ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                            Vimokkhakathā
     [248] Idāni yasmā idaṃ rūpāvacarakusalaṃ nāma na kevalaṃ
ārammaṇasaṅkhātānaṃ āyatanānaṃ abhibhavanato abhibhāyatanavaseneva uppajjati, athakho
vimokkhavasenapi uppajjati, tasmā tampi nayaṃ dassetuṃ puna "katame dhammā
kusalā"ti ādi āraddhaṃ.
     Kenaṭṭhena pana vimokkho veditabboti? adhimuccanaṭṭhena. Ko  ayaṃ
Adhimuccanaṭṭho nāma? paccanīkadhammehi ca suṭṭhu vimuccanaṭṭho ārammaṇe ca
Abhirativasena suṭṭhu vimuccanaṭṭho 2- pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ
viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Evaṃlakkhaṇañhi
vimokkhabhāvappattaṃ rūpāvacarakusalaṃ dassetuṃ ayaṃ nayo āraddho.
@Footnote: 1 visuddhi. 1/220 sesakasiṇaniddesa     2 Sī. adhimuccanaṭṭho
     Tattha rūpīti ajjhattaṃ kesādīsu uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassa atthīti
rūpī. Ajjhattaṃ hi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā
karoti. Pītaparikammaṃ karonto mede vā chaviyaṃ vā akkhīnaṃ pītaṭṭhāne vā
karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā
hatthatalapādatalesu vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ
karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti.
Evaṃ parikammaṃ katvā uppannajjhānasamaṅginaṃ sandhāyetaṃ vuttaṃ. Bahiddhāni 1-
rūpāni passatīti bahiddhāpi nīlakasiṇādirūpāni jhānacakkhunā passati. Iminā
ajjhattabahiddhāvatthukesu kasiṇesu jhānapaṭilābho dassito.
     Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu
anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva
paṭiladdhajjhānatā dassitā.
     "subhan"ti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni.
Tattha kiñcāpi antoappanāya `subhan'ti ābhogo natthi, yo pana suvisuddhaṃ
subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā subhanti .pe. Paṭhamaṃ jhānaṃ
upasampajja viharati. Tathā dutiyādīni. Tasmā evaṃ desanā katā. Paṭisambhidāmagge
pana "kathaṃ `subhan'tveva adhimutto hotīti vimokkho? idha bhikkhu mettāsahagatena
cetasā ekaṃ disaṃ .pe. Viharati, mettāya bhāvitattā sattā appaṭikūlā
honti. Karuṇāmuditāupekkhāsahagatena cetasā ekaṃ disaṃ .pe. Viharati,
upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ `subhan'tveva adhimutto
hotīti vimokkho"ti 2- vuttaṃ. Idha pana upari pāliyaṃyeva brahmavihārānaṃ āgatattā
taṃ nayaṃ paṭikkhipitvā sunīlakasupītakasulohitakasuodātakaparisuddhanīlakaparisuddhapītaka-
parisuddhalohitakaparisuddhaodātakavaseneva subhavimokkho anuññāto. Iti "kasiṇan"ti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 khu. paṭi. 31/212/254-255
Vā "abhibhāyatanan"ti vā "vimokkho"ti vā rūpāvacarajjhānameva. Tañhi ārammaṇassa
sakalaṭṭhena kasiṇaṃ nāma, ārammaṇaṃ abhibhavanaṭṭhena abhibhāyatanaṃ nāma, ārammaṇe
adhimuccanaṭṭhena paccanīkadhammehi ca vimuccanaṭṭhena vimokkho nāmāti vuttaṃ. Tattha
kasiṇadesanā abhidhammavasena, itarā pana suttantadesanāvasena vuttāti veditabbā.
Ayamettha apubbapadavaṇṇanā. Ekekasmiṃ pana vimokkhe paṭhavīkasiṇe viya pañcavīsati
pañcavīsatīti katvā pañcasattati navakā veditabbā.
                         Vimokkhakathā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 53 page 244-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6121              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6121              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=189              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1903              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1484              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1484              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]