ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Tatiyacatutthamaggavaṇṇanā
     [362] Tatiye anavasesappahānāyāti tesaṃyeva sakadāgāmimaggena tanubhūtānaṃ
saññojanānaṃ nissesapajahanatthāya.
     Catutthe rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāyāti etesaṃ
pañcannaṃ uddhambhāgiyasaññojanānaṃ nissesapajahanatthāya. Tattha rūparāgoti
rūpabhave chandarāgo. Arūparāgoti arūpabhave chandarāgo. Mānoti arahattamaggavajjhako
mānoeva. Tathā uddhaccāvijjāpi. Imesu pana 1- dvīsu maggesu navamaṃ
aññindriyameva hoti.
                        Catumagganayasahassavaṇṇanā
     sabbamaggesu padapaṭipāṭiyā samasaṭṭhī padāni catūhi apaṇṇakaṅgehi saddhiṃ
catusaṭṭhī honti, asambhinnato pana tettiṃsa. Koṭṭhāsavārasuññatavārā
pākatikāeva. Yathā ca pana paṭhamamagge, evaṃ dutiyādīsupi nayasahassamevāti cattāro
magge catūhi nayasahassehi bhājetvā dassesi dhammarājā.
     Saccavibhaṅge pana saṭṭhī nayasahassāni lokuttarāni imesaṃyeva vasena
nikkhittāni. Satipaṭṭhānavibhaṅge vīsati nayasahassāni lokuttarāni, sammappadhānavibhaṅge
vīsati, iddhipādavibhaṅge dvattiṃsa, bojjhaṅgavibhaṅge dvattiṃsa, maggavibhaṅge 2-
aṭṭhavīsati nayasahassāni lokuttarāni imesaṃyeva vasena nikkhittāni.
     Idha pana catūsu maggesu cattāriyeva nayasahassāni. Tesu paṭhamajjhānike
paṭhamamagge aṭṭhaṅgāni bhājitāni, tathā dutiyādīsu. Tattha paṭhamamagge sammādiṭṭhi
micchādiṭṭhiṃ pajahatīti sammādiṭṭhi. Sammāsaṅkappādayopi micchāsaṅkappādīnaṃ
pajahanaṭṭheneva veditabbā. Evaṃ sante paṭhamamaggeneva dvāsaṭṭhiyā diṭṭhigatānaṃ
pahīnattā uparimaggattayena pahātabbā diṭṭhi nāma natthi, tattha sammādiṭṭhi
nāma 3- kathaṃ hotīti? yathā visaṃ atthi vā hotu mā vā, agado "agado"tveva
vuccati, evaṃ micchādiṭṭhi atthi vā hotu mā vā, ayaṃ sammādiṭṭhiyeva nāma.
@Footnote: 1 cha.Ma. imesupi     2 cha.Ma. maggaṅgavibhaṅge    3 cha.Ma. sammādiṭṭhīti nāmaṃ
     Yadi evaṃ nāmamattamevetaṃ hoti, uparimaggattaye pana sammādiṭṭhiyā
kiccābhāvo āpajjati, maggaṅgāni na paripūrenti. Tasmā sammādiṭṭhi sakiccakā
kātabbā, maggaṅgāni pūretabbānīti. Sakiccakā cettha sammādiṭṭhi yathālābhaniyamena
dīpetabbā. Uparimaggattayavajjho hi eko māno atthi, so diṭṭhiṭṭhāne
tiṭṭhati, sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Sotāpattimaggasmiṃ hi sammādiṭṭhi
micchādiṭṭhiṃ pajahati. Sotāpannassa pana sakadāgāmimaggavajjho māno atthi. So
diṭṭhiṭṭhāne tiṭṭhati, sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Tasseva sattaakusala-
cittasahajāto saṅkappo atthi, teheva cittehi vācaṅgacopanaṃ atthi, kāyaṅgacopanaṃ
atthi, paccayaparibhogo atthi, sahajātavāyāmo atthi, asatiyā bhāvo atthi,
sahajātacittekaggatā atthi. Ete micchāsaṅkappādayo nāma. Sakadāgāmimagge
sammāsaṅkappādayo tesaṃ pahānena sammāsaṅkappādayoti veditabbā. Evaṃ
sakadāgāmimagge aṭṭhaṅgāni sakiccakāni katvā āgatāni. Sakadāgāmissa
anāgāmimaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati, tasseva sattahi
cittehi sahajātā saṅkappādayo, tesampahānena anāgāmimagge aṭṭhannaṃ
aṅgānaṃ sakiccakatā veditabbā. Anāgāmissa arahattamaggavajjho māno atthi,
so diṭṭhiṭṭhāne tiṭṭhati, yāni panassa pañca akusalacittāni, tehi sahajātā
saṅkappādayo, tesampahānena arahattamagge aṭṭhannaṃ aṅgānaṃ sakiccakatā
veditabbā.
     Imesu catūsu maggesu paṭhamamaggena cattāri saccāni diṭṭhāni, uparimaggattayaṃ
diṭṭhakameva passati, adiṭṭhakaṃ passatīti? diṭṭhakameva passatīti ayaṃ ācariyānaṃ
samānaṭṭhakathā. Vitaṇḍavādī panāha "adiṭṭhaṃ passatī"ti. So vattabbo "paṭhamamagge
katamaṃ indriyaṃ bhājesī"ti. Jānamāno "anaññātaññassāmītindriyan"ti vakkhati.
"uparimaggesu kataran"ti vuttepi "aññindriyan"ti vakkhati. So vattabbo
"adiṭṭhasaccadassane sati uparimaggesupi anaññātaññassāmītindriyameva bhājehi,
Evaṃ te pañho samessatī"ti. Kilese pana aññe añño pajahati,
appahīneeva 1- pajahatīti. Aññe añño pajahatīti. Yadi aññe añño
appahīne kilese pajahati, saccānipi adiṭṭhāneva passatīti evaṃvādī puggalo
pucchitabbo "saccāni nāma katī"ti. Jānanto "cattārī"ti vakkhati. So vattabbo
"tava vāde soḷasa saccāni āpajjanti, tvaṃ buddhehipi adiṭṭhaṃ passasi,
bahusaccako nāma tvaṃ. Evaṃ mā gaṇhi, 2- saccadassanaṃ nāma apubbaṃ natthi,
kilese pana appahīne pajahatī"ti.
     Tattha saccadassanassa apubbābhāve peḷopamaṃ nāma gahitaṃ. Ekassa kira
cattāro ratanapeḷā sāragabbhe ṭhapitā, so rattibhāge peḷāsu uppannakicco
dvāraṃ vivaritvā dīpaṃ jāletvā dīpena vihate andhakāre peḷāsu pākaṭabhāvaṃ
gatāsu tāsu kiccaṃ katvā dvāraṃ pidahitvā gato, puna andhakāro 3- avatthari.
Dutiyavārepi tatiyavārepi tatheva akāsi. Catutthavāre dvāre vivaṭe "andhakāre
peḷā na paññāyantī"ti vīmaṃsantasseva suriyo uggañchi. 4- Suriyobhāsena vihate
andhakāre peḷāsu kiccaṃ katvā pakkāmi.
     Tattha cattāro peḷā viya cattāri saccāni, tāsu kicce uppanne
dvāravivaraṇakālo viya sotāpattimaggassa vipassanābhinīharaṇakālo, andhakāro
viya saccacchādakatamaṃ, 5- dīpobhāso viya sotāpattimaggobhāso, vihate andhakāre
tassa purisassa peḷānaṃ pākaṭabhāvo viya maggañāṇassa saccānaṃ pākaṭabhāvo,
maggañāṇassa pākaṭāni pana maggasamaṅgissa puggalassa pākaṭāneva honti.
Peḷāsu kiccaṃ katvā gatakālo viya sotāpattimaggassa attanā pahātabbakilese
pajahitvā niruddhakālo, puna andhakārāvattharaṇaṃ viya uparimaggattayavajjhasaccacchādakatamaṃ.
     Dutiyavāre dvāravivaraṇakālo viya sakadāgāmimaggassa vipassanābhinīharaṇakālo,
dīpobhāso viya sakadāgāmimaggobhāso, peḷāsu kiccaṃ katvā gatakālo viya
@Footnote: 1 cha.Ma. pahīne eva    2 cha.Ma. gaṇha      3 cha.Ma. andhakāraṃ
@4 Sī. uggacchi         5 cha.Ma. saccapaṭicchādakatamaṃ. evamuparipi
Sakadāgāmimaggassa attanā pahātabbakilese pajahitvā niruddhakālo, puna
andhakārāvattharaṇaṃ viya uparimaggadvayavajjhasaccacchādakatamaṃ.
     Tatiyavāre dvāravivaraṇakālo viya anāgāmimaggassa vipassanābhinīharaṇakālo,
dīpobhāso viya anāgāmimaggobhāso, peḷāsu kiccaṃ katvā gatakālo viya
anāgāmimaggassa attanā pahātabbakilese pajahitvā niruddhakālo, puna
andhakārāvattharaṇaṃ viya upariarahattamaggavajjhasaccacchādakatamaṃ.
     Catutthavāre dvāravivaraṇakālo viya arahattamaggassa vipassanābhinīharaṇakālo,
suriyuggamanaṃ viya arahattamagguppādo, andhakāravidhamanaṃ viya arahattamaggassa
saccacchādakatamavinodanaṃ, vihate andhakāre tassa peḷānaṃ pākaṭabhāvo viya
arahattamaggassa ñāṇassa catunnaṃ saccānaṃ pākaṭabhāvo, ñāṇassa pākaṭāni pana
puggalassa pākaṭāneva honti. Peḷāsu kiccaṃ katvā gatakālo viya arahattamaggassa
sabbakilesakhepanaṃ, suriyuggamanato paṭṭhāya ālokasseva pavattikālo viya
arahattamaggassa uppannakālato paṭṭhāya puna saccacchādakatamābhāvo. Idaṃ tāva
saccadassanassa apubbābhāve opammaṃ.
     "diṭṭhakameva hi passati, kilese pana aññe añño pajahatī"ti ettha
khāropamaṃ nāma gahitaṃ. Eko puriso kiliṭṭhaṃ vatthaṃ rajakassa adāsi, rajako
osakhāraṃ, 1- chārikakhāraṃ, gomayakhāranti tayo khāre datvā khārehi khāditabhāvaṃ
ñatvā udake vikkhāletvā oḷārikoḷārikamalaṃ pavāhesi. Tato "na tāva
parisuddhan"ti dutiyampi tatheva khāre datvā udake vikkhāletvā tato saṇhataraṃ 2-
malaṃ pavāhesi. Tato "na tāva parisuddhan"ti tatiyampi tatheva 3- khāre datvā
udake vikkhāletvā tato saṇhataraṃ malaṃ pavāhesi. Tato "na tāva parisuddhan"ti
catutthampi te khāre datvā udake vikkhāletvā aṃsuabbhantaragatampi nissesaṃ
malaṃ pavāhetvā sāmikassa adāsi, so gandhakaraṇḍake pakkhipitvā icchiticchitakāle
paridahati.
@Footnote: 1 cha.Ma. ūsakhāraṃ     2 cha.Ma. nātisaṇhataraṃ. evamuparipi     3 cha.Ma. te
      Tattha kiliṭṭhavatthaṃ viya kilesānugataṃ cittaṃ, tividhakhāradānakālo viya tīsu
anupassanāsu kammappavattanakālo, udake vikkhāletvā oḷārikoḷārikamalappavāhanaṃ
viya sotāpattimaggena pañcakilesakkhepanaṃ, dutiyampi tesaṃ khārānaṃ anuppadānaṃ
viya "na tāva parisuddhaṃ idaṃ cittan"ti tāsuyeva tīsu anupassanāsu kammappavattanaṃ,
tato saṇhataramalappavāhanaṃ viya sakadāgāmimaggena oḷārikasaññojanadvayakkhepanaṃ,
tato "na tāva parisuddhaṃ vatthan"ti puna khārattayadānaṃ viya "na tāva parisuddhaṃ
idaṃ cittan"ti tāsuyeva tīsu anupassanāsu kammappavattanaṃ, tato
saṇhataramalappavāhanaṃ viya anāgāmimaggena anusahagatasaññojanadvayakkhepanaṃ, "na tāva
parisuddhaṃ vatthan"ti puna khārattayadānaṃ viya "na tāva parisuddhaṃ idaṃ cittan"ti
tāsuyeva tīsu anupassanāsu kammappavattanaṃ. Tato vikkhālanena aṃsuabbhantaragate male
pavāhetvā parisuddhassa rajatapaṭasadisassa gandhakaraṇḍake nikkhittassa vatthassa
icchiticchitakkhaṇe paridahanaṃ viya arahattamaggena aṭṭhannaṃ kilesānaṃ khepitattā
parisuddhassa khīṇāsavacittassa icchiticchitakkhaṇe phalasamāpattivihārena vītināmanaṃ.
Idaṃ "aññe añño kilese pajahatī"ti ettha opammaṃ.
     Vuttampi cetaṃ:-
            "seyyathāpi āvuso vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ, tamenaṃ sāmikā
     rajakassa anuppadajjeyyuṃ, tamenaṃ rajako ose vā khāre vā gomaye vā
     sammadditvā acche udake vikkhāleti, kiñcāpi taṃ hoti vatthaṃ parisuddhaṃ
     pariyodātaṃ, athakhvassa hotiyeva anusahagato osagandho vā khāragandho
     vā gomayagandho vā asamūhato, tamenaṃ rajako sāmikānaṃ dadāti, 1- tamenaṃ
     sāmikā gandhaparibhāvite karaṇḍake  nikkhipanti. Yopissa hoti anusahagato
     osagandho vā khāragandho vā gomayagandho vā asamūhato, sopi samugghātaṃ
     gacchati. Evameva kho āvuso kiñcāpi ariyasāvakassa pañca orambhāgiyāni
@Footnote: 1 cha.Ma. deti
     Saññojanāni pahīnāni bhavanti. Athakhvassa hotiyeva pañcasu upādānakkhandhesu
     anusahagato `asmī'ti māno `asmī'ti chando `asmī'ti anusayo
     asamūhato, so aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī
     viharati "iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo.
     Iti vedanā. Iti saññā. Iti saṅkhāRā. Iti viññāṇaṃ, iti viññāṇassa
     samudayo, iti viññāṇassa atthaṅgamo"ti. Tassimesu pañcasu upādānakkhandhesu
     udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu
     anusahagato `asmī'ti māno `asmī'ti chando `asmī'ti anusayo asamūhato,
     sopi samugghātaṃ gacchatī"ti. 1-
     Tattha sotāpattimaggena pañca akusalacittāni pahīyanti saddhiṃ cittaṅgavasena
uppajjanakapāpadhammehi, sakadāgāmimaggena dve domanassasahagatacittāni tanūni 2-
bhavanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi, anāgāmimaggena tāniyeva
pahīyanti saddhiṃ sampayuttakadhammehi, arahattamaggena pañca akusalacittāni pahīyanti
saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi. Imesaṃ dvādasannaṃ akusalacittānaṃ
pahīnakālato paṭṭhāya khīṇāsavassa cittaṅgavasena puna pacchato pavattanakileso
nāma na hoti.
     Tatridaṃ opammaṃ:- eko kira mahārājā paccante ārakkhaṃ datvā
mahānagare issariyaṃ anubhavanto vasati, athassa paccanto kuppito. 3- Tasmiṃ samaye
dvādasacorajeṭṭhakā anekehi purisasahassehi saddhiṃ raṭṭhaṃ vilumpanti, paccantavāsino
mahāmattā "paccanto kuppito"ti rañño pahiṇiṃsu. Rājā "vissaṭṭhā gaṇhatha,
ahaṃ tumhākaṃ kattabbaṃ karissāmī"ti sāsanaṃ pahiṇi. Te paṭhamappahāreneva 4- anekehi
purisasahassehi saddhiṃ pañcacorajeṭṭhake ghātayiṃsu, sesā satta janā attano
attano parivāre gahetvā pabbataṃ pavisiṃsu, amaccā taṃ pavuttiṃ 5- rañño pesayiṃsu.
@Footnote: 1 saṃ.kha. 17/89/104      2 cha.Ma. tanukāni
@3 cha.Ma. kuppi  4 cha.Ma.....sampahārena. evamuparipi  5 cha.Ma. pavattiṃ. evamuparipi
     Rājā "tumhākaṃ kattabbayuttakaṃ ahaṃ jānissāmi, tepi gaṇhathā"ti dhanaṃ
pahiṇi. Te dutiyappahārena dve corajeṭṭhake pahariṃsu, parivārepi tesaṃ dubbale
akaṃsu. Te sabbepi palāyitvā pabbataṃ pavisiṃsu, tampi pavuttiṃ amaccā rañño
pesayiṃsu.
     Puna rājā "vissaṭṭhā gaṇhathā"ti 1- dhanaṃ pahiṇi. 2- Te tatiyappahārena
saddhiṃ sahāyapurisehi dve corajeṭṭhake ghātayitvā taṃ pavuttiṃ rañño pesayiṃsu.
     Puna rājā "avasese vissaṭṭhā gaṇhathā"ti dhanaṃ pesesi. 3- Te
catutthappahārena saddhiṃ parivārehi 4- pañca corajeṭṭhake ghātayiṃsu. Dvādasannaṃ
corajeṭṭhakānaṃ ghātitakālato paṭṭhāya koci coro nāma natthi, khemā janapadā,
ure putte naccantā 5- maññe viharanti. Rājā vijitasaṅgāmehi yodhehi parivuto
varapāsādagato mahāsampattiṃ anubhavi.
     Tattha mahanto rājā viya dhammarājā, paccantavāsino amaccā viya
yogāvacarakulaputtā, dvādasa corajeṭṭhakā viya dvādasa akusalacittāni, tesaṃ sahāyā
anekasahassapurisā viya cittaṅgavasena uppajjanakapāpadhammā, rañño "paccanto
kuppito"ti pahitakālo viya ārammaṇe kilesesu uppannesu "bhante kilesā
me uppannā"ti 6- satthu ārocanakālo, "vissaṭṭhā gaṇhathā"ti dhanadānaṃ viya
"kilese niggaṇha bhikkhū"ti dhammarañño kammaṭṭhānācikkhanaṃ, saparivārānaṃ pañcannaṃ
corajeṭṭhakānaṃ ghātitakālo viya sotāpattimaggena sasampayuttānaṃ pañcannaṃ
akusalacittānaṃ pahānaṃ.
     Puna rañño pavuttipesanaṃ viya sammāsambuddhassa paṭiladdhaguṇārocanaṃ,
"sesake ca gaṇhathā"ti puna dhanadānaṃ viya bhagavato sakadāgāmimaggassa vipassanācikkhanaṃ,
dutiyappahārena saparivārānaṃ dvinnaṃ corajeṭṭhakānaṃ dubbalīkaraṇaṃ viya
sakadagāmimaggena sasampayuttānaṃ dvinnaṃ domanassacittānaṃ tanubhāvakaraṇaṃ.
@Footnote: 1 cha.Ma. gaṇhantūti. evamuparipi    2 Ma. pesesi       3 cha.Ma. pahiṇi
@4 cha.Ma. saparivāre            5 cha. naccentā     6 cha.Ma. kileso me uppannoti
     Puna rañño pavuttipesanaṃ viya satthu paṭiladdhaguṇārocanaṃ, "vissaṭṭhā
gaṇhathā"ti puna dhanadānaṃ viya bhagavato anāgāmimaggassa vipassanācikkhanaṃ,
tatiyappahārena saparivārānaṃ dvinnaṃ corajeṭṭhakānaṃ ghātanaṃ viya anāgāmimaggena
sasampayuttānaṃ dvinnaṃ domanassacittānaṃ pahānaṃ.
     Puna rañño pavuttipesanaṃ viya tathāgatassa paṭiladdhaguṇārocanaṃ, "vissaṭṭhā
gaṇhathā"ti puna dhanadānaṃ viya bhagavato arahattamaggassa vipassanācikkhanaṃ,
catutthappahārena saparivārānaṃ pañcannaṃ corajeṭṭhakānaṃ ghātitakālato paṭṭhāya
janapadassa khemakālo viya arahattamaggena sasampayuttesu pañcasu akusalacittesu
pahīnesu dvādasannaṃ akusalacittānaṃ pahīnakālato paṭṭhāya puna cittaṅgavasena
uppajjanakassa akusaladhammassa abhāvo, rañño vijitasaṅgāmassa amaccaparivutassa 1-
varapāsāde mahāsampattianubhavanaṃ viya khīṇāsavaparivutassa dhammarañño
suññataanimittaappaṇihitabhedesu samāpattisukhesu icchiticchitaphalasamāpattisukhānubhavanaṃ
veditabbanti.
                 "kusalā dhammā"ti padassa vaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 53 page 297-304. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7418              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7418              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=272              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2146              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2146              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]