthīti. Mayhampi passituṃ cakkhūni natthīti. Yadi evaṃ
tava pādā honti, 2- mama cakkhūnīti ubhopi "sādhū"ti sampaṭicchitvā jaccandho
pīṭhasappiṃ khandhaṃ āropesi, so tassa khandhe nisīditvā vāmahatthenassa sīsaṃ
parikkhipitvā dakkhiṇahatthena "imasmiṃ ṭhāne mūlaṃ āvaritvā ṭhitaṃ, imasmiṃ pāsāṇo,
vāmaṃ muñca dakkhiṇaṃ gaṇha, dakkhiṇaṃ muñca vāmaṃ gaṇhā"ti maggaṃ niyametvā
ācikkhati. Evaṃ jaccandhassa pādā, pīṭhasappissa cakkhūnīti ubhopi sampayogena
icchitaṭṭhānaṃ gantvā sukhena jīviṃsu.
     Tattha jaccandho viya rūpakāyo, pīṭhasappi viya arūpakāyo, pīṭhasappinā
vinā jaccandhassa disaṃ gantuṃ gamanābhisaṅkhārassa appavattikālo 3- viya rūpassa
arūpena vinā ādānagahaṇacopanaṃ pāpetuṃ asamatthatā, jaccandhena vinā pīṭhasappissa
@Footnote: 1 cha.Ma. bahvannapāno    2 cha.Ma. hontu     3 cha.Ma. anibbattitakālo
Disaṃ gantuṃ gamanābhisaṅkhārassa appavattanaṃ viya pañcavokāre rūpaṃ vinā arūpassa
appavatti, dvinnampi sampayogena icchitaṭṭhānaṃ gantvā sukhena jīvitakālo
viya rūpārūpadhammānaṃ aññamaññasampayogena 1- sabbakiccesu pavattisabbhāvoti. 2-
Ayaṃ pañho pañcavokārabhavavasena kathito.
     Visayagāho cāti cakkhu rūpavisayaṃ gaṇhāti, sotādīni saddādīnaṃ visaye.
     Upanissayamatthasoti upanissayato ca atthato ca. Tattha asambhinnattā
cakkhussa, āpāthagatattā rūpānaṃ, ālokasannissitaṃ, manasikārahetukaṃ catūhi paccayehi
uppajjati cakkhuviññāṇaṃ saddhiṃ sampayuttadhammehi. Tattha matassāpi cakkhu sambhinnaṃ
hoti, jīvato niruddhampi pittena vā semhena vā rudhirena 3- vā palibuddhampi
cakkhuviññāṇassa paccayo bhavituṃ asakkontaṃ sambhinnaṃ nāma hoti, sakkontaṃ
asambhinnaṃ nāma. Sotādīsupi eseva nayo. Cakkhusmiṃ pana asambhinnepi bahiddhā
rūpārammaṇe āpāthaṃ anāgacchante cakkhuviññāṇaṃ nuppajjati, tasmiṃ pana āpāthaṃ
āgatepi ālokasannissaye asati nuppajjati, tasmiṃ laddhepi 4- kiriyāmanodhātuyā
bhavaṅge anāvaṭṭite nuppajjati, āvaṭṭiteyeva uppajjati. Evaṃ uppajjamānaṃ
sampayuttadhammehi saddhiṃyeva uppajjati. Iti imeva cattāro paccaye labhitvā
uppajjati cakkhuviññāṇaṃ. 5-
     Asambhinnattā sotassa, āpāthagatattā saddānaṃ, ākāsasannissitaṃ
manasikārahetukaṃ catūhi paccayehi uppajjati, sotaviññāṇaṃ saddhiṃ sampayuttadhammehi.
Tattha ākāsasannissitanti ākāsasannissayaṃ laddhāva uppajjati, na vinā tena.
Na hi pidahitakaṇṇacchiddassa sotaviññāṇaṃ pavattati. Sesaṃ purimanayeneva veditabbaṃ.
Yathā cettha, evaṃ ito paresupi. Visesamattaṃ pana pavakkhāma. 6-
@Footnote: 1 cha.Ma. aññamaññayogena      2 Sī. pavattisambhavoti      3 cha.Ma. ruhinena
@4 cha.Ma. santepi            5 Ma.mū. 12/204/172    6 cha.Ma. vakkhāma
     Asambhinnattā ghānassa, āpāthagatattā gandhānaṃ, vāyosannissitaṃ,
manasikārahetukaṃ catūhi paccayehi uppajjati ghānaviññāṇaṃ saddhiṃ sampayuttadhammehi.
Tattha vāyosannissitanti ghānabile 1- vāyumhi pavisanteyeva uppajjati, tasmiṃ
asati nuppajjatīti attho.
     Asambhinnattā jivhāya, āpāthagatattā rasānaṃ, āposannissitaṃ,
manasikārahetukaṃ catūhi paccayehi uppajjati jivhāviññāṇaṃ saddhiṃ sampayuttadhammehi.
Tattha āposannissitanti jivhātemanaṃ āpaṃ laddhāva uppajjati, na vinā tena.
Sukkhajivhānaṃ hi sukkhakhādanīye jivhāya ṭhapitepi jivhāviññāṇaṃ nuppajjateva.
     Asambhinnattā kāyassa, āpāthagatattā phoṭṭhabbānaṃ, paṭhavīsannissitaṃ,
manasikārahetukaṃ catūhi paccayehi uppajjati kāyaviññāṇaṃ saddhiṃ sampayuttadhammehi.
Tattha paṭhavīsannissitanti kāyappasādapaccayaṃ paṭhavīsannissayaṃ laddhāva uppajjati,
na tena vinā. Kāyadvārasmiṃ hi bahiddhā mahābhūtārammaṇaṃ ajjhattikaṃ kāyappasādaṃ
ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññati.
     Asambhinnattā manassa, āpāthagatattā dhammānaṃ, vatthusannissitaṃ,
manasikārahetukaṃ catūhi paccayehi uppajjati manoviññāṇaṃ saddhiṃ sampayuttadhammehi.
Tattha manoti bhavaṅgacittaṃ. Taṃ niruddhampi, āvajjanacittassa paccayo bhavituṃ asamatthaṃ
mandathāmagatameva 2- vattamānampi 3- sambhinnaṃ nāma hoti, āvajjanassa pana
paccayo bhavituṃ samatthaṃ asambhinnaṃ nāma. Āpāthagatattā dhammānanti dhammārammaṇe
āpāthagate. Vatthusannissitanti hadayavatthusannissayaṃ laddhāva uppajjati, na tena
vinā. Ayampi pañho pañcavokārabhavaṃ sandhāya kathito. Manasikārahetukanti
kiriyāmanoviññāṇadhātuyā bhavaṅge āvaṭṭiteyeva uppajjatīti attho. Ayaṃ tāva
"upanissayamatthaso"ti ettha upanissayavaṇṇanā.
     Atthato pana cakkhu dassanatthaṃ, sotaṃ savanatthaṃ, ghānaṃ ghāyanatthaṃ, jivhā
sāyanatthā, kāyo phusanattho, mano vijānanattho. Tattha dassanaṃ attho assa,
@Footnote: 1 cha.Ma. ghānabilaṃ      2 Sī. mandataragatameva      3 cha.Ma. pavattamānampi
Taṃ hi tena nipphādetabbanti dassanatthaṃ. Sesesupi eseva nayo. Ettāvatā
tipiṭakacūḷanāgattheravāde soḷasakamaggo niṭṭhito saddhiṃ dvādasakamaggena ceva
ahetukaṭṭhakena cāti.
     Idāni moravāpīvāsimahādattattheravāde dvādasakamaggakathā hoti. Tattha
sāketakapañhāussannakittanahetukittanāni pākatikāneva. Ayaṃ pana thero
asaṅkhārikasasaṅkhārikesu dosaṃ disvā "asaṅkhārikakammaṃ asaṅkhārikameva vipākaṃ deti, no
sasaṅkhārikaṃ. Sasaṅkhārikampi sasaṅkhārikameva vipākaṃ deti, no asaṅkhārikan"ti āha.
Javanena cesa cittaniyāmaṃ na katheti, ārammaṇena pana vedanāniyāmaṃ katheti.
Tenassa vipākadvāre 1- dvādasakamaggo nāma jāto, dasakamaggopi ahetukaṭṭhakampi
ettheva paviṭṭhaṃ.
     Tatrāyaṃ nayo:- somanassasahagatatihetukāsaṅkhārikacittena hi kamme āyūhite
tādiseneva vipākacittena gahitapaṭisandhikassa vuḍḍhippattassa cakkhudvāre
iṭṭhārammaṇe āpāthagate heṭṭhā vuttanayeneva tayo moghavārā honti. Tattha 2-
kusalato cattāri somanassasahagatāni, akusalato cattāri, kiriyato pañcāti imesaṃ
terasannaṃ cittānaṃ aññatarena  javitapariyosāne tadārammaṇaṃ patiṭṭhamānaṃ
somanassasahagatāsaṅkhārikatihetukacittampi asaṅkhārikaduhetukacittampi 3-
patiṭṭhātieva. Evamassa cakkhudvāre cakkhuviññāṇādīni tīṇi, tadārammaṇāni dveti
pañca gaṇanūpagāni cittāni honti.
     Ārammaṇena pana vedanaṃ parivattetvā kusalato catunnaṃ, akusalato
catunnaṃ, kiriyato catunnanti dvādasannaṃ upekkhāsahagatacittānaṃ aññatarena
javitāvasāne upekkhāsahagatatihetukāsaṅkhārikavipākampi duhetukāsaṅkhārikavipākampi
tadārammaṇaṃ hutvā uppajjati. Evamassa cakkhudvāre upekkhāsahagataṃ santīraṇaṃ,
imāni dve tadārammaṇānīti imāni 4- tīṇi gaṇanūpagacittāni honti. Tāni
@Footnote: 1 cha.Ma. vipākuddhāre         2 cha.Ma. tassa
@3 cha.Ma. duhetukacittampi        4 cha.Ma. ayaṃ pāṭho na dissati
Purimehi pañcahi saddhiṃ aṭṭha, sotadvārādīsupi aṭṭhaṭṭhāti ekāya cetanāya
kamme āyūhite samacattāḷīsa cittāni uppajjanti. Aggahitaggahaṇena pana
cakkhudvāre aṭṭha, sotaviññāṇādīni cattārīti dvādasa honti. Tattha mūlabhavaṅgatā
ambopamaniyāmakathā ca vuttanayeneva veditabbā.
     Somanassasahagatatihetukasasaṅkhārikakusalacittena kamme āyūhitepi upekkhā-
sahagatatihetukaasaṅkhārikasasaṅkhārikehi kamme āyūhitepi eseva nayo. Tattha
yantopamāpi 1- ettha pākatikāmeva. Ettāvatā "tihetukakammena tihetukapaṭisandhi
hotī"ti vāro kathito, tihetukakammena duhetukapaṭisandhi hotīti vāro pana
paṭicchanno hutvā gato.
     Idāni duhetukakammena duhetukapaṭisandhikathā hoti. Somanassasahagataduhetukā-
saṅkhārikacittena hi kamme āyūhite tādisenayeva vipākacittena
gahitapaṭisandhikassa vuḍḍhippattassa cakkhudvāre iṭṭhārammaṇe āpāthagate heṭṭhā
vuttanayeneva tayo moghavārā honti, duhetukassa pana javanakiriyā natthi. Tasmā
kusalato cattāri somanassasahagatāni, akusalato cattārīti imesaṃ aṭṭhannaṃ aññatarena
javitapariyosāne duhetukameva somanassasahagatāsaṅkhārikameva tadārammaṇaṃ hoti.
Evamassa cakkhuviññāṇādīni tīṇi idañca tadārammaṇanti cattāri gaṇanūpagacittāni
honti. Iṭṭhamajjhattārammaṇe pana kusalato upekkhāsahagatānaṃ catunnaṃ, akusalato
catunnanti aṭṭhannaṃ aññatarena javitapariyosāne duhetukameva upekkhāsahagataṃ
asaṅkhārikaṃ tadārammaṇaṃ hotīti. 2- Evamassa upekkhāsahagatasantīraṇaṃ idañca
tadārammaṇanti dve gaṇanūpagacittāni honti. Tāni hi purimehi catūhi saddhiṃ cha,
sotadvārādīsupi cha chāti ekāya cetanāya kamme āyūhite samatiṃsacittāni
uppajjanti. Aggahitaggahaṇena pana cakkhudvāre cha, sotaviññāṇādīni cattārīti
dasa honti. Ambopamaniyāmakathā pākatikāeva. Yantopamā idha na labbhatīti vuttaṃ.
@Footnote: 1 Sī. hatthayantopamāpi             2 cha.Ma. hoti
     Somanassasahagataduhetukasasaṅkhārikakusalacittena kamme āyūhitepi upekkhā-
sahagataduhetukaasaṅkhārikasasaṅkhārikehi kamme āyūhitepi eseva nayo. Ettāvatā
"duhetukakammena duhetukapaṭisandhi hotī"ti vāro kathito.
     "ahetukapaṭisandhi hotī"ti vāro pana evaṃ veditabbo. Kusalato catūhi
ñāṇavippayuttehi kamme āyūhitepi kusalavipākāhetukamanoviññāṇadhātuyā
upekkhāsahagatāya paṭisandhiyā gahitāya kammasadisā paṭisandhīti na vattabbā. Ito
paṭṭhāya heṭṭhā vuttanayeneva kathetvā iṭṭhepi iṭṭhamajjhattepi cittuppatti 1-
veditabbā. Imassa hi therassa vāde piṇḍajavanaṃ javati, sesā "idaṃ pana javanaṃ
kusalatāya vā akusalatāya vā ko niyāmetī"tiādikathā sabbā heṭṭhā
vuttanayeneva veditabbāti. Ettāvatā moravāpīvāsimahādattattheravāde
dvādasakamaggo niṭṭhito saddhiṃ dasakamaggena ceva ahetukaṭṭhakena cāti. 2-
     Idāni mahādhammarakkhitattheravāde dasakamaggavipākakathā 3- hoti. Tattha
sāketakapañhāussannakittanāni pākatikāneva, hetukittane pana ayaṃ viseso.
Tihetukakammaṃ tihetukavipākampi duhetukavipākampi ahetukavipākampi deti.
Duhetukakammaṃ tihetukameva na deti, itaraṃ deti. Tihetukakammena paṭisandhi tihetukāva
hoti, 4- duhetukā vā ahetukā vā 4- na hoti. Duhetukakammena duhetukāhetukā
hoti, tihetukā na hoti. Asaṅkhārikakammaṃ vipākaṃ asaṅkhārikameva heti, no sasaṅkhārikaṃ,
sasaṅkhārikampi sasaṅkhārikameva deti, no asaṅkhārikaṃ, ārammaṇena vedanā
parivattetabbā, javanaṃ piṇḍajavanameva javati. Ādito paṭṭhāya cittāni
kathetabbānīti. 5-
     Tatrāyaṃ kathā:- eko paṭhamakusalacittena kammaṃ āyūhati, paṭhamavipākacitteneva
paṭisandhiṃ gaṇhāti, ayaṃ kammasadisā paṭisandhi. Tassa vuḍḍhippattassa cakkhudvāre
iṭṭhārammaṇe āpāthagate vuttanayeneva tayo moghavārā honti. Athassa heṭṭhā
@Footnote: 1 cha.Ma. cittappavatti     2 cha.Ma. iti-saddo na dissati       3 cha.Ma. dasakamaggakathā
@4-4 cha.Ma. duhetukāhetukā     5 cha.Ma. iti-saddo na dissati
Vuttānaṃ 1- terasannaṃ somanassasahagatajavanānaṃ aññatarena javitapariyosāne
paṭhamavipākacittameva tadārammaṇaṃ hoti. Taṃ mūlabhavaṅgaṃ, tadārammaṇanti dve nāmāni
labhati. Evamassa cakkhuviññāṇādīni tīṇi idañca tadārammaṇanti cattāri
gaṇanūpagacittāni honti. Iṭṭhamajjhattārammaṇe heṭṭhā vuttanayeneva 2- dvādasannaṃ
upekkhāsahagatajavanānaṃ aññatarena javitapariyosāne upekkhāsahagataṃ tihetukā-
saṅkhārikacittaṃ tadārammaṇatāya patiṭṭhāti, 3- taṃ āgantukabhavaṅgaṃ, tadārammaṇanti dve
nāmāni labhati. Evamassa upekkhāsahagatasantīraṇaṃ idañca tadārammaṇanti dve
gaṇanūpagacittāni, tāni purimehi catūhi saddhiṃ cha honti. 4- Sotadvārādisupi cha
chāti. 4- Evaṃ ekāya cetanāya kamme āyūhite pañcasu dvāresu samatiṃsacittāni
uppajjanti. Aggahitaggahaṇena pana cakkhudvāre cha sotaviññāṇādīni cattārīti
dasa honti. Ambopamaniyāmakathā pākatikāyeva.
     Evaṃ 5- dutiyatatiyacatutthakusalacittehi kamme āyūhitepi ettakāneva
vipākacittāni honti. Catūhi upekkhāsahagatacittehi kamme 6- āyūhitepi eseva
nayo. Idha pana paṭhamaṃ iṭṭhamajjhattārammaṇaṃ dassetabbaṃ, pacchā iṭṭhārammaṇena vedanā
parivattetabbā. Tattha 7- ambopamaniyāmakathā pākatikāeva, yantopamaṃ na labhati.
"kusalato pana catunnaṃ ñāṇavippayuttānaṃ aññatarena kamme āyūhite"ti ito
paṭṭhāya sabbaṃ vitthāretvā ahetukaṭṭhakaṃ kathetabbaṃ. 8- Ettāvatā
mahādhammarakkhitattheravāde dasakamaggo niṭṭhito hoti saddhiṃ ahetukaṭṭhakenāti.
     Imesaṃ pana tiṇṇaṃ therānaṃ katarassa vādo gahetabboti? na kassaci
Ekaṃsena, sabbesaṃ pana vādesu yaṃ yuttaṃ, taṃ gahetabbaṃ. Paṭhamavādasmiṃ hi
sasaṅkhārāsaṅkhāravidhānaṃ paccayabhedato adhippetaṃ. Tenettha asaṅkhārikakusalassa
dubbalapaccayehi uppannaṃ sasaṅkhārikavipākaṃ sasaṅkhārikakusalassa balavapaccayehi
@Footnote: 1 Ma. vuttanayena               2 cha.Ma. vuttānaṃyeva        3 cha.Ma. pavattati
@4-4 cha.Ma. ime pāṭhā na dissanti  5 cha.Ma. ayaṃ saddo na dissati
@6 cha.Ma. ayaṃ pāṭho na dissati      7 cha.Ma. ayaṃ pāṭho na dissati    8 Ma. gahetabbaṃ
Uppannaṃ asaṅkhārikavipākañca gahetvā labbhamānānipi kiriyājavanāni pahāya
kusalajavanehi tadārammaṇaṃ ārammaṇena ca vedanaṃ niyāmetvā sekkhaputhujjanavasena
soḷasakamaggo kathito. Yaṃ panettha akusalajavanāvasāne ahetukavipākameva tadārammaṇaṃ
dassitaṃ, taṃ itaresu na dassitameva. Tasmā tattha taṃ tesu vuttaṃ sahetukavipākañca
etthāpi sabbamidaṃ labbhateva. Tatrāyaṃ nayo:- yadā hi kusalajavanānaṃ antarantarā
akusalaṃ javati, tadā kusalāvasāne āciṇṇasadisameva akusalāvasāne sahetukaṃ
tadārammaṇaṃ yuttaṃ. Yadā nirantaraṃ akusalameva, tadā ahetukaṃ. Evaṃ tāva paṭhamavāde
yuttaṃ gahetabbaṃ.
     Dutiyavāde pana kusalato sasaṅkhārāsaṅkhāravidhānaṃ adhippetaṃ, tenettha
asaṅkhārikakusalassa asaṅkhārikameva vipākaṃ sasaṅkhārikakusalassa ca sasaṅkhārikameva
gahetvā javanena tadārammaṇaniyāmaṃ akatvā sabbesampi sekkhāsekkhaputhujjanānaṃ
uppattiraho piṇḍajavanavaseneva dvādasakamaggo kathito. Tihetukajavanāvasāne
panettha tihetukaṃ tadārammaṇaṃ yuttaṃ, duhetukajavanāvasāne duhetukaṃ,
ahetukajavanāvasāne ahetukaṃ, bhājetvā pana na vuttaṃ. Evaṃ pana dutiyavāde yuttaṃ
gahetabbaṃ.
     Tatiyavādepi kusalatova sasaṅkhārāsaṅkhāravidhānaṃ adhippetaṃ, "tihetukakammaṃ
tihetukavipākampi duhetukavipākampi ahetukavipākampi detī"ti pana vacanato
asaṅkhārikatihetukapaṭisandhikassa asaṅkhārikaduhetukenapi tadārammaṇena bhavitabbaṃ. Taṃ
adassetvā tihetukasadisameva 1- tadārammaṇaṃ dassitaṃ, taṃ purimāya hetukittanaladdhiyā
na yuttanti 2- kevalaṃ dasakamaggavibhāvanatthameva vuttaṃ, itarampi ca pana labbhateva.
Evaṃ tatiyavādepi yuttaṃ gahetabbaṃ. Ayañca sabbāpi paṭisandhijanakasseva kammassa
vipākaṃ sandhāya tadārammaṇakathā. "sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa
@Footnote: 1 cha.Ma. hetusadisameva          2 cha.Ma. yujjati
Anantarapaccayena paccayo"ti 1- vacanato pana nānākammena ahetukapaṭisandhikassāpi
sahetukavipākaṃ tadārammaṇaṃ uppajjati, tassa uppattividhānaṃ mahāpakaraṇe
āvībhavissatiti.
                      Kāmāvacarakusalavipākakathā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 53 page 323-347. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8071              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8071              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=415              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=3315              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2868              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]