ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                             Asubhakathā
     [263] Idāni rāgacaritādīnaṃ sattānaṃ ekantahitaṃ nānārammaṇesu
ekajjhānavaseneva 1- pavattamānaṃ rūpāvacarakusalaṃ dassetuṃ puna "katame dhammā
kusalā"tiādi āraddhaṃ.
     Tattha uddhumātakasaññāsahagatantiādīsu bhastā viya vāyunā uddhaṃ
jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena dhumātattā uddhumātaṃ,
uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ,
tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnanīlavaṇṇaṃ, vinīlameva
vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ, maṃsussadaṭṭhānesu
rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa
nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu
vissandamānaṃ pubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ
vipubbanti vipubbakaṃ, tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vichiddaṃ vuccati
dvidhā chindanena avadhāritaṃ, 2- vichiddameva vichiddakaṃ. Paṭikūlattā
vā kucchitaṃ vichiddanti vichiddakaṃ, vemajjhe chinnassa chavasarīrassetaṃ
adhivacanaṃ. Ito ca etto ca vividhākārena soṇasiṅgālādīhi
khāyitaṃ vikkhāyitaṃ, vikkhāyitameva vikkhāyitakaṃ. Paṭikūlattā vā
kucchitaṃ vikkhāyitanti vikkhāyitakaṃ, tathārūpassa chavasarīrassetaṃ adhivacanaṃ.
Vividhā khittaṃ vikkhittaṃ, vikkhattameva vikkhittakaṃ. Paṭikūlattā vā
kucchitaṃ vikkhittanti vikkhittakaṃ, aññena hatthaṃ aññena pādaṃ aññena
sīsanti evaṃ tato tato vikkhittassa chavasarīrassetaṃ adhivacanaṃ. Hatañca
taṃ purimanayeneva vikkhittakañcāti hatavikkhittakaṃ, kākapadākārena
aṅgapaccaṅgesu satthena hanitvā vuttanayeneva vikkhittakassa chavasarīrassetaṃ adhivacanaṃ.
Lohitaṃ kirati vikkhipati ito cito ca paggharatīti lohitakaṃ, paggharitalohitamakkhitassa
chavasarīrassetaṃ adhivacanaṃ, puḷavā 3- vuccanti kimayo, puḷavehi 4-
@Footnote: 1 cha.Ma. ekekajjhānavaseneva     2 cha.Ma. apadhāritaṃ, Sī. apavāritaṃ (visuddhi. 1/227)
@3 Ma. puḷuvā                  4 cha. puḷave, Ma. puḷuvehi
Vikiratīti puḷavakaṃ, kimiparipuṇṇassa chavasarīrassetaṃ adhivacanaṃ, aṭṭhiyeva aṭṭhikaṃ.
Paṭikūlattā vā kucchitaṃ aṭṭhīti aṭṭhikaṃ, aṭṭhisaṅkhalikāyapi ekaṭṭhikassāpi etaṃ
adhivacanaṃ. Imāni ca pana uddhumātakādīni nissāya uppannanimittānampi nimittesu
paṭiladdhajjhānānampi etāneva nāmāni.
     Tattha uddhumātakanimitte appanāvasena uppannā saññā uddhumātakasaññā,
tāya uddhumātakasaññāya sampayogaṭṭhena sahagataṃ uddhumātakasaññāsahagataṃ.
Vinīlakasaññāsahagatādīsupi eseva nayo. Yaṃ panettha bhāvanāvidhānaṃ vattabbaṃ
bhaveyya, taṃ sabbākārenapi visuddhimagge 1- vuttameva. Avasesā pālivaṇṇanā
heṭṭhā vuttanayeneva veditabbā. Kevalaṃ hi idha catutthajjhānavasena
upekkhābrahmavihāre viya paṭhamajjhānavasena ekekasmiṃ pañcavīsati ekakā honti.
Asubhārammaṇassa ca avaḍḍhanīyattā paritte uddhumātakaṭṭhāne uppannanimittārammaṇaṃ
parittārammaṇaṃ, mahante appamāṇārammaṇaṃ veditabbaṃ. Sesesupi eseva nayoti.
                     Iti asubhāni subhaguṇo
                     dasasatalocanena thutakitti
                     yāni avoca dasabalo
                     ekekajjhānahetūni.
         Evaṃ pālinayeneva       tāva sabbāni tāni jānitvā
         tesveva ayaṃ bhiyyo      pakiṇṇakakathāpi viññeyyā. 2-
     Etesu hi yattha katthaci adhigatajjhāno suvikkhambhitarāgattā vigatarāgo 3-
viya nīlolupacāro hoti. Evaṃ santepi yvāyaṃ asubhappabhedo vutto, so
sarīrasabhāvappattivasena ca rāgacaritabhedavasena cāti veditabbo.
     Chavasarīraṃ hi paṭikūlabhāvaṃ āpajjamānaṃ uddhumātakasabhāvappattaṃ vā siyā,
vinīlakādīnaṃ vā aññatarasabhāvappattaṃ. Iti yādisaṃ yādisaṃ sakkā hoti laddhuṃ,
@Footnote: 1 visuddhi. 1/228 asubhakammaṭṭhānaniddesa
@2 visudadhi. 1/247               3 cha.Ma. vītarāgo
Tādise tādise uddhumātakaṃ paṭikūlaṃ, vinīlakaṃ paṭikūlanti evaṃ nimittaṃ
gaṇhitabbamevāti sarīrasabhāvappattivasena dasadhā asubhappabhedo vuttoti veditabbo.
     Visesato cettha uddhumātakaṃ sarīrasaṇṭhānavipattippakāsanato sarīrasaṇṭhānarāgino
sappāyaṃ, vinīlakaṃ chavirāgavipattippakāsanato sarīravaṇṇarāgino sappāyaṃ,
vipubbaṃ kāyavaṇṇapaṭibaddhassa duggandhabhāvassa pakāsanato mālāgandhādivasena
samuṭṭhāpitasarīragandharāgino sappāyaṃ, vicchiddakaṃ antosusirabhāvappakāsanato sarīre
ghanabhāvarāgino sappāyaṃ, vikkhāyitakaṃ maṃsūpacayasampattivināsappakāsanato thanādīsu
sarīrappadesesu maṃsūpacayarāgino sappāyaṃ, vikkhittakaṃ aṅgapaccaṅgānaṃ
vikkhepappakāsanato aṅgapaccaṅgalīlārāgino sappāyaṃ, hatavikkhittakaṃ
sarīrasaṅghāṭabhedavikārappakāsanato sarīrasaṅghāṭasampattirāgino sappāyaṃ, lohitakaṃ
lohitamakkhitapaṭikūlabhāvappakāsanato alaṅkārajanitasobharāgino sappāyaṃ, puḷuvakaṃ
kāyassa anekakimikulasādhāraṇabhāvappakāsanato kāye mamattarāgino sappāyaṃ,
aṭṭhikaṃ sarīraṭṭhīnaṃ paṭikūlabhāvappakāsanato dantasampattirāgino sappāyanti
evaṃ rāgacaritavasenāpi dasadhā asubhappabhedo vuttoti veditabbo.
     Yasmā pana dasavidhepi etasmiṃ asubhe seyyathāpi nāma aparisaṇṭhitajalāya
sīghasotāya nadiyā arittabaleneva nāvā tiṭṭhati, vinā arittena na sakkā
ṭhapetuṃ, evameva paṭikūlattā 1- dubbalattā ārammaṇassa vitakkabaleneva cittaṃ
ekaggaṃ hutvā tiṭṭhati, vinā vitakkena na sakkā ṭhapetuṃ. Tasmā
paṭhamajjhānamevettha hoti, na dutiyādīni. Paṭikūlepi cetasmiṃ ārammaṇe "addhā
imāya paṭipadāya jarāmaraṇamhā parimuccissāmī"ti evaṃ ānisaṃsadassāvitāya ceva
nīvaraṇasantāpappahānena ca pītisomanassaṃ uppajjati, "bahuṃdāni vetanaṃ
labhissāmī"ti ānisaṃsadassāvino pupphacchaḍḍakassa gūtharāsimhi viya
uppannabyādhidukkhassa 2- roginova vamanavirecanappavattiyaṃ viya ca.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
@2 cha. ussannabyādhidukkhassa, Sī.,Ma. upasantabyādhidukkhassa
     Dasavidhampi cetaṃ asubhaṃ lakkhaṇato ekameva hoti, dasavidhassāpi hi etassa
asuciduggandhajegucchapaṭikūlabhāvoeva lakkhaṇaṃ. Tadetaṃ iminā lakkhaṇena na kevalaṃ
matasarīreyeva, dantaṭṭhikadassāvino pana cetiyapabbatavāsino mahātissattherassa viya, 1-
hatthikkhandhagataṃ rājānaṃ olokentassa 2- saṃgharakkhitattherupaṭṭhākassa sāmaṇerassa
viya ca jīvamānakasarīrepi upaṭṭhāti. Yatheva hi matasarīraṃ, evaṃ jīvamānakampi asubhameva.
Asubhalakkhaṇaṃ panettha āgantukena alaṅkārena paṭicchannattā na paññāyatīti.
                          Asubhakathā niṭṭhitā.
                           ----------
     Kiṃ pana paṭhavīkasiṇaṃā diṃ katvā aṭṭhikasaññāpariyosānāpesā rūpāvacarappanā,
udāhu aññāpi atthīti? atthi, ānāpānajjhānañca 3- kāyagatāsatibhāvanā
ca idha na kathitā. 4- Kiñcāpi na kathitā, vāyokasiṇe pana gahite
ānāpānajjhānampi gahitameva hoti, 5- vaṇṇakasiṇesu ca gahitesu kesādīsu
catukkapañcakajjhānavasena uppannā kāyagatāsati, dasasu asubhesu gahitesu
davattiṃsākārapaṭikūlamanasikārajjhānavasena ceva navasīvathikāvaṇṇajjhānavasena
ca pavattā kāyagatāsati gahitāvāti sabbāpi rūpāvacarappanā idha kathitāva hotīti.
                        Rūpāvacarakathā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 53 page 252-255. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6309              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6309              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=191              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1546              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]