ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                     Tebhūmikakusalavaṇṇanā
     [269] Idāni yasmā sabbānipetāni tebhūmikakusalāni hīnādinā pabhedena
vattanti. Tasmā tesaṃ taṃ pabhedaṃ dassetuṃ puna "katame dhammā kusalā"tiādiāraddhaṃ.
Tattha hīnanti lāmakaṃ, taṃ āyūhanavasena veditabbaṃ. Hīnuttamānaṃ majjhe
bhavaṃ majjhimaṃ. Padhānabhāvaṃ nītaṃ paṇītaṃ, uttamanti attho. Tānipi āyūhanavaseneva
veditabbāni. Yassa hi āyūhanakkhaṇe chando vā hīno hoti viriyaṃ vā cittaṃ
vā vīmaṃsā vā, taṃ hīnaṃ nāma. Yassa te dhammā majjhimā ceva paṇītā ca, taṃ
majjhimañceva paṇītañca. Yaṃ pana kattukamyatāsaṅkhātaṃ 2- chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃ
chandaṃ pubbaṅgamaṃ katvā āyūhitaṃ, taṃ chandādhipatito āgatattā chandādhipateyyaṃ
nāma. Viriyādhipateyyādīsu ca eseva nayo.
     Imasmiṃ pana ṭhāne ṭhatvā nayā gahetabbā. 3- Sabbapaṭhamaṃ vibhatto hi
eko nayo, hīnanti eko, majjhimanti eko, paṇītanti eko, chandādhipateyyanti
eko, ime tāva chandādhipateyye pañca nayā, evaṃ viriyādhipateyyādīsupīti
@Footnote: 1 visuddhi. 2/154     2 cha.Ma. kattukāmatāsaṅkhātaṃ     3 cha.Ma. gaṇetabbā
Cattāro pañcakā vīsati honti. Purimo vā eko suddhikanayo, hīnantiādayo
tayo, chandādhipateyyantiādayo cattāro, chandādhipateyyaṃ hīnantiādayo dvādasāti
evampi vīsati nayā honti.
     Ime tāva vīsati mahānayā kattha vibhattāti? mahāpakaraṇe hīnattike 1-
Vibhattā. Imasmiṃ pana ṭhāne hīnattikato majjhimarāsiṃ gahetvā hīnamajjhimapaṇītavasena
tayo koṭṭhāsā kātabbā. Tatopi majjhimarāsiṃ ṭhapetvā hīnapaṇīte gahetvā
nava nava koṭṭhāsā kātabbā. Hīnasmiṃyeva hi hīnaṃ atthi, majjhimaṃ atthi, paṇītaṃ
atthi. Paṇītasmimpi hīnaṃ atthi, majjhimaṃ atthi, paṇītaṃ atthi. Tathā hīnahīnasmiṃ
hīnaṃ, hīnahīnasmiṃ majjhimaṃ, hīnahīnasmiṃ paṇītaṃ. Hīnamajjhimasmiṃ  hīnaṃ, hīnamajjhimasmiṃ
majjhimaṃ, hīnamajjhimasmiṃ paṇītaṃ. Hīnapaṇītasmiṃ hīnaṃ, hīnapaṇītasmiṃ majjhimaṃ,
hīnapaṇītasmiṃ paṇītanti ayameko navako. Paṇītahīnasmimpi hīnaṃ nāma atthi, paṇītahīnasmiṃ
majjhimaṃ, paṇītahīnasmiṃ paṇītaṃ. Tathā paṇītamajjhimasmiṃ hīnaṃ, paṇītamajjhimasmiṃ majjhimaṃ,
paṇītamajjhimasmiṃ paṇītaṃ. Paṇītapaṇītasmiṃ hīnaṃ, paṇītapaṇītasmiṃ majjhimaṃ, paṇītapaṇītasmiṃ
paṇītanti ayaṃ dutiyo navakoti dve navakā aṭṭhārasa. Imāni aṭṭhārasa
kammadvārāni nāma. Imehi pabhāvitattā imesaṃ vasena aṭṭhārasa khattiyā,
aṭṭhārasa brāhmaṇā, aṭṭhārasa vessā, aṭṭhārasa suddā, aṭṭhacattāḷīsa
gottacaraṇāni veditabbāni.
     Imesu ca pana tebhūmikesu kusalesu kāmāvacarakusalaṃ tihetukampi duhetukampi
hoti ñāṇasampayuttavippayuttavasena. Rūpāvacarārūpāvacaraṃ pana tihetukameva
ñāṇasampayuttameva. Kāmāvacarañcettha adhipatinā sahāpi uppajjati vināpi.
Rūpāvacarārūpāvacaraṃ adhipatisampayuttameva 2- hoti. Kāmāvacarakusale cettha ārammaṇādhipati
sahajātādhipatīti dvepi adhipatayo labbhanti. Rūpāvacarārūpāvacaresu ārammaṇādhipati
na labbhati, sahajātādhipatiyeva labbhati. Tattha cittassa cittādhipateyyabhāvo
@Footnote: 1 abhi. 41/1-5/364      2 cha.Ma. adhipatisampannameva
Sampayuttadhammānaṃ vasena vutto. Dvinnaṃ pana cittānaṃ ekato abhāvena
sampayuttacittassa cittādhipati nāma natthi. Tathā chandādīnaṃ chandādhipatiādayo. Keci
pana "sace cittavato kusalaṃ hoti, mayhaṃ bhavissatīti evaṃ yaṃ cittaṃ dhuraṃ katvā
jeṭṭhakaṃ katvā aparaṃ kusalacittaṃ āyūhitaṃ, tassa taṃ purimaṃ cittaṃ cittādhipati nāma
hoti. Tato āgatattā idaṃ cittādhipateyyaṃ nāmā"ti evaṃ āgamanavasena adhipatiṃ nāma
icchanti. Ayaṃ pana nayo neva pāliyaṃ, na aṭṭhakathāyaṃ dissati, tasmā vuttanayeneva
adhipatibhāvo veditabbo. Imesu pana ekūnavīsatiyā mahānayesu purime
suddhikanaye vuttaparimāṇāneva cittāni ca navakā ca pāṭhavārā ca honti.
Tasmā ñāṇasampayuttesu vuttaparimāṇato vīsatiguṇo cittanavakavārabhedo veditabbo.
Catūsu ñāṇavippayuttesu soḷasaguṇoti ayaṃ tebhūmikakusale pakiṇṇakakathā nāmāti.
                         Tebhūmikakusalaṃ niṭṭhitaṃ.
                           -----------



             The Pali Atthakatha in Roman Book 53 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6717              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6717              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1583              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1583              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]