ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Dutiyamaggavaṇṇanā
     [361] Idāni dutiyamaggādīnaṃ dassanatthaṃ puna "katame dhammā kusalā"tiādi
āraddhaṃ. Tattha kāmarāgabyāpādānaṃ tanubhāvāyāti etesaṃ kilesānaṃ
tanubhāvatthāya. Tattha dvīhi kāraṇehi tanubhāvo veditabbo adhiccuppattiyā ca
pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanasseva kilesā
abhiṇhaṃ na uppajjanti, kadāci kadāci uppajjanti, uppajjantāpi viraḷākārā
hutvā uppajjanti, viraḷavāpitakkhette aṅkurā viya. Uppajjamānāpi ca
vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na
uppajjanti. Dvīhi pana maggehi pahīnattā mandamandā uppajjanti, tanukākārā
hutvā uppajjanti, abbhapaṭalaṃ viya makkhikāpattaṃ viya ca.
     Tattha keci therā vadanti "sakadāgāmissa kilesā kiñcāpi cirena
uppajjanti, bahalāva pana hutvā uppajjanti. Tathā hissa puttā ca dhītaro
ca dissantī"ti. Etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi
honti, dvīhi pana maggehi pahīnattā natthi kilesānaṃ bahalatāti dvīhieva
kāraṇehissa kilesānaṃ tanubhāvo veditabbo adhiccuppattiyā ca pariyuṭṭhānamandatāya
cāti.
     Dutiyāyāti gaṇanāvasenāpi dutiyuppattivasenāpi dutiyāya. Bhūmiyā pattiyāti
sāmaññaphalassa paṭilābhatthāya. Tatiyacatutthāsupi eseva nayo,  visesamattaññeva
pana vakkhāma.
     Aññindriyanti ājānanakaṃ indriyaṃ, paṭhamamaggena ñātamariyādaṃ anatikkamitvā
tesaṃyeva tena maggena ñātānaṃ catusaccadhammānaṃ jānanakaindriyanti vuttaṃ hoti.
Niddesavārepissa imināpi nayena attho veditabbo, koṭṭhāsavāre imināpi
saddhiṃ navindriyāni honti, sesaṃ purimanayeneva veditabbaṃ.
                         Dutiyamaggo niṭṭhito.
                           -----------



             The Pali Atthakatha in Roman Book 53 page 296. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7393              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7393              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=271              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2601              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2139              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2139              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]