ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                    Abyākatapadaahetukakusalavipākavaṇṇanā
     [431] Idāni abyākatapadaṃ bhājetvā dassetuṃ "katame dhammā abyākatā"tiādi
āraddhaṃ. Tattha catubbidhaṃ abyākataṃ vipākaṃ kiriyaṃ rūpaṃ nibbānanti. Tesu
vipākābyākataṃ, vipākābyākatepi kusalavipākaṃ, tasmimpi parittavipākaṃ, tasmimpi
ahetukaṃ, tasmimpi pañcaviññāṇaṃ, tasmimpi dvārapaṭipāṭiyā cakkhuviññāṇaṃ,
tassāpi ṭhapetvā dvārārammaṇādisādhāraṇapaccayaṃ asādhāraṇakammapaccayavaseneva
uppattiṃ dīpetuṃ "kāmāvacarassa kusalassa kammassa katattā"tiādi vuttaṃ. Tattha
katattāti katakāraṇā. Upacitattāti ācitattā vaḍḍhitakāraṇā. Cakkhuviññāṇanti
kāraṇabhūtassa cakkhussa viññāṇaṃ, cakkhuto vā pavattaṃ cakkhusmiṃ vā nissitaṃ
viññāṇanti cakkhuviññāṇaṃ. Parato sotaviññāṇādīsupi eseva nayo.
     Tattha cakkhusannissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ, rūpamattārammaṇarasaṃ,
rūpābhimukhabhāvapaccupaṭṭhānaṃ, rūpārammaṇāya kiriyāmanodhātuyā apagamanapadaṭṭhānaṃ.
Parato āgatāni sotādisannissitasaddādivijānanalakkhaṇāni sotaghānajivhākāyaviññāṇāni,
saddādimattārammaṇarasāni, saddādiabhimukhabhāvapaccupaṭṭhānāni,
saddādiārammaṇānaṃ kiriyāmanodhātūnaṃ apagamanapadaṭṭhānāni.
@Footnote: 1 cha.Ma. panetaṃ
     Idha padapaṭipāṭiyā dasa padāni honti, aggahitaggahaṇena satta. Tesu
pañca avibhattikāni, dve savibhattikāni. Tesu cittaṃ phassapañcakavasena ceva
indriyavasena ca dvīsu ṭhānesu vibhattiṃ gacchati. Vedanāphassapañcakajjhānaṅgaindriya-
vasena tīsuyeva. Rāsayopi imeva tayo honti. Yevāpanako eko
manasikārova.
     [436] Niddesavāre cakkhuviññāṇaṃ "paṇḍaran"ti vatthuto vuttaṃ. Kusalañhi
attano parisuddhatāya paṇḍaraṃ nāma, akusalaṃ bhavaṅganissandena, vipākaṃ 1-
vatthupaṇḍaratāya paṇḍaraṃ nāma. 1-
     [438] Cittekaggatāniddese "cittassa ṭhitī"ti ekameva 2- padaṃ vuttaṃ.
Idampi hi dubbalaṃ cittaṃ, pavattaṭṭhitimattamevettha 3- labbhati,
saṇṭhitiavaṭṭhitibhāvaṃ pāpuṇituṃ na sakkoti. Saṅgahavāre jhānaṅgamaggaṅgāni na
uddhatāni. Kasmā? vitakkapacchimakaṃ hi jhānaṃ nāma, hetupacchimako maggo nāma,
pakatiyā avitakkacitte jhānaṅgaṃ na labbhati, ahetukacitte ca maggaṅgaṃ. 4- Tasmā
idha ubhayampi na uddhataṃ. Saṅkhārakkhandho panettha 5- caturaṅgikoyeva bhājito.
Suññatavāro pākatikoyeva. Sotaviññāṇādiniddesāpi imināva nayena veditabbā.
     Kevalañhi cakkhuviññāṇādīsu upekkhā bhājitā, kāyaviññāṇe sukhanti
ayamettha viseso. Sopi ca ghaṭṭanavasena hotīti veditabbo. Cakkhudvārādīsu hi
catūsu upādārūpameva upādārūpaṃ ghaṭṭeti, upādārūpeyeva upādārūpaṃ ghaṭṭente
paṭighaṭṭanānighaṃso balavā na hoti, catunnaṃ adhikaraṇīnaṃ upari cattāro
kappāsapicupiṇḍe ṭhapetvā picupiṇḍeneva 6- pahatakālo viya phuṭṭhamattameva hoti,
vedanā majjhattaṭṭhāne tiṭṭhati. Kāyadvāre pana bahiddhā mahābhūtārammaṇaṃ
ajjhattikaṃ kāyappasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññati, yathā
@Footnote: 1-1 cha.Ma. vatthupaṇḍarattā      2 Ma. ettakameva          3 cha.Ma. pavattiṭṭhiti....
@4 cha.Ma. maggaṅgāni           5 cha.Ma. saṅkhārakkhandhopettha  6 cha.Ma. picupiṇḍeheva
Adhikaraṇīmatthake kappāsapicupiṇḍaṃ ṭhapetvā kūṭena paharantaṃ 1- kappāsapicupiṇḍaṃ
chinditvā kūṭaṃ adhikaraṇiṃ gaṇhātīti nighaṃso balavā hoti, evameva paṭighaṭṭanānighaṃso
balavā hoti. Iṭṭhe ārammaṇe sukhasahagataṃ kāyaviññāṇaṃ uppajjati,
aniṭṭhe dukkhasahagataṃ.
     Imesaṃ pana pañcannaṃ cittānaṃ vatthudvārārammaṇāni nibaddhāneva 2-
honti, vatthādisaṅkamanaṃ nāmettha natthi. Kusalavipākacakkhuviññāṇaṃ hi cakkhuppasādaṃ
vatthuṃ katvā iṭṭhe ca iṭṭhamajjhatte ca catusamuṭṭhānikarūpārammaṇe dassanakiccaṃ
sādhayamānaṃ cakkhudvāre ṭhatvā vipaccati, sotaviññāṇādīni sotappasādādayo 3- vatthuṃ
katvā iṭṭhaiṭṭhamajjhattesu saddādīsu savanaghāyanasāyanaphusanakiccāni sādhayamānāni
sotadvārādīsu ṭhatvā vipaccanti. Saddo panettha dvisamuṭṭhānikoyeva hoti.
     [455] Manodhātuniddese sabhāvasuññatanissattaṭṭhena manoyeva dhātu
manodhātu, sā cakkhuviññāṇādīnaṃ anantaraṃ rūpādivijānanalakkhaṇā, rūpādīnaṃ
sampaṭicchannarasā, tathābhāvapaccupaṭṭhānā, cakkhuviññāṇādiapagamanapadaṭṭhānā.
Idha dhammuddese dvādasa padāni honti, aggahitaggahaṇena nava. Tesu satta
avibhattikāni, dve savibhattikāni. Adhimokkho manasikāroti dve yevāpanakā.
Vitakkaniddeso abhiniropanaṃ pāpetvā ṭhapito. Yasmā panetaṃ cittaṃ nevakusalaṃ
nākusalaṃ, tasmā "sammāsaṅkappo"ti vā "micchāsaṅkappo"ti vā na vuttaṃ.
Saṅgahavāre labbhamānampi jhānaṅgaṃ pañcaviññāṇasote patitvā gatanti, maggaṅgaṃ
pana na labbhatievāti na uddhataṃ. Suññatavāro pākatikoyeva. Imassa cittassa
vatthu nibaddhaṃ, hadayavatthumeva hoti. Dvārārammaṇāni anibaddhāni. Tattha kiñcāpi
dvārārammaṇāni saṅkamanti, ṭhānaṃ pana ekaṃ. Sampaṭicchannakiccameva hetaṃ hoti.
Idañhi pañcadvāre pañcasu ārammaṇesu sampaṭicchannaṃ hutvā vipaccati.
@Footnote: 1 cha. paharantassa, Ma. paharante   2 Ma. nibandhāneva    3 cha.Ma. sotapasādādīni
Kusalavipākesu cakkhuviññāṇādīsu niruddhesu taṃsamanantarā tāneva ṭhānappattāni
rūpārammaṇādīni sampaṭicchati.
     [469] Manoviññāṇadhātuniddesesu paṭhamamanoviññāṇadhātuyā pītipadaṃ
adhikaṃ, vedanāpi somanassavedanā hoti. Ayañhi iṭṭhārammaṇasmiṃyeva pavattatīti. 1-
Dutiyamanoviññāṇadhātu iṭṭhamajjhattārammaṇe. Tasmā tattha "upekkhā vedanā
hotī"ti padāni manodhātuniddesasadisāneva. Ubhayatthāpi pañcaviññāṇasote
patitvā gatattāyeva jhānaṅgāni na uddhatāni, tathā 2- maggaṅgāni alābhatoyeva. Sesaṃ
sabbattha vuttanayeneva veditabbaṃ. Lakkhaṇādito panesā duvidhāpi manoviññāṇadhātu
ahetukavipākā chaḷārammaṇavijānanalakkhaṇā, santīraṇādirasā, tathābhāvapaccupaṭṭhānā,
hadayavatthupadaṭṭhānāti veditabbā.
     Tattha paṭhamā dvīsu ṭhānesu vipaccati. Sā hi pañcadvāre kusalavipāka-
cakkhuviññāṇādianantaraṃ vipākamanodhātuyā taṃ ārammaṇaṃ sampaṭicchitvā niruddhāya
tasmiṃyevārammaṇe 3- santīraṇakiccaṃ sādhayamānā pañcadvāresu patvā 4- vipaccati.
Chasu dvāresu pana balavārammaṇe tadārammaṇā 5- hutvā vipaccatīti. 6- Kathaṃ? yathā
Hi caṇḍasote tiriyaṃ nāvāya gacchantiyā udakaṃ chijjitvā thokaṃ ṭhānaṃ nāvaṃ
anubandhitvā yathāsotameva gacchati, evameva chasu dvāresu balavārammaṇe
palobhayamāne āpāthaṃ gate javanaṃ javati, tasmiṃ javite bhavaṅgassa vāro. Idaṃ
pana cittaṃ bhavaṅgassa vāraṃ adatvā javanena gahitārammaṇaṃ gahetvā ekaṃ dve
cittavāre pavattitvā bhavaṅgameva otarati. Gavakkhandhe nadiṃ tarantepi evameva
upamā vitthāretabbā. Evamesā yaṃ javanena gahitārammaṇaṃ, tasseva gahitattā
tadārammaṇaṃ nāma hutvā vipaccati.
@Footnote: 1 cha.Ma. iti-saddo na dissati     2 cha.Ma. ayaṃ saddo na dissati    3 Ma. tadārammaṇe
@4 cha.Ma. ṭhatvā               5 Sī. tadārammaṇaṃ
@6 cha.Ma. iti-saddo na dissati
     Dutiyā pana pañcasu ṭhānesu vipaccati. Kathaṃ? manussaloke tāva
jaccandhajaccabadhirajaccajaḷajaccummattakaubhatobyañjanakanapuṃsakānaṃ paṭisandhiggahaṇakāle
paṭisandhi hutvā vipaccati, paṭisandhiyā vītivattāya yāvatāyukaṃ bhavaṅgaṃ hutvā
vipaccati, iṭṭhamajjhatte pañcārammaṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe
chadvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti imesu pañcasu ṭhānesu
vipaccatīti.
                      Manoviññāṇadhātudvayaṃ niṭṭhitaṃ.
                         --------------



             The Pali Atthakatha in Roman Book 53 page 319-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7976              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7976              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=3023              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2572              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]