ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Abhibhāyatanakathā
     [204] Evaṃ aṭṭhasu kasiṇesu rūpāvacarakusalaṃ niddisitvā idāni yasmā
samānepi ārammaṇe bhāvanāya asamānattā 1- imesu aṭṭhasu kasiṇesu aññampi
abhibhāyatanasaṅkhātaṃ rūpāvacarakusalaṃ pavattati, tasmā taṃ dassetuṃ puna "katame dhammā
kusalā"tiādi āraddhaṃ. Tattha ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya
vā ajjhattikarūpe parikammasaññāvirahito. Bahiddhā rūpāni passatīti bahiddhā
aṭṭhasu kasiṇesu kataparikammatāya parikammavasena ceva appanāvasena ca tāni
bahiddhā aṭṭhasu kasiṇesu rūpāni passati. Parittānīti avaḍḍhitāni. Tāni
abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā "kimettha
bhuñjitabbaṃ atthī"ti saṅkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko
puggalo visadaññāṇo "kimettha parittake ārammaṇe samāpajjitabbaṃ atthi,
nāyaṃ mama bhāro"ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha
appanaṃ nibbattetīti attho. "jānāmi passāmī"ti iminā panassa
pubbabhāgo kathito, āgamaṭṭhakathāsu pana vuttaṃ "imināssa ābhogo kathito, so
ca kho samāpattito vuṭṭhitassa, na antosamāpattiyan"ti.
      Appamāṇānīti vaḍḍhitappamāṇāni. Abhibhuyyāti ettha pana yathā mahagghaso
puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā "aññāpi hotu, kimesā mayhaṃ karissatī"ti
taṃ na mahantato passati, evameva ñāṇuttariko puggalo visadaññāṇo "kiṃ
ettha samāpajjitabbaṃ, na idaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro
atthī"ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ
nibbattetīti attho.
     "parittaṃ parittārammaṇaṃ appamāṇaṃ parittārammaṇan"ti idha "parittānī"ti
āgatattā appamāṇārammaṇatā na gahitā, parato "appamāṇānī"ti āgatattā
@Footnote: 1 Sī. asamānatāya, cha.Ma. asamānaṃ
Parittārammaṇatā. Aṭṭhakathāyaṃ pana vuttaṃ "imasmiṃ pana ṭhāne cattāri cattāri
ārammaṇāni aggahetvā dve dveyeva gahitāni, kiṃkāraṇā? catūsu hi gahitesu
desanā soḷasakkhattukā hoti, satthārā ca heṭṭhā soḷasakkhattukadesanā kilañjamhi
tile pattharantena viya vitthārato kathitā, tassa imasmiṃ ṭhāne aṭṭhakkhattukadesanaṃ
kātuṃ ajjhāsayo, tasmā dve dveyeva gahitānīti veditabbānī"ti.
     Suvaṇṇadubbaṇṇānīti parisuddhāparisuddhavaṇṇāni. Parisuddhāni hi 1- nīlādīni
suvaṇṇāni aparisuddhāni ca dubbaṇṇānīti 1- idha adhippetāni. Āgamaṭṭhakathāsu
pana "suvaṇṇāni vā hontu dubbaṇṇāni vā, parittaappamāṇavaseneva imāni
abhibhāyatanāni desitānī"ti vuttaṃ. Imesu pana catūsu parittaṃ vitakkacaritassa
vasena āgataṃ, appamāṇaṃ mohacaritassa vasena. Suvaṇṇaṃ dosacaritassa vasena,
dubbaṇṇaṃ rāgacaritassa vasena. Etesaṃ hi etāni sappāyāni, sā ca nesaṃ
sappāyatā vitthārato visuddhimagge 2- cariyāniddese vuttā.
     Kasmā pana yathā suttante "ajjhattaṃ rūpasaññī eko bahiddhā rūpāni
passati parittānī"tiādi 3- vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu
ajjhattaṃ arūpasaññitāva vuttāti? ajjhattarūpānaṃ anabhibhavanīyato. Tattha vā hi
idha vā bahiddhārūpāneva abhibhavitabbāni. Tasmā tāni niyamato vattabbānīti
tatrāpi idhāpi vuttāni. "ajjhattaṃ arūpasaññī"ti idaṃ pana satthu
desanāvilāsamattameva. Ayaṃ tāva catūsu abhibhāyatanesu apubbapadavaṇṇanā.
Suddhikanayapaṭipadābhedo panettha paṭhavīkasiṇe vuttanayeneva ekekasmiṃ
abhibhāyatane veditabbo. Kevalañcettha ārammaṇacatukkaṃ ārammaṇadukaṃ
hoti. Soḷasakkhattukañca aṭṭhakkhattukañca. Sesaṃ tādisadeva.
Evamettha ekekasmiṃ abhibhāyatane eko suddhikanavako, cattāro
paṭipadānavakā, dve ārammaṇanavakā, ārammaṇapaṭipadāmissake aṭṭha
navakāti paṇṇarasa navakāti catūsupi abhibhāyatanesu samasaṭṭhī navakā veditabbā.
@Footnote: 1-1 Ma. nīlādīni aparisuddhāni ca suvaṇṇadubbaṇṇānīti
@2 visuddhi. 1/127 kammaṭṭhānaggahaṇaniddesa
@3 dī.mahā. 10/173/98, Ma.Ma. 13/249/224, aṅ.aṭṭhaka. 23/65/252
     [246] Pañcamābhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ.
Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni
asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti
idaṃ pana obhāsanavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena
nesaṃ suvisuddhataṃ dasseti. Suvisuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni
vuttāni. Pītānītiādīsupi imināva nayena attho veditabbo. "nīlakasiṇaṃ
uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti, pupphasmiṃ vā vatthusmiṃ vā vaṇṇadhātuyā
vā"tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ
visuddhimagge 1- vitthārato vuttameva. Yathā ca paṭhavīkasiṇe, evamidha ekekasmiṃ
abhibhāyatane pañcavīsati pañcavīsati navakā veditabbā.
                        Abhibhāyatanakathā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 53 page 242-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6058              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6058              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1593              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1208              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]