ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                          Suññatavāravaṇṇanā
     [121-145] Idāni tasmiṃ kho pana samaye dhammā hontīti suññatavāro
āraddho, so uddesaniddesavasena dvidhā vavaṭṭhito. Tattha uddesavāre "dhammā
hontī"ti iminā saddhiṃ catuvīsati koṭṭhāsā honti, sabbakoṭṭhāsesu ca "cattāro
dve tayo"ti gaṇanaparicchedo na vutto. Kasmā? saṅgahavāre paricchinnattā.
Tattha paricchinnadhammāyeva hi idhāpi vuttā, na hettha satto vā bhāvo vā
attā vā upalabbhati, dhammā ca 2- ete dhammamattā asārā apariṇāyakāti imissā
suññatāya dīpanatthaṃ vuttā, tasmā evamettha attho veditabbo:- yasmiṃ samaye
kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ uppajjati, tasmiṃ samaye cittaṅgavasena uppannā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati        2 cha.Ma. va
Atirekapaṇṇāsadhammā sabhāvaṭṭhena dhammāeva honti, na añño koci satto vā
bhāvo vā jīvo 1- vā poso vā puggalo vā hotīti. Tathā rāsaṭṭhena khandhāva
hontīti. Evaṃ purimanayeneva sabbapadesu atthayojanā veditabbā. Yasmā pana
jhānato aññaṃ jhānaṅgaṃ maggato vā aññaṃ maggaṅgaṃ natthi, tasmā idha "jhānaṃ
hoti, maggo hoti"icceva vuttaṃ. Upanijjhāyanaṭṭhena hi jhānameva, hetuvaṭṭhena
maggova hoti, na añño koci satto vā bhāvo vāti. Evaṃ sabbapadesu
atthayojanā kātabbā. Niddesavāro uttānatthoevāti.
                        Suññatavāro  niṭṭhito.
               Niṭṭhitā ca tīhi mahāvārehi maṇḍetvā niddiṭṭhassa
                       paṭhamacittassa atthavaṇṇanā.
                         ---------------



             The Pali Atthakatha in Roman Book 53 page 205-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5150              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5150              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1093              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=652              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=652              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]