ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page92.

[11] Sekkhattike tīsu sikkhāsu jātāti sekkhā, sattannaṃ sekkhānaṃ etetipi sekkhā, apariyositasikkhatāya sayameva sikkhantītipi sekkhā. Upari sikkhitabbābhāvato na sekkhāti asekkhā, vuḍḍhippattā vā sekkhātipi asekkhā, arahattaphaladhammānaṃ etaṃ adhivacanaṃ. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ. [12] Parittattike samantato khaṇḍitattā appamattakaṃ parittanti vuccati "parittaṃ gomayapiṇḍan"tiādīsu 1- viya, imepi appānubhāvatāya parittā viyāti parittā, kāmāvacaradhammānametaṃ adhivacanaṃ. Kilesavikkhambhanasamatthatāya vipulaphalatāya dīghasantānatāya ca mahantabhāvaṃ gatā, mahantehi vā oḷāracchandaviriyacittapaññehi gatā paṭipannātipi mahaggatā. Pamāṇakarā dhammā rāgādayo pamāṇaṃ nāma, ārammaṇato vā sampayogato vā natthi etesaṃ pamāṇaṃ pamāṇassa ca paṭipakkhāti appamāṇā. [13] Parittārammaṇattike parittaṃ ārammaṇaṃ etesanti parittārammaṇā. Sesapadadvayepi eseva nayo. [14] Hīnattike hīnāti lāmakā akusalā dhammā. Hīnappaṇītānaṃ majjhe bhavāti majjhimā, avasesā tebhūmikā dhammā. Uttamaṭṭhena atippakaṭṭhena ca paṇītā, lokuttarā dhammā. [15] Micchattattike "hitasukhāvahā me bhavissantī"ti evaṃ āsiṃsitāpi tathā abhāvato "asubhādīsuyeva subhan"tiādiviparītappavattito ca micchāsabhāvāti micchattā, vipākadāne sati khandhabhedānantarameva vipākadānato niyatā, micchattā ca te niyatā cāti micchattaniyatā. Vuttaviparītena atthena sammā sabhāvāti sammattā, sammattā ca te niyatā ca anantarameva phaladānenāti 2- sammattaniyatā. Ubhayathāpi na niyatāti aniyatā. [16] Maggārammaṇattike nibbānaṃ maggati gavesati, kilese vā mārento gacchatīti maggo, maggo ārammaṇaṃ etesanti maggārammaṇā. Aṭṭhaṅgikopi maggo paccayaṭṭhena etesaṃ hetūti maggahetukā. Maggasampayuttā vā hetū, magge vā hetūti maggahetū, te etesaṃ hetūtipi maggahetukā. Sammādiṭṭhi sayaṃ maggo ceva hetu ca, @Footnote: 1 saṃ.kha. 17/96/114 2 Ma. phaladānaniyamenāti

--------------------------------------------------------------------------------------------- page93.

Iti maggo hetu etesantipi maggahetukā. Abhibhavitvā pavattanaṭṭhena maggo adhipati etesanti maggādhipatino. [17] Uppannattike uppādato paṭṭhāya yāva bhaṅgā uddhaṃ pannā gatā pavattāti uppannā. Na uppannāti anuppannā. Pariniṭṭhitakāraṇekadesattā avassaṃ uppajjissantīti uppādino. [18] Atītattike attano sabhāvaṃ uppādādikkhaṇaṃ vā patvā atikkantāti atītā. Tadubhayampi na āgatāti anāgatā. Tantaṃ kāraṇaṃ paṭicca uppannāti paccuppannā. [19] Anantarattike atītaṃ ārammaṇaṃ etesanti atītārammaṇā. Sesapadadvayepi eseva nayo. [20] Ajjhattattike "evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā"ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. Ajjhattasaddo panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu dissati. "tenānanda bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabbaṃ 1- ajjhattarato samāhito"tiādīsu 2- hi ayaṃ gocarajjhatte dissati. "ajjhattaṃ sampasādanaṃ, 3- ajjhattaṃ vā dhammesu dhammānupassī viharatī"tiādīsu 4- niyakajjhatte. "../../bdpicture/cha ajjhattikāni āyatanānī"tiādīsu 5- ajjhattajjhatte. "ayaṃ kho panānanda vihāro tathāgatena abhisambuddho yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī"tiādīsu 6- visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha pana niyakajjhatte adhippeto. Tasmā attano santāne pavattā pāṭipuggalikā dhammā ajjhattāti veditabbā. Tato bahibhūtā 7- pana indriyabaddhā vā anindriyabaddhā vāti bahiddhā nāma. Tatiyapadaṃ tadubhayavasena vuttaṃ. @Footnote: 1 Ma.u. 14/188/161 2 khu.dha. 25/362/80 @3 dī.Sī. 9/468/205, abhi. 34/161/50 4 dī.Ma. 10/383/257 @5 Ma.u. 14/304/279 6 Ma.u. 14/187/160 7 cha.Ma. bāhirabhūtā

--------------------------------------------------------------------------------------------- page94.

[21] Anantarattiko pana teyeva tippakārepi dhamme ārammaṇaṃ katvā pavattanavasena vutto. [22] Sanidassanattike daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanā, paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighā, sanidassanā ca te sappaṭighā cāti sanidassanasappaṭighā. Natthi etesaṃ daṭṭhabbabhāvasaṅkhātaṃ nidassananti anidassanā, anidassanā ca te vuttanayeneva sappaṭighā cāti anidassanasappaṭighā. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ. Ayaṃ tāva tikamātikāya anupubbapadavaṇṇanā. Tikamātikāpadavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 53 page 92-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=2247&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=2247&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]