ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Lokuttarakusalavaṇṇanā
     [277] Evaṃ bhavattayasampattinibbattakaṃ kusalaṃ dassetvā idāni
sabbabhavasamatikkamanāya lokuttarakusalaṃ dassetuṃ puna "katame dhammā kusalā"tiādiāraddhaṃ.
Tattha lokuttaranti kenaṭṭhena lokuttaraṃ? lokaṃ taratīti, lokaṃ uttaratīti
Lokuttaraṃ, lokattayaṃ 1- samatikkamma abhibhuyya tiṭṭhatīti lokuttaraṃ. 2- Jhānaṃ
bhāvetīti ekacittakkhaṇikaṃ appanajjhānaṃ bhāveti janeti vaḍḍheti.
     Lokato niyyāti, vaṭṭato niyyātīti niyyānikaṃ, niyyāti vā etenāti
niyyānikaṃ. Taṃsamaṅgī hi puggalo dukkhaṃ parijānanto niyyāti, samudayaṃ pajahanto
niyyāti, nirodhaṃ sacchikaronto niyyāti, maggaṃ bhāvento niyyāti. Yathā ca pana
tebhūmikakusalaṃ vaṭṭasmiṃ cutipaṭisandhiyo ācināti vaḍḍhetīti ācayagāmī nāma hoti,
@Footnote: 1 cha.Ma. lokaṃ            2 khu.paṭi. 31/620/535 (syā)
Na tathā idaṃ. Idaṃ pana yathā ekasmiṃ purise aṭṭhārasahatthaṃ pākāraṃ upacinante 1-
aparo mahāmuggaraṃ gahetvā tena citacitaṭṭhānaṃ apacinanto viddhaṃsentoeva
gaccheyya, evameva tebhūmikakusalena ācitā cutipaṭisandhiyo paccayavekallakaraṇena
apacinantaṃ viddhaṃsentaṃ gacchatīti apacayagāmī.
     Diṭṭhigatānaṃ pahānāyāti ettha diṭṭhiyoeva diṭṭhigatāni "gūthagataṃ
muttagatan"tiādīni 2- viya. Dvāsaṭṭhiyā vā diṭṭhīnaṃ antogadhattā diṭṭhīsu
gatānītipi diṭṭhigatāni. Diṭṭhiyā vā gataṃ etesantipi diṭṭhigatāni,
diṭṭhisadisagamanāni diṭṭhisadisappavattānīti attho. Kāni pana tānīti? sasampayuttāni
sakkāyadiṭṭhivicikicchāsīlabbataparāmāsaapāyagamanīyarāgadosamohākusalāni. Tāni hi yāva
paṭhamamaggabhāvanā, tāva pavattisabhāvato diṭṭhisadisagamanānīti vuccanti. Iti diṭṭhiyo ca
diṭṭhigatāni ca diṭṭhigatāni, tesaṃ diṭṭhigatānaṃ. Pahānāyāti samucchedavasena
pajahanatthāya. Paṭhamāyāti gaṇanavasenapi paṭhamuppattivasenapi paṭhamāya. Bhūmiyāti
"anantarahitāya bhūmiyā"tiādīsu 3- tāva ayaṃ mahāpaṭhavī "bhūmī"ti vuccati. "sukhabhūmiyaṃ
kāmāvacare"tiādīsu 4- cittuppādo. Idha pana sāmaññaphalaṃ adhippetaṃ. Tañhi
sampayuttānaṃ nissayabhāvato te dhammā bhavanti etthāti bhūmi. Yasmā vā samānepi
lokuttarabhāve sayampi bhavati uppajjati, na nibbānaṃ viya apātubhāvaṃ, tasmāpi
"bhūmī"ti vuccati, tassā paṭhamāya bhūmiyā. Pattiyāti sotāpattiphalasaṅkhātassa paṭhamassa
sāmaññaphalassa pattatthāya paṭilābhatthāyāti evamettha attho veditabbo. Viviccāti
samucchedavivekavasena viviccitvā vinā hutvā.
      Idāni kiñcāpi lokiyajjhānampi na vinā paṭipadāya ijjhati, evaṃ
santepi idha suddhikanayaṃ pahāya lokuttarajjhānaṃ paṭipadāya saddhiṃyeva garuṃ katvā
desetukāmatāya "dukkhāpaṭipadaṃ dandhābhiññan"tiādimāha.
@Footnote: 1 cha.Ma. cinante        2 aṅ.navaka. 23/11/309
@3 vinaYu. 1/27/16, Ma.Ma. 13/296/270     4 abhi. 34/988/239
     Tattha yo āditova kilese vikkhambhento dukkhena sasaṅkhārena sappayogena
kilamanto vikkhambheti, tassa dukkhāpaṭipadā hoti. Yo pana vikkhambhitakileso
vipassanāparivāsaṃ vasanto cirena maggapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā
hoti. Iti yo koci vāro dukkhāpaṭipado dandhābhiññoti 1- nāma kato.
     Kataraṃ pana vāraṃ rocesunti? yattha sakiṃ vikkhambhitā kilesā samudācaritvā
Dutiyampi vikkhambhitā puna samudācaranti, tatiyaṃ vikkhambhite pana tathāvikkhambhiteva
katvā maggena samugghātaṃ pāpeti, imaṃ pana vāraṃ rocesuṃ. Imassa vārassa
dukkhāpaṭipadā dandhābhiññāti nāmaṃ kataṃ. Ettakena pana na pākaṭaṃ hoti.
Tasmā evamettha ādito paṭṭhāya vibhāvanā veditabbā:- yo hi cattāri
mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti, arūpaṃ pariggaṇhāti. Rūpārūpaṃ
pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa
dukkhāpaṭipadā nāma hoti. Pariggahitarūpārūpassa pana vipassanāparivāse
maggapātubhāvadandhatāya dandhābhiññā nāma hoti.
     Yopi rūpārūpaṃ pariggahetvā nāmarūpaṃ vavaṭṭhapento dukkhena kasirena
kilamanto vavaṭṭhapeti, vavaṭṭhāpite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena
maggaṃ uppādetuṃ sakkoti, tassāpi dukkhāpaṭipadā dandhābhiññā nāma hoti.
     Apāro nāmarūpampi vavaṭṭhapetvā paccaye pariggaṇhanto dukkhena kasirena
kilamanto pariggaṇhāti, paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto
cirena maggaṃ uppādeti, evampi dukkhāpaṭipadā dandhābhiññā nāma hoti.
     Aparo paccayepi pariggahetvā lakkhaṇāni paṭivijjhanto dukkhena kasirena
kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ
uppādeti, evampi dukkhāpaṭipadā dandhābhiññā nāma hoti.
@Footnote: 1 Sī. dukkhāpaṭipadā dandhābhiñño, cha. dukkhapaṭipadadandhābhiñño,
@Ma. dukkhāpaṭipadā dandhābhiññā
     Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre pasanne
vahante uppannaṃ vipassanānikantiṃ pariyādiyamāno dukkhena kasirena kilamanto
pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ
uppādeti, evampi dukkhāpaṭipadā dandhābhiññā nāma hoti. Imaṃ pana vāraṃ
rocesuṃ, imassa vārassa etaṃ nāmaṃ kataṃ, imināva upāyena parato tisso
paṭipadā veditabbā.
     Phasso hotītiādīsu anaññātaññassāmītindriyaṃ sammāvācā sammākammanto
sammāājīvoti cattāri padāni adhikāni. Niddesavāre ca vitakkādiniddesesu
maggaṅgantiādīni pādāni adhikāni. Sesaṃ sabbaṃ heṭṭhā vuttasadisameva.
Bhummantaravasena pana lokuttarattā ca idha viseso.
     Tattha anaññātaññassāmītindriyanti "anamatagge saṃsāravaṭṭe anaññātaṃ
amatapadaṃ catusaccadhammameva vā pajānissāmī"ti paṭipannassa iminā pubbabhāgena 1-
uppannaṃ indriyaṃ. Lakkhaṇādīni panassa heṭṭhā paññindriye vuttanayeneva
veditabbāni.
     Sundarā pasaṭṭhā vā vācā sammāvācā, vacīduccaritasamugghāṭikāya
micchāvācāviratiyā etaṃ adhivacanaṃ. Sā pariggahalakkhaṇā, viramaṇarasā,
micchāvācappahānapaccupaṭṭhānā. Sundaro pasaṭṭho vā kammanto sammākammanto,
micchākammantasamucchedikāya pāṇātipātādiviratiyā etaṃ nāmaṃ. So samuṭṭhānalakkhaṇo,
viramaṇaraso, micchākammantappahānapaccupaṭṭhāno. Sundaro pasaṭṭho vā ājīvo
sammāājīvo, micchājīvaviratiyā etaṃ adhivacanaṃ. So vodānalakkhaṇo,
ñāyājīvappavattiraso, micchājīvappahānapaccupaṭṭhāno.
     Apica heṭṭhā viratittaye vuttavasenapettha lakkhaṇādīni veditabbāni. Iti
imesaṃ tiṇṇaṃ dhammānaṃ vasena heṭṭhā vuttaṃ maggapañcakaṃ idha maggaṭṭhakaṃ veditabbaṃ,
yevāpanakesu ca imesaṃ abhāvo, tathā karuṇāmuditānaṃ. Ime hi tayo dhammā idha
pāliyaṃ āgatattāva yevāpanakesu na gahitā. Karuṇāmuditā pana sattārammaṇā,
@Footnote: 1 cha.Ma. pubbābhogena
Ime dhammā nibbānārammaṇāti tāpettha na gahitā. Ayaṃ tāva uddesavāre
visesattho.
     [283] Niddesavāre pana maggaṅgaṃ maggapariyāpannanti ettha tāva
maggassa aṅganti maggaṅgaṃ, maggakoṭṭhāsoti attho. Yathā pana araññe pariyāpannaṃ
araññapariyāpannaṃ nāma hoti, evaṃ magge pariyāpannanti maggapariyāpannaṃ,
magganissitanti attho.
     [285] Pītisambojjhaṅgoti ettha pītiyeva sambojjhaṅgoti pītisambojjhaṅgo.
Tattha bodhiyā bodhissa vā aṅgoti bojjhaṅgo, idaṃ vuttaṃ hoti:- yāyaṃ
dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnathīnuddhaccapatiṭṭhānāyūhana-
kāmasukhattakilamathānuyogucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya
satidhammavicayaviriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako
bujjhatīti katvā "bodhī"ti vuccati, bujjhatīti kilesasantānaniddāya uṭṭhahati,
cattāri vā ariyasaccāni paṭibujjhati, 1- nibbānameva vā sacchikaroti, tassā
dhammasāmaggisaṅkhātāya bodhiyā aṅgoti 2- bojjhaṅgo jhānaṅgamaggaṅgādīni viya.
Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako
"bodhī"ti vuccati, tassa bodhissa aṅgotipi bojjhaṅgo senaṅgarathaṅgādayo viya.
Tenāhu aṭṭhakathācariyā "bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā"ti.
     Apica "bojjhaṅgāti kenaṭṭhena bojjhaṅgā? bodhāya saṃvattantīti
Bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti
bojjhaṅgā, sambujjhantīti bojjhaṅgā"ti  3- iminā paṭisambhidānayenāpi
bojjhaṅgattho veditabbo. Pasaṭṭho sundaro vā bojjhaṅgoti sambojjhaṅgo. Evaṃ
pītiyeva sambojjhaṅgo pītisambojjhaṅgoti. Cittekaggatāniddesādīsupi imināva
nayena attho veditabbo.
     [296] Tesaṃ dhammānanti ye tasmiṃ samaye paṭivedhaṃ gacchanti  catusaccadhammā,
tesaṃ dhammānaṃ. Aññātānanti 4- kiñcāpi paṭhamamaggena te dhammā ñātā nāma
@Footnote: 1 cha.Ma. paṭivijjhati     2 cha.Ma. aṅgotipi
@3 cha.Ma. sambujjhantīti bojjhaṅgāti, khu. paṭi. 31/17/327
@4 cha.Ma. anaññātānanti. evamuparipi
Honti, yathā pana pakatiyā anāgatapubbaṃ vihāraṃ āgantvā vihāramajjhe ṭhitopi
puggalo pakatiyā anāgatabhāvaṃ upādāya "anāgatapubbaṭṭhānaṃ āgatosmī"ti vadati, yathā
ca pakatiyā apilandhapubbaṃ 1- mālaṃ pilandhitvā, anivatthapubbaṃ vatthaṃ nivāsetvā,
abhuttapubbaṃ bhojanaṃ bhuñjitvā pakatiyā abhuttabhāvaṃ upādāya "abhuttapubbaṃ
bhojanaṃ bhuttomhī"ti vadati, evamidhāpi yasmā pakatiyā iminā puggalena ime
dhammā na ñātapubbā, tasmā "aññātānan"ti vuccati. 2- Adiṭṭhādīsupi eseva
nayo. Tattha adiṭṭhānanti ito pubbe paññācakkhunā adiṭṭhānaṃ. Appattānanti
adhigamavasena appattānaṃ. Aviditānanti ñāṇena apākaṭakatānaṃ. Asacchikatānanti
apaccakkhakatānaṃ. Sacchikiriyāyāti paccakkhakaraṇatthaṃ. Yathā ca iminā padena, evaṃ
sesehipi saddhiṃ  "aññātānaṃ ñāṇāya, adiṭṭhānaṃ dassanāya, appattānaṃ
pattiyā, aviditānaṃ vedāyā 3- asacchikatānaṃ sacchikiriyāyā"ti 3- yojanā kātabbā.
     [299] Catūhi vacīduccaritehītiādīsu vacīti vacīviññatti veditabbā.
Tiṇṇaṃ dosānaṃ yena kenaci duṭṭhāni caritānīti duccaritāni. Vacīto pavattāni
duccaritāni vacīduccaritāni, vaciyā vā nipphāditāni duccaritāni vacīduccaritāni,
tehi vacīduccaritehi. Ārakā ramatīti ārati. Vinā tehi ramatīti virati. Tato tato
paṭinivattāva hutvā tehi vinā ramatīti paṭivirati. Upasaggavasena vā padaṃ vaḍḍhitaṃ.
Sabbamidaṃ oramaṇabhāvassa adhivacanaṃ. Veraṃ maṇati vināsetīti veramaṇī. Idampi
oramaṇasseva vevacanaṃ. Yāya pana cetanāya musāvādādīni bhāsamāno karoti
nāma, ayaṃ lokuttaramaggavirati uppajjitvā taṃ kiriyaṃ kātuṃ na deti, kiriyāpathaṃ
pacchindatīti akiriyā. Tathā taṃ karaṇaṃ kātuṃ na deti, karaṇapathaṃ pacchindatīti
akaraṇaṃ. Yāya ca cetanāya catubbidhaṃ vacīduccaritaṃ bhāsamāno ajjhāpajjati nāma,
ayaṃ uppajjitvā tathā ajjhāpajjituṃ na detīti anajjhāpatti.
@Footnote: 1 Sī. apiladdhapubbaṃ     2 cha.Ma. vuttaṃ     3-3 cha.Ma. ime pāṭhā na dissanti
     Velāanatikkamoti ettha "tāya velāyā"tiādīsu 1- tāva kālo "velā"ti
āgato. "uruvelāyaṃ viharatī"ti 2- ettha rāsi, "ṭhitadhammo velaṃ nātivattatī"ti 3-
ettha sīmā. Idhāpi sīmāva. Anatikkamanīyaṭṭhena hi cattāri vacīsucaritāni velāti
adhippetāni. Iti yāya cetanāya cattāri vacīduccaritāni bhāsamāno velaṃ atikkamati
nāma, ayaṃ uppajjitvā taṃ velaṃ atikkamituṃ na detīti "velāanatikkamo"ti
vuttā. Velayatīti 4- vā velā, velayati 5- viddhaṃsetīti attho. Kiṃ velayatīti?
catubbidhaṃ vacīduccaritaṃ. Iti velayanato velā. Purisassa pana hitasukhaṃ anatikkamitvā
pavattatīti 6- anatikkamo. Evamettha padadvayavasenāpi attho veditabbo.
     Setuṃ hanatīti setughāto, catunnaṃ vacīduccaritānaṃ padaghāto, paccayaghātoti
attho. Paccayo hi idha "setū"ti adhippeto. Tatrāyaṃ vacanattho:- rāgādiko
catunnaṃ vacīduccaritānaṃ paccayo vaṭṭasmiṃ puggalaṃ sinoti bandhatīti setu, setussa
ghāto setughāto, vacīduccaritapaccayasamugghātikāya viratiyā etaṃ adhivacanaṃ. Ayaṃ pana
sammāvācāsaṅkhātā virati pubbabhāge nānācittesu labbhati. Aññeneva hi
cittena musāvādā viramati, aññena pesuññādīhi. Lokuttaramaggakkhaṇe pana
ekacittasmiṃyeva labbhati, catubbidhāya hi vacīduccaritacetanāya padacchedaṃ kurumānā
maggaṅgaṃ pūrayamānā ekāva virati uppajjati.
     [300] Kāyaduccaritehīti kāyato pavattehi kāyena vā nipphāditehi
pāṇātipātādīhi duccaritehi. Sesaṃ purimanayeneva veditabbaṃ. Ayampi
sammākammantasaṅkhātā virati pubbabhāge nānācittesu labbhati. Aññeneva hi cittena
pāṇātipātā viramati, aññena adinnādānamicchācārehi. Lokuttaramaggakkhaṇe
pana ekacittasmiṃyeva labbhati. Tividhāya hi kāyaduccaritacetanāya padacchedaṃ kurumānā
maggaṅgaṃ pūrayamānā ekāva virati uppajjati.
@Footnote: 1 vinaYu. 4/1/2, dī.Ma. 10/154/81, khu.u. 25/1/94
@2 vinaYu. 4/1/1, saṃ.sa. 15/137/123
@3 aṅ. aṭṭhaka. 23/19/163   4 cha.Ma. velāyatīti
@5 cha. calayati, Ma. velāyati     6 cha.Ma. vattatīti
     [301] Sammāājīvaniddese akiriyātiādīsu yāya cetanāya micchājīvaṃ
ājīvamāno kiriyaṃ karoti nāma, ayaṃ uppajjitvā taṃ kiriyaṃ kātuṃ na detīti
akiriyāti iminā nayena yojanā veditabbā. Ājīvo ca nāmesa pāṭiyekko
natthi, vācākammantesu gahitesu gahitova hoti tappakkhikattā, dhuvapaṭisevanavasena
panāyaṃ tato nīharitvā dassitoti. Evaṃ sante sammāājīvo sakiccako na
hoti, aṭṭha maggaṅgāni na paripūrenti. Tasmā sammāājīvo sakiccako kātabbo,
aṭṭha maggaṅgāni paripūretabbānīti. Tatrāyaṃ nayo:- ājīvo nāma bhijjamānopi
kāyavacīdvāresuyeva bhijjati, manodvāre ājīvabhedo nāma natthi. Pūrayamānopi
tasmiṃyeva dvāradvaye pūrayati, 1- manodvāre ājīvapūraṇannāma natthi. Kāyadvāre
pana vītikkamo ājīvahetukopi atthi na ājīvahetukopi. Tathā vacīdvāre.
     Tattha yaṃ rājarājamahāmattā khiḍḍāpasutā sūrabhāvaṃ dassentā migavadhaṃ
vā 2- panthaduhanaṃ vā paradāravītikkamaṃ vā karonti, idaṃ akasulaṃ kāyakammannāma,
tato viratipi sammākammanto nāma. Yaṃ pana na ājīvahetukaṃ catubbidhaṃ vacīduccaritaṃ
bhāsanti, idaṃ akusalaṃ vacīkammannāma, tato viratipi sammāvācā nāma.
     Yaṃ pana ājīvahetu nesādamacchabandhādayo pāṇaṃ hananti, adinnaṃ
ādiyanti, micchācāraṃ caranti, ayaṃ micchāājīvo nāma, tato virati sammāājīvo
nāma. Yampi lañcaṃ 3- gahetvā musā bhaṇanti, pesuññapharusasamphappalāpe pavattenti,
ayampi micchāājīvo nāma, tato virati sammāājīvo nāma.
     Mahāsivatthero panāha "kāyavacīdvāresupi vītikkamo ājīvahetuko vā
hotu no vā ājīvahetuko, `akusalaṃ kāyakammaṃ vacīkamman'tveva saṅkhyaṃ gacchati,
tato viratipi `sammākammanto sammāvācā'tveva vuccatī"ti. "ājīvo kuhin"ti 4-
vutte pana "tīṇi kuhanavatthūni nissāya cattāro paccaye uppādetvā tesaṃ
paribhogo"ti āha. Ayaṃ pana koṭippatto micchājīvo, tato virati sammāājīvo nāma.
@Footnote: 1 cha.Ma. pūrati   2 cha. migavaṃ vā     3 cha.Ma. lañjaṃ     4 Sī. kahanti
     Ayampi sammāājīvo pubbabhāge nānācittesu labbhati. Aññeneva hi
cittena kāyadvāravītikkamā viramati, aññena vacīdvāravītikkamā. Lokuttaramaggakkhaṇe
pana ekacittasmiṃyeva labbhati. Kāyavacīdvāresu hi sattakammapathavasena uppannāya
micchājīvasaṅkhātāya dussīlyacetanāya padacchedaṃ kurumānā maggaṅgaṃ pūrayamānā
ekāva virati uppajjatīti ayaṃ niddesavāre viseso.
     [337]  Yaṃ panetaṃ indriyesu anaññātaññassāmītindriyaṃ vaḍḍhitaṃ,
maggaṅgesu ca sammāvācādīni, tesaṃ vasena saṅgahavāre "navindriyāni aṭṭhaṅgiko
maggo"ti vuttaṃ. Suññatavāro pākatikoyevāti ayaṃ tāva suddhikapaṭipadāya viseso.
     [343] Ito paraṃ suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitā
appaṇihitapaṭipadāti ayaṃ desanābhedo hoti. Tattha suññatanti lokuttaramaggassetaṃ
nāmaṃ. So hi āgamanato, saguṇato, ārammaṇatoti tīhi kāraṇehi nāmaṃ labhati.
Kathaṃ? idha bhikkhu anattato abhinivisitvā anattato saṅkhāre passati. Yasmā
Pana anattato diṭṭhamatteneva maggavuṭṭhānaṃ nāma na hoti, aniccatopi dukkhatopi
daṭṭhumeva vaṭṭati, tasmā "aniccaṃ dukkhamanattā"ti tividhaṃ anupassanaṃ āropetvā
sammasanto carati. Vuṭṭhānagāminivipassanā panassa tebhūmikepi saṅkhāre suññatova
passati, ayaṃ vipassanā suññatā nāma hoti. Sā āgamanīyaṭṭhāne ṭhatvā
attano maggassa "suññatan"ti nāmaṃ deti. Evaṃ maggo āgamanato suññatanāmaṃ
labhati. Yasmā pana so rāgādīhi suñño, tasmā saguṇeneva suññatanāmaṃ labhati.
Nibbānampi rāgādīhi suññattā "suññatan"ti vuccati, taṃ ārammaṇaṃ katvā
uppannattā maggo ārammaṇato suññatanāmaṃ labhati.
     Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā
hesā. Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato
vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ.
Taṃ dubbidhaṃ hoti vipassanāgamanaṃ, maggāgamananti. Tattha maggassa āgataṭṭhāne
Vipassanāgamanaṃ dhuraṃ. Phalassa āgataṭṭhāne maggāgamanaṃ dhuraṃ. Idha maggassa
āgatattā vipassanāgamanameva dhuraṃ jātaṃ.
     [350] Appaṇihitanti etthāpi appaṇihitanti maggassetaṃ 1- nāmaṃ. Idampi
nāmaṃ maggo tīheva kāraṇehi labhati. Kathaṃ? idha bhikkhu āditova dukkhito abhinivisitvā
dukkhatova saṅkhāre passati. Yasmā pana dukkhato diṭṭhamatteneva maggavuṭṭhānaṃ
nāma na hoti, aniccatopi anattatopi daṭṭhumeva vaṭṭati, tasmā "aniccaṃ dukkhaṃ
anattā"ti tividhaṃ anupassanaṃ āropetvā sammasanto carati. Vuṭṭhānagāminivipassanā
panassa tebhūmikesu saṅkhāresu paṇidhiṃ sosetvā pariyādiyitvā vissajjeti.
Ayaṃ vipassanā appaṇihitā nāma hoti. Sā āgamanīyaṭṭhāne ṭhatvā attano
maggassa "appaṇihitan"ti nāmaṃ deti. Evaṃ maggo āgamanato appaṇihitanti
nāmaṃ 2- labhati. Yasmā pana tattha 3- rāgadosamohapaṇidhayo natthi, tasmā saguṇeneva
appaṇihitanti nāmaṃ labhati. Nibbānampi tesaṃ paṇidhīnaṃ abhāvā "appaṇihitan"ti
vuccati, taṃ ārammaṇaṃ katvā uppannattā maggo ārammaṇato appaṇihitanti
nāmaṃ labhati.
     Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā
hesā. Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato
vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ. Taṃ dubbidhaṃ hoti
vipassanāgamanaṃ, maggāgamananti. Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ.
Phalassa āgataṭṭhāne maggāgamanaṃ dhuraṃ. Idha maggassa āgatattā vipassanāgamanameva
dhuraṃ jātaṃ.
     Nanu ca suññato animitto appaṇihitoti tīṇi maggassa nāmāni. Yathāha
"tayome bhikkhave vimokkhā, katame tayo? suññato vimokkho, animitto vimokkho,
appaṇihito vimokkho"ti. 4- Tesu idha dve magge gahetvā animitto kasmā na
@Footnote: 1 cha.Ma. maggasseva      2 cha.Ma. appaṇihitanāmaṃ. evamuparipi
@3 Sī. panettha          4 khu. paṭi. 31/209/250
Gahitoti? āgamanābhāvato. Animittavipassanā hi sayaṃ āgamanīyaṭṭhāne ṭhatvā
attano maggassa nāmaṃ dātuṃ na sakkoti. Sammāsambuddho pana attano
puttassa rāhulattherassa:-
             "animittañca bhāvehi     mānānusayamujjaha
              tato mānābhisamayā     upasanto carissasī"ti 1-
animittavipassanaṃ kathesi. Vipassanā hi niccanimittaṃ dhuvanimittaṃ attanimittaṃ
sukhanimittañca ugghāteti, tasmā animittāti vuccati. 2- Sāpi 3- kiñcāpi taṃ
nimittaṃ ugghāteti, sayaṃ pana nimittadhammesu caratīti sanimittāva hoti. Tasmā sayaṃ
āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkoti.
     Aparo nayo:- abhidhammo nāma paramatthadesanā, animittamaggassa ca
paramatthato hetuvekallameva hoti. Kathaṃ? aniccānupassanāya hi vasena
animittavimokkho kathito, tena ca vimokkhena saddhindriyaṃ adhimattaṃ hoti. Taṃ
ariyamagge ekaṅgampi na hoti, amaggaṅgattā attano maggassa paramatthato 4-
nāmaṃ dātuṃ na sakkoti. Itaresu pana dvīsu anattānupassanāya tāva vasena
suññato vimokkho, dukkhānupassanāya vasena appaṇihito vimokkho kathito. Tesu
suññatavimokkhena paññindriyaṃ adhimattaṃ hoti, appaṇihitavimokkhena samādhindriyaṃ,
tāni ariyamaggassa aṅgattā attano maggassa paramatthato nāmaṃ dātuṃ sakkonti.
Maggārammaṇattikepi hi maggādhipatidhammabhājane 5- chandacittānaṃ adhipatikāle tesaṃ
dhammānaṃ amaggaṅgatova 6- maggādhipatibhāvo na vutto, evaṃ sampadamidaṃ veditabbaṃ, 7-
ayamettha aṭṭhakathāmuttako ekassācariyassa mativinicchayo. Evaṃ sabbathāpi
animittavipassanā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na
sakkotīti animittamaggo na gahito.
@Footnote: 1 khu.su. 25/345/398   2 cha.Ma. kathitā    3 cha.Ma. sā ca
@4 Sī.,Ma. paramatthatova  5 cha.Ma.....vibhajane    6 cha.Ma. amaggaṅgattāva
@7 cha.Ma. veditabbanti
     Keci pana "animittamaggo āgamanato nāmaṃ alabhantopi suttantapariyāyena
saguṇato ca ārammaṇato ca nāmaṃ labhatī"ti āhaṃsu. Te idaṃ vatvā paṭikkhittā:-
animittamagge saguṇato ca ārammaṇato ca nāmaṃ labhante suññataappaṇihitamaggāpi
saguṇato ca ārammaṇato ca 1- idha nāmaṃ labheyyuṃ, na pana labhanti. Kiṃkāraṇā?
ayaṃ hi maggo nāma dvīhi kāraṇehi nāmaṃ labhati sarasato ca paccanīkato ca,
sabhāvato ca paṭipakkhato cāti attho. Tattha suññataappaṇihitamaggā sarasatopi
paccanīkatopi nāmaṃ labhanti. Suññataappaṇihitamaggā hi rāgādīhi suññā
rāgappaṇidhiādīhi ca appaṇihitāti evaṃ sarasatopi nāmaṃ labhanti. Suññato ca
attābhinivesassa paṭipakkho, appaṇihito paṇidhissāti evaṃ paccanīkato nāmaṃ
labhanti. Animittamaggo pana rāgādinimittānaṃ niccanimittādīnañca abhāvena
sarasatova nāmaṃ labhati, no paccanīkato. Na hi so saṅkhāranimittārammaṇāya
aniccānupassanāya paṭipakkho. Aniccānupassanā panassa anulomabhāve ṭhitāti
sabbathāpi abhidhammapariyāyena animittamaggo nāma natthīti.
     Suttantikapariyāyena panesa evaṃ āharitvā dīpito:- yasmiṃ hi vāre
maggavuṭṭhānaṃ hoti, tīṇi lakkhaṇāni ekāvajjanena viya āpāthaṃ āgacchanti,
tiṇṇañca ekato āpāthagamanaṃ nāma natthi. Kammaṭṭhānassa pana vibhūtabhāvadīpanatthaṃ
evaṃ 2- vuttaṃ. Ādito hi yattha katthaci abhiniveso hotu, vuṭṭhānagāminī pana
vipassanā yaṃ yaṃ sammasitvā vuṭṭhāti, tassa tasseva vasena āgamanīyaṭṭhāne
ṭhatvā attano maggassa nāmaṃ deti. Kathaṃ? aniccādīsu hi yattha katthaci
abhinivisitvā itarampi lakkhaṇadvayaṃ daṭṭhuṃ vaṭṭatiyeva. Ekalakkhaṇadassanamatteneva
hi maggavuṭṭhānaṃ nāma na hoti. Tasmā aniccato abhiniviṭṭho bhikkhu na kevalaṃ
aniccatopi 3- vuṭṭhāti, dukkhatopi vuṭṭhāti, anattatopi vuṭṭhātieva. Dukkhato
@Footnote: 1 cha.Ma. saguṇatoyeva ārammaṇatoyeva ca   2 Sī. etaṃ    3 cha.Ma. aniccatova
Anattato abhiniviṭṭhepi eseva nayo. Iti ādito yattha katthaci abhiniveso hotu,
vuṭṭhānagāminī pana vipassanā yaṃ yaṃ sammasitvā vuṭṭhāti, tassa tasseva vasena
āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ deti. 1- Tattha aniccato
vuṭṭhahantassa maggo animitto nāma hoti, dukkhato vuṭṭhahantassa appaṇihito,
anattato vuṭṭhahantassa suññatoti evaṃ suttantapariyāyena āharitvā dīpito.
     Vuṭṭhānagāminī ca vipassanā kimārammaṇāti? lakkhaṇārammaṇāti. Lakkhaṇaṃ
Nāma paṇṇattigatikaṃ 2- na vattabbadhammabhūtaṃ. Yo pana "aniccaṃ dukkhaṃ anattā"ti
tilakkhaṇāni sallakkheti, tassa pañcakkhandhā kaṇṭhe bandhakuṇapaṃ 3- viya honti,
saṅkhārārammaṇameva ñāṇaṃ saṅkhārato vuṭṭhāti. Yathā hi eko bhikkhu pattaṃ
kiṇitukāmo pattavāṇijena pattaṃ ābhataṃ disvā haṭṭhapahaṭṭho "gaṇhissāmī"ti
cintetvā vīmaṃsamāno tīṇi chiddāni passeyya. So na chiddesu nirālayo hoti,
patte pana nirālayo hoti, evameva tīṇi lakkhaṇāni sallakkhetvā saṅkhāresu
nirālayo hoti, saṅkhārārammaṇeneva ñāṇena saṅkhārato vuṭṭhātīti veditabbo. 4-
Dussopamāyapi eseva nayo.
     Iti bhagavā lokuttarajjhānaṃ bhājento suddhikapaṭipadāya catukkanayaṃ
pañcakanayanti dvepi naye āhari. Tathā suddhikasuññatāya suññatapaṭipadāya
suddhikaappaṇihitāya 5- appaṇihitapaṭipadāyāti. Kasmā evaṃ āharīti? puggalajjhāsayena
ceva desanāvilāsena ca. Tadubhayampi heṭṭhā vuttanayeneva veditabbaṃ. Evaṃ
lokuttaraṃ jhānaṃ bhāvetīti ettha suddhikapaṭipadāya catukkapañcakavasena dve nayā,
tathā sesesūti sabbesupi pañcasu koṭṭhāsesu dasa nayā bhājitā.
                      Lokuttarakusalapakiṇṇakakathā
     tatridaṃ pakiṇṇakaṃ:-
           ajjhattañca bahiddhā ca         rūpārūpesu pañcasu
           sattaṭṭhaṅgapariṇāmaṃ            nimittaṃ paṭipadāpatīti.
@Footnote: 1 Sī. detīti         2 cha.Ma. paññattigatikaṃ     3 cha.Ma. baddhakuṇapaṃ
@4 cha.Ma. veditabbaṃ     5 si.,Ma. suddhikaappaṇihite
     Lokuttaramagge 1- hi ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti, ajjhattaṃ
abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā bahiddhā vuṭṭhāti,
bahiddhā abhinivisitvā ajjhattaṃ vuṭṭhāti, rūpe abhinivisitvā rūpā vuṭṭhāti,
rūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā arūpā vuṭṭhāti, arūpe
abhinivisitvā rūpā vuṭṭhāti. Ekappahārena 2- pañcahi khandhehi vuṭṭhāti.
     Sattaṭṭhaṅgapariṇāmanti so panesa maggo aṭṭhaṅgikopi sattaṅgikopi hoti.
Bojjhaṅgāpi satta vā honti cha vā. Jhānampi 3- pañcaṅgikaṃ vā hoti caturaṅgikaṃ
tivaṅgikaṃ vā duvaṅgikaṃ vāti, 4- evaṃ sattaaṭṭhādīnaṃ aṅgānaṃ pariṇāmo veditabboti
attho.
     Nimittaṃ paṭipadāpatīti nimittanti yato vuṭṭhānaṃ 5- hoti. Paṭipadāpatīti
paṭipadāya ca adhipatino ca calanācalanaṃ veditabbaṃ.
     Tattha ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhātītiādīsu tāva idhekacco
āditova ajjhattaṃ pañcasu khandhesu abhinivisati, abhinivisitvā te aniccādito
passati. Yasmā pana na suddhikajjhattadassanamatteneva 6- maggavuṭṭhānaṃ hoti,
bahiddhāpi daṭṭhabbameva. Tasmā parassa khandhepi anupādinnasaṅkhārepi "aniccaṃ
dukkhamanattā"ti passati. So kālena ajjhattaṃ sammasati, kālena bahiddhāti.
Tassevaṃ sammasato ajjhattaṃ sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati.
Evaṃ ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti nāma. Sace panassa bahiddhā
sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati, evaṃ ajjhattaṃ abhinivisitvā
bahiddhā vuṭṭhāti nāma. Eseva nayo bahiddhā abhinivisitvā bahiddhā ca 7-
ajjhattañca vuṭṭhānepi.
@Footnote: 1 cha.Ma. lokuttaramaggo       2 cha.Ma. ekappahāreneva   3 cha.Ma. jhānaṃ pana
@4 cha.Ma. iti-saddo na dissati   5 Ma. uṭṭhānaṃ     6 cha.Ma. suddhaajjhatta.....
@7 Sī. bahiddhā ceva
     Aparo āditova rūpe abhinivisati, abhinivisitvā bhūtarūpañca upādārūpañca
paricchinditvā aniccādito passati. Yasmā pana na suddharūpadassanamattena 1-
maggavuṭṭhānaṃ hoti, arūpampi daṭṭhabbameva. Tasmā taṃ rūpaṃ ārammaṇaṃ katvā
uppannaṃ vedanaṃ saññaṃ saṅkhāre viññāṇañca "idaṃ arūpan"ti paricchinditvā
aniccādito passati, so kālena rūpaṃ sammasati kālena arūpaṃ. Tassevaṃ sammasato
rūpasammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ rūpe abhinivisitvā rūpā
vuṭṭhāti nāma. Sace panassa arūpasammasanakāle vipassanāmaggena saddhiṃ ghaṭiyati,
evaṃ rūpe abhinivisitvā arūpā vuṭṭhāti nāma. Eseva nayo arūpe abhinivisitvā
arūpā ca rūpā ca vuṭṭhānepi.
     "yaṅkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti 2- evaṃ abhinivisitvā
evameva vuṭṭhānakāle pana ekappahāreneva pañcahi khandhehi vuṭṭhāti nāmāti ayaṃ
tikkhavipassakassa mahāpaññassa bhikkhuno vipassanā.
     Yathā hi chātajjhattassa purisassa majjhe 3- gūthapiṇḍaṃ ṭhapetvā
nānaggarasabhojanapuṇṇapāṭiṃ upaneyya. 4- So byañjanaṃ hatthena byahanto 5- taṃ gūthapiṇḍaṃ
disvā "kimidan"ti pucchitvā "gūthapiṇḍo"ti vutte "dhi dhi, apanethā"ti bhattepi
pāṭiyampi nirālayo hoti, evaṃ sampadamidaṃ daṭṭhabbaṃ.
     Bhojanāpāṭidassanasmiṃ hi tassa attamanakālo viya imassa bhikkhuno
bālaputhujjanakāle pañcakkhandhe "ahaṃ maman"ti gahitakālo, gūthapiṇḍassa diṭṭhakālo
viya tiṇṇaṃ lakkhaṇānaṃ sallakkhitakālo, bhattepi pāṭiyampi nirālayakālo viya
tikkhavipassakassa mahāpaññassa bhikkhuno "yaṅkiñci samudayadhammaṃ, sabbantaṃ
nirodhadhamman"ti pañcahi khandhehi ekappahāreneva vuṭṭhitakālo veditabbo.
     "sattaṭṭhaṅgappariṇāman"ti ettha ayaṃ vuttappabhedo aṅgappariṇāmo yathā hoti,
tathā veditabbo. Saṅkhārupekkhāñāṇameva hi ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgavisesaṃ
niyameti. 6- Keci pana therā "bojjhaṅgamaggaṅgajhānaṅgavisesaṃ
@Footnote: 1 cha.Ma......matteneva      2 vinaYu. 4/19/17       3 Ma. bhattamajjhe
@4 cha.Ma. upaneyyuṃ           5 cha.Ma. viyūhanto        6 Sī. niyāmeti
Pādakajjhānaṃ niyametī"ti vadanti, keci "vipassanāya ārammaṇabhūtā khandhā niyamentī"ti
vadanti, keci "puggalajjhāsayo niyametī"ti vadanti, tesampi vādesu ayaṃ
saṅkhārupekkhā saṅkhātā pubbabhāgā vuṭṭhānagāminī vipassanāva niyametīti veditabbā.
     Tatrāyaṃ anupubbikathā:- vipassanāniyamena hi sukkhavipassakassa uppannamaggopi
samāpattilābhino jhānaṃ pādakaṃ akatvā uppannamaggopi paṭhamajjhānaṃ pādakaṃ
katvā pakiṇṇakasaṅkhāre sammasitvā uppāditamaggopi paṭhamajjhānikova hoti,
sabbesu satta bojjhaṅgāni aṭṭha maggaṅgāni pañca jhānaṅgāni honti. Tesampi
hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hutvā vuṭṭhānakāle
saṅkhārupekkhābhāvappattā somanassasahagatāva hoti.
     Pañcakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā uppāditamaggesu
yathākkameneva jhānaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikañca hoti, sabbesu pana satta
maggaṅgāni honti, catutthe cha bojjhaṅgāni. Ayaṃ viseso pādakajjhānaniyamena
ceva vipassanāniyamena ca hoti, tesampi hi pubbabhāgavipassanā somanassasahagatāpi
upekkhāsahagatāpi hoti, vuṭṭhānagāminī somanassasahagatāva.
     Pañcamajjhānaṃ pādakaṃ katvā nibbattitamagge pana upekkhācittekaggatāvasena
dve jhānaṅgāni, bojjhaṅgamaggaṅgāni cha satta ceva. Ayampi viseso
ubhayaniyamavasena hoti. Imasmiṃ hi naye pubbabhāgavipassanā somanassasahagatā vā
apekkhāsahagatā vā hoti, vuṭṭhānagāminī upekkhāsahagatāva. Arūpajjhānāni
pādakāni katvā uppāditamaggepi eseva nayo. Evaṃ pādakajjhānato vuṭṭhāya
ye keci saṅkhāre sammasitvā nibbattitamaggassa āsannappadese vuṭṭhitā samāpatti
attano 1- sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa.
     Dutiyattheravāde pana yato yato samāpattito vuṭṭhāya ye ye samāpattidhamme
sammasitvā maggo nibbattito hoti, taṃtaṃsamāpattisadisova hoti,
@Footnote: 1 cha.Ma. attanā
Sammasitasamāpattisadisoti attho. Sace pana kāmāvacaradhamme sammasati, paṭhamajjhānikova
hoti, tatthāyaṃpi 1- vipassanāniyamo vuttanayeneva veditabbo.
     Tatiyattheravāde "aho vatāhaṃ sattaṅgikaṃ maggaṃ pāpuṇeyyaṃ, aṭṭhaṅgikaṃ
maggaṃ pāpuṇeyyan"ti attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā
ye vā ye vā jhānadhamme sammasitvā maggo nibbattito hoti, 2- taṃtaṃjhānasadisova
hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na
ijjhati. Svāyamattho nandakovādasuttena dīpetabbo. Vuttaṃ hetaṃ:-
        "seyyathāpi bhikkhave tadahuposathe paṇṇarase na hoti bahuno janassa
     kaṅkhā vā vimati vā `ūno nu kho cando, puṇṇo nu kho cando'ti. Athakho
    `puṇṇo cando'tveva hoti. Evameva kho bhikkhave tā bhikkhuniyo
     nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṃ
     bhikkhave pañcannaṃ bhikkhunīsatānaṃ yā pacchimakā 3- bhikkhunī, sā sotāpannā
     avinipātadhammā niyatā sambodhiparāyanā"ti. 4-
     Tāsu hi yassā bhikkhuniyā sotāpattiphalassa upanissayo, sā
sotāpattiphaleneva paripuṇṇasaṅkappā ahosi .pe. Yassā arahattassa upanissayo, sā
arahatteneva. Evameva attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā
ye vā ye vā jhānadhamme sammasitvā maggo nibbattito, taṃtaṃjhānasadisova so
hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na
ijjhatīti. Etthāpi ca vipassanāniyamo vuttanayeneva veditabbo.
     Tattha "pādakajjhānameva niyametī"ti evaṃvādiṃ tipiṭakacūḷanāgattheraṃ antevāsikā
āhaṃsu "bhante yattha tāva pādakajjhānaṃ atthi, tattha taṃ niyametu. Yasmiṃ pana
pādakajjhānaṃ natthi, tasmiṃ arūpabhave kiṃ niyametī"ti. Āvuso tatthāpi pādakajjhānameva
niyameti. Yo hi bhikkhu aṭṭhasamāpattilābhī paṭhamajjhānaṃ pādakaṃ katvā
@Footnote: 1 cha.Ma. tatrāpi      2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. pacchimikā   4 Ma.u. 14/415/356
Sotāpattimaggaphalāni nibbattetvā aparihīnajjhāno kālaṃ katvā arūpabhave nibbatto,
paṭhamajjhānikāya sotāpattiphalasamāpattiyā vuṭṭhāya vipassanaṃ paṭṭhapetvā upari tīṇi
maggaphalāni nibbatteti, tassa tāni paṭhamajjhānikāneva honti, dutiyajjhānikādīsupi
eseva  nayo. Arūpe tikacatukkajjhānaṃ uppajjati, tañca kho lokuttaraṃ, na lokiyaṃ.
Evaṃ tatthāpi pādakajjhānameva niyameti āvusoti. Sukathito bhante pañhoti.
     "vipassanāya ārammaṇabhūtā khandhā niyamenti. Yaṃ yaṃ hi pañcakkhandhaṃ
sammasitvā vuṭṭhāti, taṃtaṃsadisova maggo hotī"ti evaṃvādiṃ
moravāpivāsimahādattattherampi antevāsikā āhaṃsu "bhante tumhākaṃ vāde doso
paññāyati, rūpaṃ sammasitvā vuṭṭhitabhikkhuno hi rūpasadisena abyākatena maggena
bhavitabbaṃ, nevasaññānāsaññāyatanaṃ nayato pariggahetvā vuṭṭhitassa taṃsadisena
nevasaññānāsaññābhāvappattena maggena bhavitabban"ti. Na āvuso evaṃ hoti,
lokuttaramaggo hi appanaṃ appatto nāma natthi, tasmā rūpaṃ sammasitvā vuṭṭhitassa
aṭṭhaṅgiko somanassasahagato maggo hoti, nevasaññānāsaññāyatanaṃ sammasitvā
vuṭṭhitassāpi na sabbākārena tādiso hoti, sattaṅgiko pana upekkhāsahagatamaggo
hotīti.
     "puggalajjhāsayo niyametī"ti vādino cūḷābhayattherassāpi vādaṃ āharitvā
tipiṭakacūḷanāgattherassa kathayiṃsu. So āha "yassa tāva pādakajjhānaṃ atthi, tassa
puggalajjhāsayo niyametu. Yassa taṃ natthi, tassa katarajjhāsayo niyamessati,
niddhanassa vuḍḍhigavesanakālo 1- viya hotī"ti.
     Taṃ kathaṃ āharitvā tipiṭakacūḷābhayattherassa puna kathayiṃsu, so
"pādakajjhānavato idaṃ kathitaṃ āvuso"ti āha. Yathā pana pādakajjhānavatopi,
sammasitajjhānavatopi tatheva veditabbo. 2- Pañcamajjhānato vuṭṭhāya hi paṭhamajjhānādīni 3-
sammasato uppannamaggo paṭhamattheravādena pañcamajjhāniko, dutiyattheravādena
paṭhamādijjhāniko āpajjatīti dvepi vādā virujjhanti. Tatiyavāde panettha yaṃ
icchati, tajjhāniko hotīti te ca vādā na virujjhanti, ajjhāsayo ca sātthiko 4-
@Footnote: 1 Sī. vaḍḍhigavesanakālo         2 cha.Ma. veditabbaṃ
@3 cha.Ma. paṭhamādīni             4 cha.Ma. sātthako
Hotīti. Evaṃ tayopi therā paṇḍitā byattā vuḍḍhisampannā ca, 1- tena tesaṃ
tantiṃ katvā ṭhapayiṃsu. Idha pana atthameva uddharitvā tayopete vāde vipassanā
niyāmetīti dassitaṃ.
     Idāni nimittaṃ paṭipadāpatīti ettha evaṃ aṅgappariṇāmavato maggassa
uppādakāle gotrabhū kuto vuṭṭhāti, maggo kutoti? gotrabhū tāva nimittato
vuṭṭhāti, pavattaṃ chetuṃ 2- na sakkoti. Ekatovuṭṭhāno hesa. Maggo nimittato
vuṭṭhāti, pavattampi chindatīti. 3- Ubhatovuṭṭhāno hesa. Tesaṃ ayaṃ uppattinayo:-
yasmiṃ hi vāre maggavuṭṭhānaṃ hoti, tasmiṃ anulomaṃ neva ekaṃ hoti, na pañcamaṃ.
Ekañhi āsevanaṃ na labhati, pañcamaṃ bhavaṅgassa āsannattā pavedhati. Tadā hi
javanaṃ patitaṃ nāma hoti, tasmā neva ekaṃ hoti, na pañcamaṃ. Mahāpaññassa
pana dve anulomāni honti, tatiyaṃ gotrabhū, catutthaṃ maggacittaṃ, tīṇi phalāni,
tato bhavaṅgotaraṇaṃ. Majjhimapaññassa pana tīṇi anulomāni honti, catutthaṃ
gotrabhū, pañcamaṃ maggacittaṃ, dve phalāni, tato bhavaṅgotaraṇaṃ, mandapaññassa
cattāri anulomāni honti, pañcamaṃ gotrabhū, chaṭṭhaṃ maggacittaṃ, sattamaṃ phalaṃ,
tato bhavaṅgotaraṇaṃ. Tatra 4- mahāpaññamandapaññānaṃ vasena akathetvā
majjhimapaññassa vasena kathetabbaṃ.
     Yasmiṃ hi vāre maggavuṭṭhānaṃ hoti, tasmiṃ kiriyāhetukamanoviññāṇadhātu
upekkhāsahagatā manodvārāvajjanaṃ hutvā vipassanāgocare khandhe ārammaṇaṃ katvā
bhavaṅgaṃ āvajjeti, 5- tadanantaraṃ tenāvajjanena gahitakkhandhe gahetvā uppajjati
paṭhamajavanaṃ anulomañāṇaṃ, taṃ tesu khandhesu "aniccā"ti vā "dukkhā"ti vā
"anattā"ti vā pavattitvā oḷārikoḷārikaṃ saccacchādakaṃ tamaṃ 6- vinodetvā
tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati, tadanantaraṃ uppajjati
dutiyānulomaṃ. Tesu purimaṃ anāsevanaṃ dutiyassa purimaṃ āsevanaṃ hoti, tampa
@Footnote: 1 cha.Ma. buddhisampannāva    2 cha. chettuṃ          3 cha.Ma. chindati
@4 cha.Ma. tattha           5 cha.Ma. āvaṭṭeti     6 cha. saccapaṭicchādakatamaṃ. evamuparipi
Laddhāsevanattā tikkhaṃ sūraṃ pasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena
pavattitvā majjhimappamāṇaṃ saccacchādakaṃ tamaṃ vinodetvā tīṇi lakkhaṇāni bhiyyo
bhiyyo pākaṭāni katvā nirujjhati, tadanantaraṃ uppajjati tatiyānulomaṃ, tassa
dutiyaṃ āsevanaṃ hoti, tampi laddhāsevanattā tikkhaṃ sūraṃ vippasannaṃ hutvā
tasmiṃyevārammaṇe tenevākārena pavattitvā tadavasesaṃ anusahagataṃ saccacchādakaṃ
tamaṃ vinodetvā niravasesaṃ katvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni
katvā nirujjhati. Evaṃ tīhi anulomehi saccacchādakatame vinodite tadanantaraṃ
uppajjati gotrabhuñāṇaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ.
     Tatrāyaṃ upamā:- eko kira cakkhumā puriso "nakkhattayogaṃ jānissāmī"ti
rattibhāge nikkhamitvā candaṃ passituṃ uddhaṃ ullokesi, tassa balāhakehi 1-
paṭicchannattā cando na paññāyittha. Atheko vāto uṭṭhahitvā thūle thūle
balāhake viddhaṃsesi, aparo majjhime, aparo sukhumepi. Tato so puriso vigatabalāhake
nabhe taṃ candaṃ disvā nakkhattayogaṃ aññāsi.
     Tattha tayo balāhakā viya saccapaṭicchādakaṃ thūlamajjhimasukhumakilesandhakāraṃ, 2-
tayo vātā viya tīṇi anulomacittāni, cakkhumā puriso viya gotrabhuñāṇaṃ, cando
viya nibbānaṃ, ekekassa vātassa yathākkamena balāhakattayaviddhaṃsanaṃ viya ekekassa
anulomacittassa saccapaṭicchādakatamavinodanaṃ, vigatabalāhake nabhe tassa purisassa
visuddhacandadassanaṃ viya vigate saccapaṭicchādake tame gotrabhuñāṇassa
visuddhanibbānārammaṇakaraṇaṃ.
     Yatheva hi tayo vātā candapaṭicchādake balāhakeyeva viddhaṃsetuṃ sakkonti,
na candaṃ daṭṭhuṃ sakkonti, evaṃ anulomāni saccapaṭicchādakaṃ tamaṃyeva vinodetuṃ
sakkonti, na nibbānaṃ ārammaṇaṃ kātuṃ sakkonti. Yathā so puriso candameva
daṭṭhuṃ sakkoti, na balāhake viddhaṃsetuṃ, evaṃ gotrabhuñāṇaṃ nibbānameva
ārammaṇaṃ kātuṃ sakkoti, na kilesatamaṃ vinodetuṃ. Evaṃ anulomaṃ saṅkhārārammaṇaṃ
hoti, gotrabhū nibbānārammaṇaṃ.
@Footnote: 1 cha.Ma. valāhakehi. evamuparipi        2 cha.Ma.....kilesandhakārā
     Yadi hi gotrabhū anulomena gahitārammaṇaṃ gaṇheyya, puna anulomaṃ
taṃ anubandheyyāti maggavuṭṭhānameva na bhaveyya. Gotrabhuñāṇaṃ pana anulomassa
ārammaṇaṃ aggahetvā taṃ apacchatopavattiyaṃ 1- katvā sayaṃ anāvajjanampi samānaṃ
āvajjanaṭṭhāne ṭhatvā "evaṃ nibbattāhī"ti tassa maggassa saññaṃ datvā viya
nirujjhati, maggopi tena dinnasaññaṃ amuñcitvāva avīcisantativasena taṃ ñāṇaṃ
anuppabandhamāno 2- anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ
mohakkhandhaṃ nibbijjhamāno ca padālayamāno ca 3- nibbattati.
     Tatrāyaṃ upamā:- eko kira issāso dhanusatamatthake phalakasataṃ ṭhapāpetvā
vatthena mukhaṃ veṭhetvāsaraṃ sannayhitvā cakkayante aṭṭhāsi. Añño puriso cakkayantaṃ
āvijjhitvā 4- yadā issāsassa phalakasataṃ abhimukhaṃ hoti, tadā tattha daṇḍakena
saññaṃ deti. Issāso daṇḍakasaññaṃ amuñcitvāva saraṃ khipitvā phalakasataṃ
nivijjhati. 5- Tattha daṇḍakasaññā viya gotrabhuñāṇaṃ, issāso viya maggañāṇaṃ,
issāsassa daṇḍakasaññaṃ amuñcitvāva phalakasatanivijjhanaṃ 6- viya, maggañāṇassa
gotrabhuñāṇena dinnasaññaṃ amuñcitvāva nibbānaṃ ārammaṇaṃ katvāva
anibbiddhapubbānaṃ apadālitapubbānaṃ lobhakkhandhādīnaṃ nibbijjhanapadālanaṃ.
Bhūmiladdhavaṭṭasetusamugghātakaraṇantipi etadeva. Maggassa hi ekameva kiccaṃ
anusayappajahanaṃ. Iti so anusaye pajahanto nimittā vuṭṭhāti nāma, pavattaṃ chindati
nāma. Nimittanti rūpavedanāsaññāsaṅkhāraviññāṇanimittaṃ. Pavattanti 7-
rūpavedanāsaññāsaṅkhāraviññāṇappavattameva. Taṃ duvidhaṃ hoti upādinnakaṃ
anupādinnakanti. Tesu maggassa anupādinnakato vuṭṭhānacchāyā dissatīti vatvā
"anupādinnakato vuṭṭhātī"ti vadiṃsu.
@Footnote: 1 cha.Ma. apacchatopavattikaṃ              2 cha.Ma. anubandhamāno
@3 cha.Ma. nibbijjhamānova padālayamānova    4 cha.Ma. āviñchitvā
@5 cha.Ma. nibbijjhati                   6 cha.Ma. phalakasatanibbijjhanaṃ
@7 cha.Ma. pavattampi
     Sotāpattimaggena hi cattāri diṭṭhigatasampayuttāni, vicikicchāsahagatanti
pañca cittāni pahīyanti, tāni rūpaṃ samuṭṭhāpenti. Taṃ anupādinnakarūpakkhandho,
tāni cittāni viññāṇakkhandho, taṃsampayuttā vedanā saññā saṅkhārā tayo
arūpakkhandhā. Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissa,
tāni pañca cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo
pana tesaṃ pariyuṭṭhānuppattiṃ 1- vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ
kurumāno anupādinnakato vuṭṭhāti nāma.
     Sakadāgāmimaggena cattāri diṭṭhigatavippayuttāni, dve domanassasahagatānīti
oḷārikakāmarāgabyāpādavasena cha cittāni pahīyanti. Anāgāmimaggena
anusahagatakāmarāgabyāpādavasena tānieva cha cittāni pahīyanti. Arahattamaggena cattāri
diṭṭhigatavippayuttāni, uddhaccasahagatañcāti pañca akusalacittāni pahīyanti. Tattha
sace tesaṃ ariyānaṃ te maggā abhāvitā assu, tāni cittāni chasu ārammaṇesu
pariyuṭṭhānaṃ pāpuṇeyyuṃ, te pana tesaṃ maggā pariyuṭṭhānuppattiṃ vārayamānā
setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā anupādinnakato vuṭṭhahanti nāma.
     "upādinnakato vuṭṭhānacchāyā dissatī"ti vatvā "upādinnakato vuṭṭhātī"tipi
vadiṃsu. Sace hi sotāpannassa sotāpattimaggo abhāvito abhavissa, ṭhapetvā
satta bhave anamatagge saṃsāravaṭṭe upādinnakakkhandhappavattaṃ 2- pavatteyya. Kasmā?
tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saññojanāni, diṭṭhānusayo, vicikicchānusayoti
ime pana pañca kilese sotāpattimaggo uppajjamānova samugghāteti, idāni
kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe
@Footnote: 1 cha. nesaṃ pariyuṭṭhānappattiṃ. evamuparipi      2 cha.Ma. upādinnakappavattaṃ
Upādinnakappavattaṃ pavattissati. Evaṃ sotāpattimaggo upādinnakappavattaṃ
appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.
     Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissa, ṭhapetvā dve
bhave pañcasu bhavesu upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ
atthitāya. Oḷārikāni kāmarāgapaṭighasaññojanāni, oḷāriko kāmarāgānusayo,
paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti.
Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ
pavattissati. Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavatataṃ kurumāno
upādinnakato vuṭṭhāti nāma.
     Sace anāgāmissa anāgāmimaggo abhāvito abhavissa, ṭhapetvā ekaṃ bhavaṃ
dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ
atthitāya. Anusahagatāni kāmarāgapaṭighasaññojanāni, anusahagato kāmarāgānusayo,
paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti,
idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ
pavattissati. Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno
upādinnakato vuṭṭhāti nāma.
     Sace arahato arahattamaggo abhāvito abhavissa, rūpārūpabhavesu
upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Rūparāgo
arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti
ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti, idāni kuto
khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati. Evaṃ arahattamaggo
upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.
     Sotāpattimaggo cettha apāyabhavato vuṭṭhāti, sakadāgāmimaggo
sugatikāmabhavekadesato, anāgāmimaggo kāmabhavato, arahattamaggo rūpārūpabhavato.
"sabbabhavehipi vuṭṭhātievā"ti vadanti.
     Imassa panatthassāvibhāvanatthaṃ 1- ayaṃ pāli:- "sotāpattimaggañāṇena
abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye 2-
uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti
paṭipassambhanti.
     Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā
pañcasu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti
atthaṃ gacchanti paṭipassambhanti.
     Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā
kāmadhātuyā dvīsu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti
vūpasamanti atthaṃ gacchanti paṭipassambhanti.
     Arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena rūpadhātuyā vā
arūpadhātuyā vā ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti
vūpasamanti atthaṃ gacchanti paṭipassambhanti. Arahato anupādisesāya nibbānadhātuyā
parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca
rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhantī"ti. 3-
Ayaṃ tāva nimitte vinicchayo.
     Paṭipadāpatīti ettha pana paṭipadā calati na calatīti? calati. Tathāgatassa
Hi sāriputtattherassa ca cattāropi maggā sukhāpaṭipadā khippābhiññā ahesuṃ.
@Footnote: 1 cha.Ma. imassa panatthassa vibhāvanatthaṃ    2 ka. yeva     3 khu. cūḷa. 30/6/35-36
Mahāmoggallānattherassa paṭhamamaggo sukhāpaṭipado khippābhiñño ca, 1- upari tayo
maggā dukkhāpaṭipadā khippābhiññā. Kasmā? niddābhibhūtattā. Sammāsambuddho
kira sattāhaṃ daharakumārakaṃ viya theraṃ parihari, theropi ekadivasaṃ niddāyamāno
nisīdi. Atha naṃ satthā āha "pacalāyasi no tvaṃ moggallāna, pacalāyasi no
tvaṃ moggallānā"ti. 2- Evarūpassapi mahābhiññappattassa sāvakassa paṭipadā calati,
sesānaṃ kiṃ na calissatīti. 3- Ekaccassa hi bhikkhuno cattāropi maggā dukkhāpaṭipadā
dandhābhiññā honti, ekaccassa dukkhāpaṭipadā khippābhiññā, ekaccassa
sukhāpaṭipadā dandhābhiññā, ekaccassa sukhāpaṭipadā khippābhiññā. Ekaccassa
paṭhamamaggo dukkhāpaṭipado dandhābhiñño hoti, dutiyamaggo dukkhāpaṭipado
khippābhiñño, tatiyamaggo sukhāpaṭipado dandhābhiñño. Catutthamaggo sukhāpaṭipado
khippābhiññoti.
     Yathā ca paṭipadā, evaṃ adhipatipi calatieva. Ekaccassa hi bhikkhuno
cattāropi maggā chandādhipateyyā honti, ekaccassa viriyādhipateyyā, ekaccassa
cittādhipateyyā, ekaccassa vīmaṃsādhipateyyā. Ekaccassa pana paṭhamamaggo
chandādhipateyyo hoti, dutiyo viriyādhipateyyo, tatiyo cittādhipateyyo, catuttho
vīmaṃsādhipateyyoti.
                         Pakiṇṇakakathā niṭṭhitā.
                          ------------
                      Paṭhamamaggavīsatimahānayavaṇṇanā.
     [357] Idāni yasmā lokuttarakusalaṃ bhāvento na kevalaṃ upanijjhāyanaṭṭhena
jhānameva bhāveti, niyyānaṭṭhena pana maggampi bhāveti, upaṭṭhānaṭṭhena
satipaṭṭhānampi, padahanaṭṭhena sammappadhānampi, ijjhanaṭṭhena iddhipādampi,
@Footnote: 1 cha.Ma. ca-saddo na dissati   2 aṅ. sattaka. 23/61/70
@3 cha.Ma. iti-saddo na dissati
Adhipatiyaṭṭhena indriyampi, akampiyaṭṭhena balampi, bujjhanaṭṭhena bojjhaṅgampi,
tathaṭṭhena saccampi, avikkhepaṭṭhena samathampi, suññataṭṭhena dhammampi, rāsaṭṭhena
khandhampi, āyatanaṭṭhena āyatanampi, suññasabhāvanissattaṭṭhena dhātumpi, paccayaṭṭhena
āhārampi, phusanaṭṭhena phassampi, vedayitaṭṭhena vedanampi, sañjānanaṭṭhena
saññampi, cetayitaṭṭhena cetanampi, vijānanaṭṭhena cittampi bhāveti. Tasmā tesaṃ
ekūnavīsatiyā nayānaṃ 1- dassanatthaṃ puna "katame dhammā kusalā"tiādi vuttaṃ.
Evaṃ "idampi bhāveti, idampi bhāvetī"ti puggalajjhāsayena ceva desanāvilāsena
ca vīsati nayā desitā 2- honti. Dhammaṃ sotuṃ nisinnadevaparisāya hi ye
upanijjhāyanaṭṭhena "lokuttarajjhānan"ti kathite bujjhanti, tesaṃ sappāyavasena
"jhānan"ti kathitaṃ .pe. Ye vijānanaṭṭhena "cittampī"ti 3- vutte bujjhanti,
tesaṃ sappāyavasena "cittan"ti kathitaṃ. Ayamettha puggalajjhāsayo.
     Sammāsambuddho pana attano buddhasubodhitāya 4- dasabalacatuvesārajjacatu-
paṭisambhidatāya ca chaasādhāraṇañāṇayogena ca desanaṃ yadicchakaṃ niyametvā dasseti,
icchanto upanijjhāyanaṭṭhena lokuttarajjhānanti dasseti, icchanto niyyānaṭṭhena
.pe. Vijānanaṭṭhena lokuttaraṃ cittanti dasseti. 5- Ayaṃ desanāvilāso nāma.
Tattha yatheva "lokuttarajjhānan"ti vuttaṭṭhāne dasa nayā vibhattā, evaṃ
maggādīsupi teyeva veditabbā. Iti vīsatiyā ṭhānesu dasa dasa katvā dve
nayasatāni vibhattāni honti.
     [358] Idāni adhipatibhedaṃ dassetuṃ puna "katame dhammā kusalā"tiādi
āraddhaṃ. Tattha chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā nibbattitaṃ lokuttarajjhānaṃ
chandādhipateyyaṃ nāma. Sesesupi eseva nayo. Iti purimasmiṃ suddhike dve
nayasatāni. Chandādhipateyyādīsupi dve dveti nayasahassena bhājetvā paṭhamamaggaṃ
dasseti 6- dhammarājā.
                         Paṭhamamaggo niṭṭhito.
@Footnote: 1 cha.Ma. padānaṃ          2 Ma. dassitā              3 cha.Ma. cittanti
@4 cha.Ma. buddhasubodhatāya    5 cha.Ma. ayaṃ pāṭho na dissati   6 cha.Ma. dassesi



             The Pali Atthakatha in Roman Book 53 page 270-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6767              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6767              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2121              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1670              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]