ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                        4. Aṭṭhakathākaṇḍavaṇṇanā
                         tikaatthuddhāravaṇṇanā
     [1384] Idāni nikkhepakaṇḍānantaraṃ ṭhapitassa aṭṭhakathākaṇḍassa
vaṇṇanākkamo anuppatto. Kasmā panetaṃ aṭṭhakathākaṇḍaṃ nāma jātanti?
tepiṭakassa buddhavacanassa atthaṃ uddharitvā ṭhapitattā. Tīsupi hi piṭakesu dhammantaraṃ
āgataṃ aṭṭhakathākaṇḍeneva paricchinditvā 1- vinicchitaṃ suvinicchitaṃ nāma hoti.
Sakale abhidhammapiṭake nayamaggaṃ mahāpakaraṇe pañhuddhāraṃ gaṇanacāraṃ
asallakkhentenāpi aṭṭhakathākaṇḍatoyeva samānetuṃ vaṭṭati.
     Kuto pabhavaṃ pana etanti? sāriputtattherappabhavaṃ. Sāriputtatthero hi ekassa
Attano saddhivihārikassa nikkhepakaṇḍe atthuddhāraṃ sallakkhetuṃ asakkontassa
aṭṭhakathākaṇḍaṃ kathetvā adāsi, idaṃ pana mahāaṭṭhakathāya paṭipakkhipitvā
vuttaṃ:- abhidhammo nāma na sāvakavisayo na sāvakagocaro, buddhavisayo esa
buddhagocaro, dhammasenāpati pana saddhivihārikena pucchito taṃ ādāya satthu santikaṃ
gantvā sammāsambuddhassa kathesi. Sammāsambuddho tassa bhikkhuno aṭṭhakathākaṇḍaṃ
kathetvā  adāsi. Kathaṃ? bhagavā hi "katame dhammā kusalā"ti pucchi. "kusalā
dhammā nāma katame"ti sallakkhesīti attho, athassa tuṇhībhūtassa nanu yaṃ mayā
"katame dhammā kusalā, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī"tiādinā
nayena bhūmibhedato kusalaṃ dassitaṃ, sabbampi taṃ "catūsu bhūmīsu kusalaṃ, ime dhammā
kusalā"ti iminā nayena kaṇṇikaṃ kaṇṇikaṃ ghaṭaṃ ghaṭaṃ gocchakaṃ katvā atthuddhāravasena
kusalādidhamme dassento kathetvā adāsi.
     Tattha catūsūti kāmāvacararūpāvacaraarūpāvacaraapariyāpannāsu. Kusalanti phassādibhedaṃ
kusalaṃ. Ime dhammā kusalāti ime sabbepi tāsu tāsu bhūmīsu vuttā phassādayo
dhammā kusalā nāma.
@Footnote: 1 Sī. paricchijja
     [1385] Akusalānaṃ pana bhūmivasena bhedābhāvato "dvādasa akusalacittuppādā"ti
āha. Tattha uppajjatīti uppādo, cittameva uppādo cittuppādo,
desanāsīsameva cetaṃ, yathā pana "rājā āgato"ti vutte amaccādīnampi āgamanaṃ
vuttameva hoti, evaṃ "cittuppādā"ti hi 1- vutte tehi sampayuttadhammāpi
vuttāva hontīti sabbattha cittuppādaggahaṇena sasampayuttadhammaṃ cittaṃ gahitanti
veditabbaṃ. Ito parañca 2- "catūsu bhūmīsu vipāko"tiādīnaṃ sabbesampi
tikadukabhājanīyapadānaṃ attho vedanāttikādīsu ca sukhādīnaṃ navattabbatā heṭṭhā
vuttanayeneva pāliatthaṃ 3- vīmaṃsitvāva veditabbā, visesamattameva pana vakkhāma.
     [1420] Tattha parittārammaṇattike tāva sabbo kāmāvacarassa vipākoti
ettha dve pañcaviññāṇāni cakkhuppasādādayo nissāya niyameneva
iṭṭhāniṭṭhādibhede rūpasaddagandharasaphoṭṭhabbadhamme ārabbha pavattantīti
parittārammaṇāni. Kusalākusalavipākā pana dve manodhātuyo hadayavatthuṃ nissāya
cakkhuviññāṇādīnaṃ anantarā niyamato rūpādīneva ārabbha pavattantīti parittārammaṇā.
Kusalavipākāhetukamanoviññāṇadhātu somanassasahagatā pañcadvāre santīraṇavasena, chasu
dvāresu tadārammaṇavasenāti niyamato rūpādīni cha parittārammaṇāneva ārabbha
pavattatīti parittārammaṇā. Kusalākusalavipākāhetukamanoviññāṇadhātudvayaṃ pañcadvāre
santīraṇavasena, chasu dvāresu tadārammaṇavasena niyamato rūpādīni cha
parittārammaṇāneva ārabbha pavattati. Paṭisandhivasena pavattamānampi parittakammaṃ vā
kammanimittaṃ vā gatinimittaṃ vā ārammaṇaṃ karoti. Pavattiyaṃ bhavaṅgavasena,
pariyosāne cutivasena pavattamānampi tadeva ārammaṇaṃ karotīti parittārammaṇaṃ.
Aṭṭha pana sahetukavipākacittuppādā ettha vuttanayeneva tadārammaṇavasena
paṭisandhibhavaṅgacutivasena ca parittadhammeyeva ārabbha pavattanti. Kiriyāmanodhātu
pañcadvāre rūpādīni ārabbha pavattati, somanassasahagatā
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati     2 cha.Ma. paraṃ    3 cha.Ma. pāḷiyatthaṃ
Ahetukakiriyāmanoviññāṇadhātu chasu dvāresu paccuppanne, manodvāre atītānāgatepi
paritte rūpādidhammeyeva ārabbha khīṇāsavānaṃ pahaṭṭhākāraṃ kurumānā pavattatīti
parittārammaṇā. Evamime pañcavīsati cittuppādā ekanteneva parittārammaṇāti
veditabbā.
     [1421] Viññāṇañcāyatananevasaññānāsaññāyatanadhammā attano attano
heṭṭhimasamāpattiṃ ārabbha pavattanato mahaggatārammaṇāva. Maggaphaladhammā
nibbānārammaṇattā appamāṇārammaṇā.
     Kusalato cattāro kiriyato cattāroti aṭṭha ñāṇavippayuttacittuppādā
sekkhaputhujjanakhīṇāsavānaṃ asakkaccadānapaccavekkhaṇadhammassavanādīsu kāmāvacaradhamme
ārabbha pavattanakāle 1- parittārammaṇā, atipaguṇānaṃ paṭhamajjhānādīnaṃ
paccavekkhaṇakāle mahaggatārammaṇā, kasiṇanimittādipaṇṇattipaccavekkhaṇakāle
navattabbārammaṇā. Akusalato cattāro diṭṭhigatasampayuttacittuppādā pañcapaṇṇāsāya
kāmāvacaradhammānaṃ "satto satto"ti parāmasanaassādanābhinandanakāle parittārammaṇā,
tenevākārena sattavīsati mahaggate dhamme ārabbha pavattikāle mahaggatārammaṇā,
paṇṇattidhamme ārabbha pavattanakāle siyā navattabbārammaṇā. Diṭṭhivippayuttānaṃ
teyeva dhamme ārabbha kevalaṃ assādanābhinandanavasena pavattiyaṃ paṭighasampayuttānaṃ
domanassavasena vicikicchāya sampayuttacittuppādassa aniṭṭhāgatavasena 2-
uddhaccasahagatassa vikkhepavasena avūpasamavasena ca pavattiyaṃ parittamahaggatanavattabbārammaṇatā
veditabbā. Etesu pana ekadhammopi appamāṇe ārabbha pavattituṃ na sakkoti.
Tasmā na appamāṇārammaṇā.
     Kusalato cattāro, kiriyato cattāroti aṭṭha ñāṇasampayuttacittuppādā
sekkhaputhujjanakhīṇāsavānaṃ sakkaccadānapaccavekkhaṇadhammassavanādīsu yathāvuttappakāre
dhamme ārabbha pavattikāle parittamahaggatanavattabbārammaṇā honti, gotrabhūkāle pana 3-
lokuttaradhammapaccavekkhaṇakāle ca nesaṃ appamāṇārammaṇatā veditabbā.
@Footnote: 1 cha.Ma. pavattikāle    2 cha. aniṭṭhaṅgatavasena     3 cha.Ma. ayaṃ saddo na dissati
     Yaṃ panetaṃ rūpāvacaracatutthajjhānaṃ, taṃ sabbatthapādakacatutthaṃ ākāsakasiṇacatutthaṃ
ālokakasiṇacatutthaṃ brahmavihāracatutthaṃ ānāpānacatutthaṃ iddhividhacatutthaṃ
dibbasotacatutthaṃ cetopariyañāṇacatutthaṃ yathākammūpagañāṇacatutthaṃ dibbacakkhuñāṇacatutthaṃ
pubbenivāsañāṇacatutthaṃ anāgataṃsañāṇacatutthanti kusalatopi kiriyatopi dvādasavidhaṃ hoti.
     Tattha sabbatthapādakacatutthaṃ nāma aṭṭhasu kasiṇesu catutthajjhānaṃ, taṃ hi
vipassanāyapi pādakaṃ hoti, abhiññānampi nirodhassāpi vaṭṭassāpi pādakaṃ
hotiyevāti sabbatthapādakanti vuttaṃ. Ākāsakasiṇaālokakasiṇacatutthāni pana vipassanāyapi
abhiññānampi vaṭṭassāpi pādakāni honti, nirodhapādakāneva na honti.
Brahmavihāraānāpānacatutthāni vipassanāya ceva vaṭṭassa ca pādakāni honti,
kasiṇajjhānaṃ kasiṇapaṇṇattiṃ ārabbha pavattattā, brahamvihāracatutthaṃ sattapaṇṇattiṃ
ārabbha pavattattā, ānāpānacatutthaṃ nimittaṃ ārabbha pavattattā parittādivasena
navattabbadhammārammaṇattā navattabbārammaṇaṃ nāma hoti.
     Iddhividhacatutthaṃ parittamahaggatārammaṇaṃ hoti, kathaṃ? taṃ hi yadā kāyaṃ
Cittasannissitaṃ katvā adissamānena kāyena gantukāmo cittavasena kāyaṃ
pariṇāmeti, mahaggatacitte samodahati samāropeti, tadā upayogaladdhārammaṇaṃ
hotīti katvā rūpakāyārammaṇato parittārammaṇaṃ hoti. Yadā cittaṃ kāyasannissitaṃ
katvā dissamānena kāyena gantukāmo kāyavasena cittaṃ pariṇāmeti,
pādakajjhānacittaṃ rūpakāye samodahati samāropeti, tadā upayogaladdhārammaṇaṃ hotīti
katvā mahaggatacittārammaṇato mahaggatārammaṇaṃ hoti.
     Dibbasotacatutthaṃ saddaṃ ārabbha pavattattā ekantaparittārammaṇameva.
Cetopariyañāṇacatutthaṃ parittamahaggataappamāṇārammaṇaṃ hoti. Kathaṃ? taṃ hi paresaṃ
Kāmāvacaracittajānanakāle parittārammaṇaṃ hoti. Rūpāvacarārūpāvacaracittajānanakāle
mahaggatārammaṇaṃ, maggaphalajānanakāle appamāṇārammaṇaṃ hoti. Ettha ca puthujjano
sotāpannassa cittaṃ na jānāti, sotāpanno vā sakadāgāmissāti evaṃ yāva
Arahatā 1- netabbaṃ, arahā pana sabbesaṃ cittaṃ jānāti, aññopi ca uparimo
heṭṭhimassāti ayaṃ viseso veditabbo. Yathākammūpagañāṇacatutthaṃ kāmāvacarakammajānanakāle
parittārammaṇaṃ hoti, rūpāvacarārūpāvacarakammajānanakāle mahaggatārammaṇaṃ.
     Dibbacakkhuñāṇacatutthaṃ rūpārammaṇattā ekantaparittārammaṇameva.
Pubbenivāsañāṇacatutthaṃ parittamahaggataappamāṇanavattabbārammaṇaṃ hoti. Kathaṃ? taṃ hi
Kāmāvacarakkhandhānussaraṇakāle parittārammaṇaṃ hoti, rūpāvacarā-
rūpāvacarakkhandhānussaraṇakāle mahaggatārammaṇaṃ, atīte attanā vā parehi vā bhāvitamaggaṃ
sacchikataphalañca anussaraṇakāle appamāṇārammaṇaṃ, "atīte buddhā maggaṃ bhāvayiṃsu,
phalaṃ sacchikariṃsu, 2- nibbānadhātuyā parinibbāyiṃsū"ti chinnavaṭṭumakānussaraṇavasena
maggaphalanibbānapaccavekkhaṇatopi appamāṇārammaṇaṃ, "atīte vipassī nāma bhagavā
ahosi, tassa bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī
nāma mātā"tiādinā nayena nāmagottapaṭhavīnimittādianussaraṇakāle
navattabbārammaṇaṃ hoti.
     Anāgataṃsañāṇacatutthepi eseva nayo. Tampi hi "ayaṃ hi 3- anāgate
kāmāvacare nibbattissatī"ti jānanakāle parittārammaṇaṃ hoti. "rūpāvacare vā
arūpāvacare vā nibbattissatī"ti jānanakāle mahaggatārammaṇaṃ, "maggaṃ bhāvessati,
phalaṃ sacchikarissati, nibbānadhātuyā parinibbāyissatī"ti chinnavaṭṭajānanakāle 4-
appamāṇārammaṇaṃ. "anāgate metteyyo nāma bhagavā uppajjissati, subrahmā
nāmassa brāhmaṇo pitā bhavissati, brahmavatī nāma brāhmaṇī mātā
bhavissatī"tiādinā nayena nāmagottajānanakāle navattabbārammaṇaṃ hoti.
     Arūpāvacaracatutthaṃ pana āsavānaṃ khayacatutthañca pāliyā āgatāgataṭṭhāneyeva
kathiyati. 5- Kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā sabbesampi etesaṃ
kusalākusalakiriyācittānaṃ purecārikā, tassā tesu vuttanayeneva ārammaṇabhedo
@Footnote: 1 cha.Ma. arahato        2 cha.Ma. sacchākaṃsu        3 cha.Ma. ayaṃ saddo na dissati
@4 cha.Ma. jānanakāle     5 cha.Ma. kathessāmi
Veditabbo. Pañcadvāre pana voṭṭhabbanavasena pavattiyaṃ ekantaparittārammaṇatāva 1-
hoti. Rūpāvacarattikacatukkajjhānādīni parittādibhāvena navattabbadhammaṃ ārabbha
pavattito navattabbārammaṇāni, ettha hi rūpāvacarāni paṭhavīkasiṇādīsu pavattanti.
Ākāsānañcāyatanaṃ ugghāṭitamākāse, ākiñcaññāyatanaṃ viññāṇāpagameti.
     [1429] Maggārammaṇattike ādimhi vuttā aṭṭha ñāṇasampayuttacittuppādā
sekkhāsekkhānaṃ attanā paṭividdhamaggapaccavekkhaṇakāle maggārammaṇā,
maggena pana asahajātattā na maggahetukā, attanā paṭividdhamaggaṃ garuṃ katvā
paccavekkhaṇakāle ārammaṇādhipativasena maggādhipatino, aññadhammārammaṇakaraṇakāle 2-
na vattabbā "maggārammaṇā"tipi "maggādhipatino"tipi. Cattāro
ariyamaggā maggasaṅkhātassa maggasampayuttassa vā hetuno atthitāya ekantato
maggahetukāva, viriyaṃ pana vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle
sahajātādhipatino siyā maggādhipatino, chandacittānaṃ aññatarajeṭṭhakakaraṇakāle siyā na
vattabbā "maggādhipatino"ti.
     Dvādasavidhe rūpāvacaracatutthajjhāne sabbatthapādakacatutthādīni navajjhānāni
neva maggārammaṇāni, na maggahetukāni, na maggādhipatīni. Cetopariyañāṇa-
pubbenivāsañāṇaanāgataṃsañāṇacatutthāni pana ariyānaṃ maggacittajānanakāle
maggārammaṇāni honti, maggena pana asahajātattā na maggahetukāni, maggaṃ
garuṃ katvā appavattito na maggādhipatīni. Kasmā panetāni na maggaṃ garuṃ
karontīti? attano mahaggatatāya. Yathā hi rājānaṃ sabbo loko garuṃ karoti,
mātāpitaro pana na karonti. Na hi te rājānaṃ disvā āsanā vuṭṭhahanti,
na añjalīkammādīni karonti, daharakāle voharitanayeneva voharanti. Evaṃ
etānipi attano mahaggatatāya na maggaṃ garuṃ karonti.
     Kiriyāhetukamanoviññāṇadhātupi ariyānaṃ maggapaccavekkhaṇakāle
paccavekkhaṇapurecārikattā maggārammaṇā hoti, maggena asahajātattā pana na maggahetukā,
@Footnote: 1 cha.Ma. ekantaparittārammaṇāva    2 cha.Ma. aññadhammārammaṇakāle
Taṃ 1- garuṃ katvā appavattito na maggādhipati. Kasmā na garuṃ karotīti? attano
ahetukatāya hīnatāya jaḷatāya. Yathā hi rājānaṃ sabbo loko garuṃ karoti,
antoparijanā 2- pana khujjavāmanakaceṭakādayo attano aññāṇatāya paṇḍitamanussā
viya nātigaruṃ karonti, evameva idampi cittaṃ attano ahetukatāya hīnatāya
jaḷatāya maggaṃ garuṃ na karoti.
     Ñāṇavippayuttakusalādīni ñāṇābhāvena ceva lokiyadhammārammaṇatāya ca
maggārammaṇādibhāvaṃ na labhanti, navattabbārammaṇāneva hontīti veditabbānīti.
     [1432] Atītārammaṇattike viññāṇañcāyatananevasaññānāsaññāyatanadhammā
heṭṭhā atītasamāpattiṃ ārabbha pavattito ekantena atītārammaṇāva.
     [1433] Niyogā anāgatārammaṇā natthīti niyamena pāṭiekaṃ cittaṃ
nāma 3- natthi. Nanu ca anāgataṃsañāṇaṃ ekantena anāgatārammaṇaṃ, cetopariyañāṇampi
anāgataṃ ārabbha pavattatīti. No nappavattati, pāṭiekaṃ pana etaṃ ekaṃ cittaṃ
nāma natthi, rūpāvacaracatutthajjhānena saṅgahitattā aññehi mahaggatacittehi
missakaṃ hoti. Tena vuttaṃ "niyogā anāgatārammaṇā natthī"ti.
     [1434] Dve pañcaviññāṇāni tisso manodhātuyo ca paccuppannesu
rūpādīsu pavattito paccuppannārammaṇā nāma. Dasa cittuppādāti ettha aṭṭha
tāva sahetukā devamanussānaṃ paṭisandhiggahaṇakāle kammaṃ vā kammanimittaṃ vā
ārabbha pavattiyaṃ atītārammaṇāva, bhavaṅgacutikālesupi eseva nayo. Gatinimittaṃ pana
ārabbha paṭisandhiggahaṇakāle tato paraṃ bhavaṅgakāle ca paccuppannārammaṇā,
tattha 4- pañcadvāre tadārammaṇavasena pavattiyaṃ. Manodvāre pana
atītānāgatapaccuppannārammaṇā, naṃ javanānaṃ ārammaṇaṃ gahetvā pavattito atītānāgata
paccuppannārammaṇā, kusalavipākāhetukaupekkhāsahagatamanoviññāṇadhātuyampi eseva
nayo. Kevalañhi sā manussesu jaccandhādīnaṃ paṭisandhi hoti, pañcadvāre ca
santīraṇavasenāpi paccuppannārammaṇā hotīti ayamettha viseso. Somanassasahagatā
@Footnote: 1 cha.Ma. maggaṃ                              2 cha.Ma. attano parijanā
@3 cha.Ma. pāṭiyekkaṃ cittaṃ anāgatārammaṇaṃ nāma       4 cha.Ma. tathā
Pana pañcadvāre santīraṇavasena tadārammaṇavasena ca paccuppannārammaṇā hoti,
manodvāre tadārammaṇavasena sahetukavipākā viya atītānāgatapaccuppannārammaṇāti
veditabbā.
     Akusalavipākāhetukamanoviññāṇadhātu pana kusalavipākāya upekkhāsahagatāhetukāya
samānagatikāeva. Kevalañhi sā āpāyikānaṃ paṭisandhibhavaṅgacutivasena
pavattatīti ayamevettha 1- viseso. Kiriyāhetukamanoviññāṇadhātu somanassasahagatā
khīṇāsavānaṃ pañcadvāre pahaṭṭhākāraṃ kurumānā paccuppannārammaṇā hoti,
manodvāre atītādibhede dhamme ārabbha hasituppādavasena pavattiyaṃ
atītānāgatapaccuppannārammaṇā hoti.
     Kāmāvacarakusalantiādīsu kusalato tāva cattāro ñāṇasampayuttacittuppādā
sekkhapthujjanānaṃ atītādibhedāni khandhadhātuāyatanāni sammasantānaṃ paccavekkhantānaṃ
atītānāgatapaccuppannārammaṇā honti, paṇṇattinibbānapaccavekkhaṇe
navattabbārammaṇā. Ñāṇavippayuttesupi eseva nayo. Kevalañhi tehi 2-
maggaphalanibbānapaccavekkhaṇaṃ 3- natthi. Ayamevettha viseso.
     Akusalato cattāro diṭṭhigatasampayuttacittuppādā atītādibhedānaṃ
khandhadhātuāyatanānaṃ assādanābhinandanaparāmāsakāle atītādiārammaṇā honti, paṇṇattiṃ
ārabbha assādentassa abhinandantassa "satto satto"ti parāmasitvā gaṇhantassa
navattabbārammaṇā honti. Diṭṭhivippayuttesupi eseva nayo. Kevalañhi tehi
parāmāsaggahaṇaṃ natthi. Dve paṭighasampayuttacittuppādā atītādibhede dhamme
ārabbha domanassitānaṃ atītādiārammaṇā, paṇṇattiṃ ārabbha domanassitānaṃ
navattabbārammaṇā. Vicikicchāuddhaccasampayuttā tesueva dhammesu aniṭṭhaṅgatabhāvena
@Footnote: 1 cha.Ma. ayamettha     2 Sī.,Ma. tesaṃ      3 cha.Ma.....paccavekkhaṇā
Ceva uddhatabhāvena ca pavattiyaṃ atītānāgatapaccuppannanavattabbārammaṇā. Kiriyato
aṭṭha sahetukacittuppādā kusalacittuppādagatikāeva. Kiriyāhetukamanoviññāṇadhātu
upekkhāsahagatā pañcadvāre voṭṭhavanavasena 1- pavattiyaṃ paccuppannārammaṇāva,
manodvāre atītānāgatapaccuppannārammaṇānañceva paṇṇattiārammaṇānañca 2-
javanānaṃ purecārikakāle atītānāgatapaccuppannanavattabbārammaṇā.
     Yathāvuttappabhede rūpāvacarajjhāne sabbatthapādakacatutthaṃ, ākāsakasiṇacatutthaṃ,
ālokakasiṇacatutthaṃ, brahmavihāracatutthaṃ, ānāpānacatutthanti imāni pañca
navattabbārammaṇāneva. Iddhividhacatutthaṃ kāyavasena cittaṃ pariṇāmentassa
atītapādakajjhānacittaṃ ārabbha pavattanato atītārammaṇaṃ, mahādhātunidhāne
mahākassapattherādīnaṃ viya anāgataṃ adhiṭṭhahantānaṃ anāgatārammaṇaṃ hoti. *-
mahākassapatthero kira mahādhātunidhānaṃ karonto "anāgate aṭṭhārasavassādhikāni dve
vassasatāni ime gandhā mā nassiṃsu, pupphāni mā milāyiṃsu, dīpā mā nibbāyiṃsū"ti
adhiṭṭhahi, sabbaṃ tatheva ahosi. Assaguttatthero vattaniyasenāsane bhikkhusaṃghaṃ
sukkhabhattaṃ bhuñjamānaṃ disvā "udakasoṇḍi divase divase purebhattaṃ dadhirasaṃ 3-
hotū"ti adhiṭṭhahi, purebhattaṃ gahitaṃ dadhirasaṃ hoti, pacchābhatte pākatikameva. Kāyaṃ
pana cittasannissitaṃ katvā adissamānena kāyena gamanakāle aññassa vā
pāṭihāriyassa karaṇakāle kāyaṃ ārabbha pavattattāva paccuppannārammaṇaṃ hoti.
     Dibbasotacatutthaṃ vijjamānaṃ saddameva ārabbha pavattito paccuppannārammaṇaṃ
hoti. Cetopariyañāṇacatutthaṃ atīte sattadivasabbhantare anāgate sattadivasabbhantareva
paresaṃ cittaṃ jānantassa atītārammaṇaṃ anāgatārammaṇañca hoti, sattadivasātikkame
pana taṃ jānituṃ na sakkoti. Atītānāgataṃsañāṇānaṃ hi esa visayo,  na etassa.
Paccuppannajānanakāle pana paccuppannārammaṇaṃ hoti.
@Footnote: 1 cha.Ma. voṭṭhabbanavasena            2 cha.Ma. paṇṇattinibbānārammaṇānañca
@* visuddhi. 2/281 abhiññāniddesa      3 cha.Ma. dadhirasā
     Paccuppannañca nāmetaṃ tividhaṃ khaṇapaccuppannaṃ santatipaccuppannaṃ
addhāpaccuppannañca. Tattha uppādaṭhitibhaṅgappattaṃ khaṇapaccuppannaṃ.
Ekadvisantativārapariyāpannaṃ santatipaccuppannaṃ. Tattha andhakāre nisīditvā
ālokaṭṭhānaṃ gatassa na tāva ārammaṇaṃ pākaṭaṃ hoti, yāva pana taṃ pākaṭaṃ hoti,
etthantare ekadvesantativārā veditabbā. Ālokaṭṭhāne caritvā 1- ovarakaṃ
paviṭṭhassāpi na tāva sahasā rūpaṃ  pākaṭaṃ hoti, yāva taṃ pākaṭaṃ hoti, etthantare
ekadvesantativārā veditabbā. Dūre ṭhatvā pana rajakānaṃ hatthavikāraṃ,
gaṇḍibherīākoṭṭanavikārañca 2- disvāpi na tāva saddaṃ suṇāti. Yāva pana taṃ suṇāti,
etasmimpi antare ekadvesantativārā veditabbā. Evaṃ tāva majjhimabhāṇakā.
Saṃyuttabhāṇakā pana rūpasantati arūpasantatīti dve santatiyo vatvā "udakaṃ
atikkamitvā 3- gatassa yāva tīre akkantaudakalekhā na vippasīdati, addhānato āgatassa
yāva kāye usumabhāvo na vūpasamati, 4- ayaṃ rūpasantati nāma, 4- ātapā āgantvā
gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe kammaṭṭhānaṃ
manasikaritvā divā vātapānaṃ vivaritvā olokentassa yāva akkhīnaṃ phandanabhāvo
na vūpasamati. Ayaṃ rūpasantati nāma. Dve tayo javanavārā arūpasantati nāmā"ti
vatvā "tadubhayampi santatipaccuppannaṃ nāmā"ti vadanti.
     Ekabhavaparicchinnaṃ pana addhāpaccuppannaṃ nāma, yaṃ sandhāya bhaddekarattasutte
"yo cāvuso mano ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ
ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā
viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī"ti 5-
vuttaṃ. Santatipaccuppannañcettha aṭṭhakathāsu āgataṃ, addhāpaccuppannaṃ sutte.
@Footnote: 1 cha.Ma. vicaritvā    2 cha.Ma. ghaṇdibherīādiākoṭanavikārañca
@3 cha.Ma. akkamitvā   4-4 cha.Ma. ime pāṭhā na dissanti
@5 Ma.u. 14/384/254
     Tattha keci "khaṇapaccuppannacittaṃ cetopariyañāṇassa ārammaṇaṃ hotī"ti
vadanti. Kiṃkāraṇā? yasmā iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjatīti.
Idañca nesaṃ opammaṃ:- yathā ākāse khitte pupphamuṭṭhimhi avassaṃ ekapupphaṃ
ekassa vaṇṭaṃ paṭivijjhati, vaṇṭena vaṇṭaṃ paṭivijjhati, evaṃ "parassa cittaṃ
jānissāmī"ti rāsivasena mahājanassa citte āvajjite avassaṃ ekassa cittaṃ ekena
cittena uppādakkhaṇe vā ṭhitikkhaṇe vā bhaṅgakkhaṇe vā paṭivijjhatīti. Taṃ pana
vassasatampi vassasahassampi āvajjento yena cittena āvajjati, 1- yena ca jānāti,
tesaṃ dvinnaṃ sahaṭṭhānābhāvato āvajjanajavanānañca aniṭṭhe ṭhāne
nānārammaṇabhāvappattidosato ayuttanti aṭṭhakathāsu paṭikkhittaṃ. Santatipaccuppannaṃ
pana addhāpaccuppannañca ārammaṇaṃ hotīti veditabbaṃ.
     Tattha yaṃ vattamānajavanavīthito atītānāgatavasena dvitijavanavīthiparimāṇakāle
parassa cittaṃ, taṃ sabbampi santatipaccuppannaṃ nāma. Addhāpaccuppannaṃ pana
javanavārena dīpetabbanti yaṃ aṭṭhakathāyaṃ vuttaṃ, taṃ suṭṭhu vuttaṃ. 2- Tatrāyaṃ
dīpanā:- iddhimā parassa cittaṃ jānitukāmo āvajjeti, āvajjanaṃ khaṇapaccuppannaṃ
ārammaṇaṃ katvā teneva saha nirujjhati. Tato cattāri pañca javanāni, yesaṃ pacchimaṃ
iddhicittaṃ, sesāni kāmāvacarāni, tesaṃ sabbesampi tadeva niruddhaṃ cittaṃ
ārammaṇaṃ hoti, neva 3- tāni nānārammaṇāni honti, addhāvasena 4-
paccuppannārammaṇattā ekārammaṇāni, ekārammaṇattepi ca iddhicittameva parassa
cittaṃ jānāti, na itarāni. Yathā cakkhudvāre cakkhuviññāṇameva rūpaṃ passati, na
itarānīti. Iti idaṃ santatipaccuppannassa ceva addhāpaccuppannassa ca vasena
paccuppannārammaṇaṃ hoti. Yasmā vā santatipaccuppannampi addhāpaccuppanneyeva
pavattati, 5- tasmā addhāpaccuppannavasenetaṃ paccuppannārammaṇanti veditabbaṃ.
@Footnote: 1 cha.Ma. āvajjeti       2 cha.Ma. taṃ suvuttaṃ        3 cha.Ma. na ca
@4 cha.Ma. addhāpaccuppannavasena                    5 cha.Ma. patati
     Pubbenivāsacatutthaṃ 1- nāmagottānussaraṇe nibbānanimittapaccavekkhaṇe ca
navattabbārammaṇaṃ, sesakāle atītārammaṇameva, yathākammūpagañāṇacatutthampi
atītārammaṇameva. Tattha kiñcāpi pubbenivāsacetopariyañāṇānipi atītārammaṇāni honti,
athakho tesaṃ pubbenivāsañāṇassa atītakkhandhā khandhapaṭibaddhañca kiñci anārammaṇaṃ
nāma natthi. Taṃ hi atītakkhandhakhandhapaṭibaddhesu dhammesu sabbaññutañāṇasamagatikaṃ
hoti. Cetopariyañāṇassa ca sattadivasabbhantarātītaṃ cittameva ārammaṇaṃ. Taṃ hi
aññaṃ khandhaṃ vā khandhapaṭibaddhaṃ vā na jānāti, maggasampayuttacittārammaṇattā
pana pariyāyato maggārammaṇanti vuttaṃ. Yathākammūpagañāṇassa ca atītacetanāmattameva
ārammaṇanti ayaṃ viseso veditabbo. Ayamettha aṭṭhakathānayo. Yasmā pana
"kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo"ti 2- paṭṭhāne
vuttaṃ, tasmā cattāropi khandhā cetopariyañāṇayathākammūpagañāṇānaṃ ārammaṇaṃ
honti tatrāpi yathākammūpagañāṇassa kusalākusalāevāti.
     Dibbacakkhuñāṇacatutthaṃ vijjamānavaṇṇārammaṇattā paccuppannārammaṇameva.
Anāgataṃsañāṇacatutthaṃ anāgatārammaṇameva. Taṃ hi anāgatakkhandhakhandhapaṭibaddhesu
dhammesu pubbenivāsañāṇaṃ viya sabbaññutañāṇasamagatikaṃ hoti. Tattha kiñcāpi
cetopariyañāṇampi anāgatārammaṇaṃ hoti, taṃ pana sattadivasabbhantare
uppajjanakacittameva ārammaṇaṃ karoti. Idaṃ anāgate kappasatasahasse
uppajjanakacittampi khandhepi khandhapaṭibaddhampi. Rūpāvacarattikacatukkajjhānādīni
atītānāgatapaccuppannesu ekadhammampi ārabbha appavattito
ekantanavattabbārammaṇānevāti veditabbāni.
@Footnote: 1 cha.Ma. pubbenivāsañāṇacatutthaṃ          2 abhi. 40/404/124
     [1435] Ajjhattattike anindriyabaddharūpañca nibbānañca bahiddhāti
idaṃ yathā indriyabaddhaṃ parapuggalasantāne bahiddhāti vuccamānampi tassa
attano santānapariyāpannattā niyakajjhattampi hoti, evaṃ na kenaci 1- pariyāyena
ajjhattaṃ hotīti niyakajjhattapariyāyassa abhāvena bahiddhāti vuttaṃ, na
niyakajjhattamattassa asambhavato.
     [1436-7] Niyakajjhattamattassa pana asambhavamattaṃ sandhāya
ajjhattārammaṇattike bahiddhārammaṇatā vuttā. Ajjhattadhammāpagamamattatova
ākiñcaññāyatanārammaṇassa ajjhattabhāvampi bahiddhābhāvampi ajjhattabahiddhābhāvampi
ananujānitvā "ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipī"tiādi
vuttaṃ.
     Tattha na kevalaṃ tadeva navattabbārammaṇaṃ, tassa pana āvajjanampi
upacāracittānipi tassārammaṇassa paccavekkhaṇacittānipi tasseva assādanādivasena
pavattāni akusalacittānipi navattabbārammaṇānevāti. Tāni pana tasmiṃ vutte
vuttāneva hontīti visuṃ na vuttāni. Kathaṃ vuttāneva hontīti. Etaṃ hi
ākiñcaññāyatanaṃ yañca tassa purecārikaṃ āvajjanaupacārādivasena pavattaṃ tena
saha ekārammaṇaṃ bhaveyya, taṃ sabbaṃ atītārammaṇattike "kāmāvacarakusalaṃ akusalaṃ
kiriyato nava cittuppādā rūpāvacaraṃ catutthaṃ jhānan"ti evaṃ vuttānaṃ etesaṃ
cittuppādānaṃ "siyā na vattabbā atītārammaṇātipī"tiādinā nayena
navattabbārammaṇabhāvassa anuññātattā ākiñcaññāyatanassa ca "ākiñcaññāyatanaṃ
cattāro maggā apariyāpannā, cattāripi 2- sāmaññaphalāni, ime dhammā na
vattabbā atītārammaṇātipi"ti evaṃ ekantena navattabbārammaṇattavacanato
navattabbārammaṇanti vuttaṃ. Idāni taṃ ajjhattārammaṇattike ekampi vuccamānaṃ
@Footnote: 1 Ma. yena kenaci       2 cha.Ma. catatāri ca
Yasmā heṭṭhā tena saha ekārammaṇabhāvampi sandhāya kāmāvacarakusalādīnaṃ
navattabbārammaṇatā vuttā, tasmā idhāpi tesaṃ navattabbārammaṇabhāvaṃ dīpeti.
Ko hi tena saha ekārammaṇānaṃ navattabbārammaṇabhāve antarāyoti evaṃ tasmiṃ
vutte vuttāneva hontīti veditabbāni. Sesamettha ajjhattārammaṇattike
pālito uttānatthameva.
     Ārammaṇavibhāge pana viññāṇañcāyatanaṃ nevasaññānāsaññāyatananti
imesaṃ tāva kusalavipākakiriyāvasena channaṃ cittuppādānaṃ attano santānasambandhaṃ
heṭṭhimasamāpattiṃ ārabbha pavattito ajjhattārammaṇatā veditabbā. Ettha ca
kiriyaākāsānañcāyatanaṃ kiriyaviññāṇañcāyatanasseva ārammaṇaṃ hoti, na itarassa.
Kasmā? ākāsānañcāyatanakiriyasamaṅgino kusalassa vā vipākassa vā
Viññāṇañcāyatanassa abhāvato. Kusalaṃ pana kusalavipākakiriyānaṃ tiṇṇampi ārammaṇaṃ hoti.
Kasmā? ākāsānañcāyatanakusalaṃ nibbattetvā ṭhitassa tato uddhaṃ tividhassāpi
Viññāṇañcāyatanassa uppattisambhavato. Vipākaṃ pana na kassaci ārammaṇaṃ hoti.
Kasmā? vipākato vuṭṭhahitvā cittassa abhinīhārāsambhavato. Nevasaññānāsaññātanassa
Ārammaṇakaraṇepi eseva nayo. Rūpāvacarattikacatukkajjhānādīnaṃ sabbesampi
niyakajjhattato bahiddhābhāvena bahiddhābhūtāni paṭhavīkasiṇādīni ārabbha pavattito
bahiddhārammaṇatā veditabbā.
     Sabbeva kāmāvacarā kusalākusalābyākatā dhammā rūpāvacaraṃ catutthaṃ jhānanti
ettha kusalato tāva cattāro ñāṇasampayuttacittuppādā attano khandhādīni
paccavekkhantassa ajjhattārammaṇā, paresaṃ khandhādipaccavekkhaṇe
paṇṇattinibbānapaccavekkhaṇe ca bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā.
Ñāṇavippayuttesupi eseva nayo. Kevalañhi tesaṃ nibbānapaccavekkhaṇaṃ
natthi. Akusalato cattāro diṭṭhigatasampayuttacittuppādā 1- attano khandhādīnaṃ
@Footnote: 1 cha.Ma. diṭṭhisampayuttacittuppādā
Assādanābhinandanaparāmāsagahaṇakāle ajjhattārammaṇā, parassa khandhādīsu ceva
anindriyabaddharūpakasiṇādīsu ca tatheva pavattikāle bahiddhārammaṇā, tadubhayavasena
ajjhattabahiddhārammaṇā. Diṭṭhivippayuttesupi eseva nayo. Kevalañhi tesaṃ
parāmāsagahaṇaṃ natthi. Dvepi paṭighasampayuttā attano khandhādīsu domanassitassa
ajjhattārammaṇā, parassa khandhādīsu ceva anindriyabaddharūpapaṇṇattīsu ca
bahiddhārammaṇā, ubhayavasena 1- ajjhattabahiddhārammaṇā.
Vicikicchuddhaccasampayuttānampi vuttappakāresu dhammesu vicikicchanaphandanabhāvavasena
2- pavattiyaṃ ajjhattādiārammaṇatā veditabbā.
     Dve pañcaviññāṇāni tisso ca manodhātuyoti ime terasa cittuppādā
attano rūpādīni ārabbha pavattiyaṃ ajjhattārammaṇā, parassa rūpādīsu pavattā
bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Somanassasahagatāhetuka-
vipākamanoviññāṇadhātu pañcadvāre santīraṇatadārammaṇavasena attano pañca
rūpādidhamme, manodvāre tadārammaṇavaseneva aññepi ajjhattike kāmāvacaradhamme
ārabbha pavattiyaṃ ajjhattārammaṇā, paresaṃ dhammesu pavattamānā bahiddhārammaṇā,
ubhayavasena ajjhattabahiddhārammaṇā. Upekkhāsahagatavipākāhetukamanoviññāṇadhātudvayepi
eseva nayo. Kevalaṃ panetā sugatiyaṃ duggatiyañca
paṭisandhibhavaṅgacutivasenāpi ajjhattādibhedesu kammādīsu pavattanti.
     Aṭṭha mahāvipākacittānipi etāsaṃyeva dvinnaṃ samānagatikāni. Kevalaṃ
panetāni santīraṇavasena nappavattanti. 3- Paṭisandhibhavaṅgacutivasena ca nesaṃ 3-
sugatiyaṃyeva pavattanti. Somanassasahagatāhetukakiriyā pañcadvāre attano rūpādīni
ārabbha pahaṭṭhākārakaraṇavasena pavattiyaṃ ajjhattārammaṇā, parassa rūpādīsu pavattā
bahiddhārammaṇā, manodvāre tathāgatassa
@Footnote: 1 cha.Ma. tadubhayavasena         2 Ma. vicikicchanabhantabhāvavasena
@3-3 cha.Ma. paṭisandhibhavaṅgacutivaseneva etāni
Jotipālamāṇavamaghadevarājakaṇhatāpasādikālesu attanā katakiriyaṃ paccavekkhantassa
hasituppādavasena pavattā ajjhattārammaṇā, mallikāya deviyā santatimahāmattassa
sumanamālākārassāti evamādīnaṃ kiriyākaraṇaṃ ārabbha pavattikāle bahiddhārammaṇā,
ubhayavasena ajjhattabahiddhārammaṇā. Upekkhāsahagatakiriyāhetukamanoviññāṇadhātu
pañcadvāre voṭṭhavanavasena 1- manodvāre ca āvajjanavasena pavattiyaṃ
ajjhattādiārammaṇā. Aṭṭha mahākiriyā kusalacittagatikāeva. Kevalañhi tā khīṇāsavānaṃ
uppajjanti. Kusalāni sekkhaputhujjanānanti ettakamevettha nānākaraṇaṃ.
     Vuttappakāre rūpāvacaracatutthajjhāne sabbatthapādakacatutthādīni pañca jhānāni
imasmiṃ tike okāsaṃ labhanti. Etāni hi kasiṇapaṇṇattinimittaārammaṇattā
bahiddhārammaṇāni.
     Iddhividhacatutthaṃ kāyavasena cittaṃ cittavasena vā kāyaṃ pariṇāmanakāle
attano kumārakavaṇṇādinimmānakāle ca sakakāyacittānaṃ 2- ārammaṇakaraṇato
ajjhattārammaṇaṃ, bahiddhā hatthiassādidassanakāle bahiddhārammaṇaṃ, kālena
ajjhattaṃ kālena bahiddhā pavattiyaṃ ajjhattabahiddhārammaṇaṃ.
     Dibbasotacatutthaṃ attano kucchisaddasavanakāle ajjhattārammaṇaṃ, paresaṃ
saddasavanakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ.
Cetopariyañāṇacatutthaṃ paresaṃ cittārammaṇato bahiddhārammaṇameva, attano cittajānane
pana tena payojanaṃ natthi. Pubbenivāsacatutthaṃ attano khandhānussaraṇakāle
ajjhattārammaṇaṃ, parassa khandhe anindriyabaddharūpaṃ tisso ca paṇṇattiyo
anussaraṇato bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ.
     Dibbacakkhucatutthaṃ attano kucchigatādirūpadassanakāle ajjhattārammaṇaṃ,
avasesarūpadassanakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ.
@Footnote: 1 cha.Ma. voṭṭhabbanavasena        2 cha.Ma. sakāyacittānaṃ
Anāgataṃsañāṇacatutthaṃ attano anāgatakkhandhānussaraṇakāle ajjhattārammaṇaṃ,
parassa anāgatakkhandhānaṃ vā anindriyabaddhassa vā rūpassa anussaraṇakāle
bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. Ākiñcaññāyatanassa
navattabbārammaṇatāya kāraṇaṃ heṭṭhā vuttameva.



             The Pali Atthakatha in Roman Book 53 page 466-482. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11578              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11578              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=878              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=7583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=6800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=6800              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]