ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                        Suttantikadukanikkhepakathā
     [1303] Suttantikadukesu mātikākathāyaṃ atthato vivecitattā, yāni ca
nesaṃ niddesapadāni, tesampi heṭṭhā vuttanayeneva suviññeyyattā yebhuyyena
uttānatthānieva. Idaṃ panettha visesamattaṃ:- vijjūpamaduke tāva cakkhumā kira
@Footnote: 1 cha.Ma. veditabbaṃ
Puriso meghandhakāre rattiṃ maggaṃ paṭipajji, tassa andhakāratāya maggo na
paññāyi, vijju niccharitvā andhakāraṃ viddhaṃsesi, athassa andhakāravigamā maggo
pākaṭo ahosi. So dutiyampi gamanaṃ abhinīhari, dutiyampi andhakāro otthari,
maggo na paññāyi, vijju niccharitvā taṃ viddhaṃsesi, vigate andhakāre maggo
pākaṭo ahosi. Tatiyampi gamanaṃ abhinīhari, andhakāro otthari, maggo na
paññāyi, vijju niccharitvā andhakāraṃ viddhaṃsesi.
     Tattha cakkhumato purisassa andhakāre maggapaṭipajjanaṃ viya ariyasāvakassa
sotāpattimaggatthāya vipassanārambho, andhakāre maggassa apaññāyanakālo viya
saccacchādakatamaṃ, vijjuyā niccharitvā andhakārassa viddhaṃsitakālo viya
sotāpattimaggobhāsena uppajjitvā saccacchādakatamassa vinoditakālo, vigate andhakāre
maggassa pākaṭakālo viya sotāpattimaggassa catunnaṃ saccānaṃ pākaṭakālo, maggassa
pākaṭaṃ pana maggasamaṅgipuggalassa pākaṭameva. Dutiyagamanābhinīhāro viya
sakadāgāmimaggatthāya vipassanārambho, andhakāre maggassa apaññāyanakālo viya
saccacchādakatamaṃ, dutiyaṃ vijjuyā niccharitvā andhakārassa viddhaṃsitakālo viya
sakadāgāmimaggobhāsena uppajjitvā saccacchādakatamassa vinoditakālo, vigate andhakāre
maggassa pākaṭakālo viya sakadāgāmimaggassa catunnaṃ saccānaṃ pākaṭakālo, maggassa
pākaṭaṃ pana maggasamaṅgipuggalassa pākaṭameva. Tatiyagamanābhinīhāro viya
anāgāmimaggatthāya vipassanārambho, andhakāre maggassa apaññāyanakālo viya
saccacchādakatamaṃ, tatiyaṃ vijjuyā niccharitvā andhakārassa viddhaṃsitakālo viya
anāgāmimaggobhāsena uppajjitvā saccacchādakatamassa vinoditakālo, vigate andhakāre
maggassa pākaṭakālo viya anāgāmimaggassa catunnaṃ saccānaṃ pākaṭakālo, maggassa pākaṭaṃ
pana maggasamaṅgipuggalassa pākaṭameva.
     Vajirassa pana pāsāṇo vā maṇi vā abhijjo 1- nāma natthi. Yattha patati,
taṃ vinividdhameva hoti. Vajiraṃ khepentaṃ asesetvā khepeti. Vajirena gatamaggo
nāma puna pākatiko na hoti. Evameva arahattamaggassa avajjhakileso nāma natthi,
sabbakilese vinivijjhati, vajiraṃ viya arahattamaggopi kilese khepento asesetvā
khepeti. Vajirena gatamaggassa puna pākatikattābhāvo viya arahattamaggena
pahīnakilesānaṃ puna paccudāvattanaṃ nāma natthīti.
     [1307] Bāladukaniddese bālesu ahirikānottappāni pākaṭāni mūlāni ca
sesānaṃ bāladhammānaṃ. Ahirikopi 2- anottappī ca na kiñci akusalaṃ na karoti nāmāti
etāni dve paṭhamaṃyeva visuṃ vuttāni. Sukkapakkhepi ayameva nayo, tathā kaṇhaduke.
     [1311] Tapanīyadukaniddese katattā ca akatattā ca tapanaṃ veditabbaṃ.
Kāyaduccaritādīni hi katattā tapanti, kāyasucaritādīni akatattā. Tathā hi puggalo
"kataṃ me kāyaduccaritan"ti tappati, "akataṃ me kāyasucaritan"ti tappati. "kataṃ me
vacīduccaritan"ti tappati .pe. "akataṃ me manosucaritan"ti tappati. 3- Atapanīyepi
eseva nayo. Kalyāṇakārī hi puggalo "kataṃ me kāyasucaritan"ti na tappati,
"akataṃ me kāyaduccaritan"ti na tappati, "kataṃ me vacīsucaritan"ti na tappati
.pe. "akataṃ me manoduccaritan"ti na tappatīti. 3-
     [1313] Adhivacanadukaniddese yā tesaṃ tesaṃ dhammānanti sabbadhammasaṅgahaṇaṃ.
Saṅkhāyatīti saṅkhā, saṅkathiyatīti attho. Kinti saṅkathiyati? "ahan"ti "maman"ti
"paro"ti "parassā"ti  "satto"ti "bhāvo"ti "poso"ti "puggalo"ti "naro"ti
"māṇavo"ti  "tisso"ti "datto"ti "mañco pīṭhaṃ bhisi bimbohanaṃ vihāro
pariveṇaṃ dvāraṃ vātapānan"ti, evaṃ anekehi ākārehi saṅkathiyatīti saṅkhā,
sammā ñāyatīti 4- samaññā. Kinti samaññāyati? "ahan"ti "maman"ti .pe.
"dvāraṃ vātapānan"ti sammā ñāyatīti samaññā. Paññāpiyatīti paññatti.
Vohariyatīti vohāro. Kinti vohariyati? "ahan"ti "maman"ti .pe. "dvāraṃ
Vātapānan"ti vohariyatīti vohāro.
@Footnote: 1 cha.Ma. abhejjo              2 cha.Ma. ahiriko hi
@3 aṅ. ekaka. 20/4/50        4 cha.Ma. samaññāyatīti
     Nāmanti catubbidhaṃ nāmaṃ sāmaññanāmaṃ guṇanāmaṃ kittimanāmaṃ opapātikanāmanti.
Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā "mahāsammato"ti
rañño nāmaṃ sāmaññanāmaṃ nāma. Yaṃ sandhāya vuttaṃ "mahājanasammatoti kho vāseṭṭha
`mahāsammato'tveva paṭhamaakkharaṃ upādāya nibbattan"ti 1- "dhammakathiko paṃsukūliko
vinayadharo tepiṭako saddho pasanno"ti evarūpaṃ guṇato āgatanāmaṃ guṇanāmaṃ
nāma. "bhagavā arahaṃ sammāsambuddho"tiādīnipi tathāgatassa anekāni nāmasatāni
guṇanāmāneva. Tena vuttaṃ:-
             "asaṅkheyyāni nāmāni     saguṇena mahesino
              guṇena nāmamuddheyyaṃ      api nāmasahassato"ti.
     Yaṃ pana jātassa kumārakassa nāmaggahaṇadivase dakkhiṇeyyānaṃ sakkāraṃ
katvā samīpe ṭhitā ñātakā kappetvā pakappetvā "ayaṃ asuko nāmā"ti nāmaṃ
karonti, idaṃ kittimanāmaṃ nāma. Yā pana purimapaññatti aparapaññattiyaṃ 2-
patati, purimavohāro pacchimavohāre patati. Seyyathīdaṃ? purimakappepi cando
candoyeva nāma, etarahipi candoyeva. Atīte suriyo, samuddo, paṭhavī, pabbato
pabbatoyeva nāma. Etarahipi pabbatoyevāti. Idaṃ opapātikanāmaṃ nāma. Idaṃ
catubbidhampi nāmaṃ ettha ekanāmameva 3- hoti.
     Nāmakammanti nāmakaraṇaṃ. Nāmadheyyanti nāmaṭṭhapanaṃ. Niruttīti nāmanirutti.
Byañjananti nāmabyañjanaṃ. Yasmā panetaṃ atthaṃ byañjayati, 4- tasmā evaṃ vuttaṃ.
Abhilāpoti nāmābhilāpova. Sabbeva dhammā adhivacanapathāti adhivacanassa
nopathadhammā nāma 5- natthi. Ekadhammo sabbadhammesu nipatati, sabbadhammā ekadhammasmiṃ
nipatanti. Kathaṃ? ayaṃ hi nāmapaññatti ekadhammo, so sabbesu catubhūmikadhammesu
nipatatīti. 6- Sattopi saṅkhāropi nāmato muttako nāma natthi.
@Footnote: 1 dī. pā. 12/131/80       2 cha.Ma. pacchimapaññattiyaṃ
@3 cha.Ma. nāmameva            4 cha.Ma. byañjeti
@5 cha.Ma. nopathadhammo nāma      6 cha.Ma. nipatati
     Aṭavīpabbatādīsu 1- rukkhopi jānapadānaṃ bhāro. Te hi "ayaṃ kiṃ rukkho
nāmā"ti puṭṭhā "khadiro pana so"ti 2- attanā jānanakaṃ nāmaṃ kathenti. Yassa
nāmaṃ na jānanti, tampi "anāmako nāmā"ti vadanti, tampi tassa nāmadheyyameva
hutvā tiṭṭhati. Samudde macchakacchapādīsupi eseva nayo. Itare dve dukā iminā
samānatthāeva.
     [1316] Nāmarūpaduke nāmakaraṇaṭṭhena ca namanaṭṭhena ca nāmanaṭṭhena ca
nāmaṃ. Tattha cattāro khandhā tāva nāmakaraṇaṭṭhena nāmaṃ. Yathā hi mahājanasammatattā
tassa 3- "mahāsammato"ti nāmaṃ ahosi, yathā vā mātāpitaro "ayaṃ tisso
nāma hotu, pusso 4- nāma hotū"ti evaṃ puttassa kittimanāmaṃ karonti, yathā
vā "dhammakathiko vinayadharo"ti guṇato nāmaṃ āgacchati, na evaṃ vedanādīnaṃ.
Vedanādayo hi mahāpaṭhavīādayo viya attano nāmaṃ karontāva uppajjanti,
tesu uppannesu tesaṃ nāmaṃ uppannameva hoti. Na hi vedanaṃ uppannaṃ "tvaṃ
vedanā nāma hohī"ti koci bhaṇati, na ca tassā nāmaggahaṇakiccaṃ atthi. Yathā
paṭhaviyā uppannāya "tvaṃ paṭhavī nāma hohī"ti nāmaggahaṇakiccaṃ natthi.
Cakkavāḷasinerucandimasuriyanakkhattesu uppannesu "tvaṃ cakkavāḷaṃ nāma hohi,
tvaṃ sineru nāma, 5- tvaṃ nakkhattaṃ nāma hohī"ti nāmaggahaṇakiccaṃ natthi, nāmaṃ
uppannameva hoti, opapātikapaññattiyaṃ nipatati. Evaṃ vedanāya uppannāya
"tvaṃ vedanā nāma hohī"ti nāmaggahaṇakiccaṃ natthi, tāya uppannāya "vedanā"ti
nāmaṃ uppannameva hoti, opapātikapaññattiyaṃ nipatati. Saññādīsupi eseva
nayo. Atītepi hi vedanā vedanāyeva. Saññā. SaṅkhāRā. Viññāṇaṃ viññāṇameva.
Anāgatepi, paccuppannepi. Nibbānaṃ pana sadāpi nibbānamevāti nāmakaraṇaṭṭhena nāmaṃ.
@Footnote: 1 Sī. pathavīpabbatādīsu      2 cha.Ma. khadiro palāsoti      3 cha.Ma. mahāsammatassa
@4 cha.Ma. phusso          5 cha.Ma. ayaṃ pāṭho na dissati
     Namanaṭṭhenāti 1- cettha cattāro khandhā nāmaṃ. Te hi ārammaṇābhimukhā
namanti. Nāmanaṭṭhena sabbampi nāmaṃ, cattāro hi khandhā ārammaṇe aññamaññaṃ
nāmenti, nibbānaṃ ārammaṇādhipatipaccayatāya attani anavajjadhamme nāmeti.
     [1318] Avijjābhavataṇhā vaṭṭamūlasamudācāradassanatthaṃ gahitā.
     [1320] Bhavissati attā ca loko cāti khandhapañcakaṃ "attā ca loko
cā"ti gahetvā "taṃ bhavissatī"ti gahaṇākārena niviṭṭhā sassatadiṭṭhi. Dutiyā
"na bhavissatī"ti ākārena niviṭṭhā ucchedadiṭṭhi.
     [1326] Pubbantaṃ ārabbhāti atītakoṭṭhāsaṃ ārammaṇaṃ karitvā, iminā
brahmajāle āgatā aṭṭhārasa pubbantānudiṭṭhiyo gahitā. Aparantaṃ ārabbhāti
anāgatakoṭṭhāsaṃ ārammaṇaṃ karitvā, iminā tattheva āgatā catucattāḷīsa
aparantānudiṭṭhiyo gahitā.
     [1332] Dovacassatāniddese sahadhammike vuccamāneti sahadhammikaṃ nāma
yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, tasmiṃ vatthuṃ dassetvā āpattiṃ āropetvā
"idaṃ nāma tvaṃ āpattiṃ āpanno, iṅgha desehi vuṭṭhāhi paṭikarohī"ti vuccamāne.
Dovacassāyantiādīsu evaṃ codiyamānassa paṭicodanāya vā appadakkhiṇagāhitāya
vā dubbacassa kammaṃ dovacassāyaṃ. Tadeva "dovacassan"tipi vuccati. Tassa bhāvo
dovacassiyaṃ. Itaraṃ tasseva vevacanaṃ. Vippaṭikūlagāhitāti vilomagāhitā.
Vilomagahaṇasaṅkhātena vipaccanīkena sātaṃ assāti vipaccanīkasāto, padhānikagahaṇaṃ 2-
gahetvā ekapadeneva taṃ nissaddamakāsinti sukhaṃ paṭilabhantassetaṃ adhivacanaṃ,
tassa bhāvo vipaccanīkasātatā. Ovādaṃ anādiyanavasena anādarassa bhāvo anādariyaṃ.
Itaraṃ tasseva vevacanaṃ. Anādiyanākāro vā anādaratā. Garuvāsaṃ avasanavasena
uppanno agāravabhāvo agāravatā. Sajeṭṭhakavāsaṃ avasanavasena uppanno
appaṭissavabhāvo appaṭissavatā. Ayaṃ vuccatīti ayaṃ evarūpā dovacassatā nāma
@Footnote: 1 cha.Ma. namanaṭṭhenāpi            2 cha.Ma. paṭāṇikagahaṇaṃ
Vuccati, atthato panesā tenākārena pavattā cattāro khandhā, saṅkhārakkhandhoyeva
vāti. Pāpamittatādīsupi eseva nayo. Dovacassatāpāpamittatādayo hi visuṃ
cetasikadhammā nāma natthi.
     [1333] Natthi etesaṃ saddhāti assaddhā, buddhādīni vatthūni na saddahantīti
attho. Dussīlāti sīlassa duṭṭhu nāma 1- natthi, nissīlāti attho. Appassutāti
sutavirahitā. 2- Pañcamacchariyāni etesaṃ atthīti maccharino. Duppaññāti nippaññā.
Sevanakavasena sevanā. Balavasevanā nisevanā. Sabbato bhāgena sevanā saṃsevanā.
Upasaggavasena vā padaṃ vaḍḍhitaṃ, tīhipi sevanāva kathitā. Bhajanāti upasaṅkamanā.
Sambhajanāti sabbato bhāgena bhajanā. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Bhattīti
daḷhabhatti. Sambhattīti sabbato bhāgena bhatti. Upasaggavasena vā padaṃ vaḍḍhitaṃ,
dvīhipi daḷhabhattieva  kathitā. Taṃsampavaṅkatāti tesu puggalesu kāyena ceva
cittena ca sampavaṅkabhāvo, tanninnatā tappoṇatā tappabbhāratāti attho.
     [1334] Sovacassatādukaniddesopi vuttapaṭipakkhanayena veditabbo.
     [1336] Pañcapi āpattikkhandhāti mātikāniddesena pārājikaṃ saṃghādisesaṃ
pācittiyaṃ pāṭidesanīyaṃ dukkaṭanti imā pañca āpattiyo. Sattapi āpattikkhandhāti
vinayaniddesena pārājikaṃ saṃghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ
dubbhāsitanti imā satta āpattiyo. Tattha saha vatthunā tāsaṃ āpattīnaṃ
paricchedajānanakapaññā āpattikusalatā nāma. Saha kammavācāya
āpattivuṭṭhānaparicchedajānanakapaññā pana āpattivuṭṭhānakusalatā nāma.
     [1338] Samāpajjitabbato samāpatti, saha parikammena
appanāparicchedajānanakapaññā pana samāpattikusalatā nāma. Cande vā suriye vā
nakkhatte vā ettakaṃ ṭhānaṃ gate vuṭṭhahissāmīti avirajjhitvā tasmiṃyeva samaye
vuṭṭhānakapaññāya atthitāya samāpattivuṭṭhānakusalatā nāma.
@Footnote: 1 cha.Ma. dunnāmaṃ                  2 cha.Ma. sutarahitā
     [1340] Aṭṭhārasannaṃ dhātūnaṃ uggahaṇamanasikārasavanadhāraṇaparicchedajānanakapaññā
dhātukusalatā nāma. Tāsaṃyeva uggahaṇamanasikārajānanakapaññā manasikārakusalatā nāma.
     [1342] Dvādasannaṃ āyatanānaṃ uggahaṇamanasikārasavanadhāraṇaparicchedajānanakapaññā
āyatanakusalatā nāma. Tīsupi vā etāsu kusalatāsu uggaho
manasikāro savanaṃ sammasanaṃ paṭivedho paccavekkhaṇāti sabbaṃ vaṭṭati. Tattha
savanauggahapaccavekkhaṇā lokiyā, paṭivedho lokuttaro, sammasanamanasikārā
lokiyalokuttaramissakā. "avijjāpaccayā saṅkhārā"tiādīni paṭiccasamuppādavibhaṅge
āvībhavissanti. Iminā pana paccayena idaṃ hotīti jānanakapaññā
paṭiccasamuppādakusalatā nāma.
     [1344] Ṭhānāṭṭhānadukaniddese 1- hetū paccayāti ubhayampetaṃ aññamaññavevacanaṃ.
Cakkhuppasādo hi rūpaṃ ārammaṇaṃ katvā uppajjanakassa cakkhuviññāṇassa
hetu ceva paccayo ca. Tathā sotappasādādayo sotaviññāṇādīnaṃ, ambabījādīni ca
ambaphalādīnaṃ. Dutiyanaye ye ye dhammāti visabhāgapaccayadhammānaṃ nidassanaṃ. Yesaṃ
yesanti visabhāgapaccayasamuppannadhammanidassanaṃ. Na hetū na paccayāti cakkhuppasādo
saddaṃ ārammaṇaṃ katvā uppajjanakassa sotaviññāṇassa na hetupaccayo. 2- Tathā
sotappasādādayo avasesaviññāṇānaṃ. 3- Ambādayo ca tālādīnaṃ uppattiyāti
evamattho veditabbo.
     [1346] Ājjavamaddavaniddese nīcacittatāti padamattameva viseso.
Tassattho mānābhāvena nīcacittaṃ assāti nīcacitto, nīcacittassa bhāvo nīcacittatā.
Sesaṃ cittujukatācittamudutānaṃ padabhājanīye āgatameva.
     [1348] Khantiniddese khamanakavasena khanti. Khamanākāro khamanatā.
Adhivāsenti etāya, attano upari āropetvā vāsenti na paṭivāhanti na
paccanīkatāya tiṭṭhantīti adhivāsanatā. Acaṇḍikassa bhāvo acaṇḍikkaṃ. Anasuropoti
@Footnote: 1 cha.Ma. ṭhānāṭṭhānakusalatādukaniddese
@2 cha.Ma. na hetu na paccayo      3 cha.Ma. avasesaviññāṇādīnaṃ
Asuropo vuccati na sammāropitattā duruttavacanaṃ, tappaṭipakkhato anasuropo,
suruttavācāti attho. Evamettha phalūpacārena kāraṇaṃ niddiṭṭhaṃ. Attamanatā cittassāti
somanassavasena cittassa sakamanatā, attano cittassa bhāvoyeva, na
byāpannacittatāti attho.
     [1349] Soraccaniddese kāyiko avītikkamoti tividhaṃ kāyasucaritaṃ.
Vācasiko avītikkamoti catubbidhaṃ vacīsucaritaṃ. "kāyikavācasiko"ti iminā
kāyavacīdvārasamuṭṭhitaṃ ājīvaṭṭhamakaṃ sīlaṃ pariyādiyati. Idaṃ vuccati soraccanti idaṃ
pāpato suṭṭhu oratattā soraccaṃ nāma vuccati. Sabbopi sīlasaṃvaroti idaṃ yasmā na
kevalaṃ kāyavācāheva anācāraṃ ācarati, manasāpi ācaratieva. Tasmā mānasikasīlaṃ
pariyādāya dassetuṃ vuttaṃ.
     [1350] Sākhalyaniddese aṇḍakāti yathā sadose rukkhe aṇḍakāni
uṭṭhahanti, evaṃ sadosatāya khuṃsanavambhanādivacanehi aṇḍakā jātā. Kakkasāti
pūtikakkasā, 1- yathā nāma pūtirukkho kakkaso hoti paggharitacuṇṇo, evaṃ kakkasā
hoti, sotaṃ ghaṃsamānā viya pavisati. Tena vuttaṃ "kakkasā"ti. Parakaṭukāti paresaṃ
kaṭukā amanāpā dosajananī. Parābhisajjanīti kuṭilakaṇṭakā sākhā viya cammesu
vijjhitvā paresaṃ abhisajjanī, gantukāmānampi gantuṃ adatvā lagganakārī.
Kodhasāmantāti kodhassa āsannā. Asamādhisaṃvattanikāti appanāsamādhissa vā
upacārasamādhissa vā asaṃvattanikā. Iti sabbānevetāni sadosavācāya vevacanāni.
Tathārūpiṃ vācaṃ pahāyāti idaṃ pharusavācaṃ appajahitvā ṭhitassa antarantare
pavattāpi saṇhavācā asaṇhavācāeva nāmāti dīpanatthaṃ vuttaṃ.
     Neḷāti eḷaṃ vuccati doso, nāssā eḷanti neḷā, niddosāti
attho. "neḷaṅgo setapacchādo"ti 2- ettha vuttasīlaṃ 3- viya. Kaṇṇasukhāti
byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇsūlaṃ na janeti.
@Footnote: 1 cha. pūtikā, sā      2 khu.u. 25/65/206, saṃ.saḷā. 18/558/359 (syā)
@3 cha.Ma. vuttanelaṃ
Atthamadhuratāya sarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati
appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure
bhavāti porī, pure saṃvaḍḍhanārī viya sukumārītipi 1- porī, purassa esātipi
porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitumattaṃ 2-
"pitā"ti bhātumattaṃ 3- "bhātā"ti vadanti, evarūpī kathā bahuno janassa kantā
hotīti bahujanakantā. Bahujanakantabhāveneva 4- bahuno janassa manāpā
cittavuḍḍhikarāti bahujanamanāpā. Yā tatthāti yā tasmiṃ puggale. Saṇhavācatāti
maṭṭhavācatā. Sakhilavācatāti muduvācatā. Apharusavācatāti akakkhaḷavācatā.
     [1351] Paṭisanthāraniddese 5- āmīsapaṭisanthāroti āmisālābhena attanā
saha paresaṃ chiddaṃ yathā pidahitaṃ 6- hoti paṭicchannaṃ, evaṃ āmisena paṭisantharaṇaṃ.
Dhammapaṭisanthāroti dhammassa appaṭilābhena attanā saha paresaṃ chiddaṃ yathā
pidahitaṃ hoti paṭicchannaṃ, evaṃ dhammena paṭisantharaṇaṃ. Paṭisanthārako hotīti
dveyeva hi lokasannivāsassa chiddāni, tesaṃ paṭisanthārako hoti. Āmisapaṭisanthārena
vā dhammapaṭisanthārena vāti iminā duvidhena paṭisanthārena paṭisanthārako
hoti, paṭisantharati nirantaraṃ karoti.
     Tatrāyaṃ ādito paṭṭhāya kathā, paṭisanthārakena hi bhikkhunā āgantukaṃ
āgacchantaṃ disvāva paccuggantvā pattacīvaraṃ gahetabbaṃ, āsanaṃ dātabbaṃ,
tālavaṇṭena vījitabbaṃ, pādā dhovitvā telena 7- makkhetabbā, sappiphāṇite sati
bhesajjaṃ dātabbaṃ, pānīyena pucchitabbo, āvāso paṭijaggitabbo. Evaṃ
ekadesena āmisapaṭisanthāro kato nāma hoti.
     Sāyaṃ pana navakatarepi attano upaṭṭhānaṃ anāgateyeva tassa santikaṃ
gantvā nisīditvā avisaye pañhaṃ apucchitvā tassa visaye pañho pucchitabbo,
"tumhe katarabhāṇakā"ti apucchitvā "tumhākaṃ ācariyupajjhāyā kataraṃ ganthaṃ
@Footnote: 1 cha.Ma. sukumārātipi      2 cha.Ma. pitimattaṃ        3 cha.Ma. bhātimattaṃ
@4 cha.Ma. kantabhāveneva    5 Ma. paṭisandhāraniddese  6 cha.Ma. pihitaṃ. evamuparipi
@7 cha.Ma. ayaṃ pāṭho na dissati
Valañjentī"ti pucchitvā pahonakaṭṭhāne pañho pucchitabbo. Sace kathetuṃ sakkoti,
iccetaṃ kusalaṃ. No ce sakkoti, sayaṃ kathetvā dātabbaṃ. Evaṃ ekadesena
dhammapaṭisanthāro kato nāma hoti.
     Sace attano santike vasati, taṃ ādāya nibaddhaṃ piṇḍāya caritabbaṃ.
Sace gantukāmo hoti, punadivase gamanasabhāvena 1- taṃ ādāya ekasmiṃ gāme
piṇḍāya caritvā uyyojetabbo. Sace aññasmiṃ disābhāge bhikkhū nimantitā
honti, taṃ bhikkhuṃ icchamānaṃ ādāya gantabbaṃ, "na mayhaṃ esā disā sabhāgā"ti
gantuṃ anicchante sesabhikkhū pesetvā taṃ ādāya piṇḍāya caritabbaṃ, attanā
laddhāmisaṃ tassa dātabbaṃ. Evaṃ āmisapaṭisanthāro kato nāma hoti.
     Paṭisanthārakena 2- pana attanā laddhaṃ kassa dātabbanti? āgantukassa
Tāva dātabbaṃ. Sace gilāno vā avassiko vā atthi, tesampi dātabbaṃ,
ācariyupajjhāyānaṃ dātabbaṃ, bhaṇḍagāhakassa dātabbaṃ, sāraṇīyadhammapūrakena pana
satavārampi sahassavārampi āgatāgatānaṃ 3- therāsanato paṭṭhāya dātabbaṃ,
paṭisanthārakena pana yena yena na laddhaṃ, tassa tassa dātabbaṃ. Bahigāmaṃ nikkhamitvā
jiṇṇakaṃ 4- vā anāthaṃ vā bhikkhuṃ vā bhikkhuniṃ vā disvā tesampi dātabbaṃ.
     Tatridaṃ vatthu:- corehi kira guttasālagāme pahate taṃkhaṇaṃyeva ekā
nirodhato vuṭṭhitā khīṇāsavattherī daharabhikkhuniyā bhaṇḍakaṃ gāhāpetvā mahājanena
saddhiṃ maggaṃ paṭipajjitvā ṭhitamajjhantike 5- nakulanagaragāmadvāraṃ patvā rukkhamūle
nisīdi, tasmiṃ samaye kāḷavallimaṇḍapavāsī mahānāgatthero nakulanagaragāme
piṇḍāya caritvā nikkhamanto theriṃ disvā bhattena āpucchi. Sā "patto me
natthī"ti āha. Thero "imināva bhuñjathā"ti saha pattena adāsi. Therī bhattakiccaṃ
katvā pattaṃ dhovitvā therassa datvā āha "ajja tāva bhikkhācārena kilamissatha,
@Footnote: 1 cha.Ma. gamanasabhāgena    2 cha.Ma. āmisapaṭisanthārakena    3 Ma. ābhatābhataṃ, Sī. ābhatābhatena
@4 Ma. jiṇṇaṃ            5 cha.Ma. ṭhitamajjhanhike
Ito paṭṭhāya pana vo bhikkhācāraparittāso nāma na bhavissati tātā"ti. Tato
paṭṭhāya therassa onakahāpaṇagghanako piṇḍapāto nāma na uppannapubbo.
Ayaṃ āmisapaṭisanthāro nāma.
     Imaṃ paṭisanthāraṃ katvā bhikkhunā saṅgahapakkhe ṭhatvā tassa bhikkhuno
kammaṭṭhānaṃ kathetabbaṃ, dhammo vācetabbo, kukkuccaṃ vinodetabbaṃ, uppannakiccaṃ
karaṇīyaṃ kātabbaṃ, abbhānavuṭṭhānamānattaparivāsā dātabbā, pabbajjāraho
pabbājetabbo, upasampadāraho upasampādetabbo. Bhikkhuniyāpi attano santike
upasampadaṃ ākaṅkhamānāya kammavācaṃ kātuṃ vaṭṭati. Ayaṃ dhammapaṭisanthāro nāma.
     Imehi dvīhi paṭisanthārehi paṭisanthārako bhikkhu anuppannaṃ lābhaṃ uppādeti,
uppannaṃ thāvaraṃ karoti, sāhasikaṭṭhāne 1- attano jīvitaṃ rakkhati, coranāgarañño
pattaggahaṇahattheneva aggaṃ gahetvā patteneva bhattaṃ ākiranto thero viya.
Aladdhalābhuppādane pana ito palāyitvā paratīraṃ gatena mahānāgaraññā
ekassa therassa santike saṅgahaṃ labhitvā puna āgantvā rajje patiṭṭhitena
setambaṅgaṇe 2- yāvajīvaṃ pavattitaṃ mahābhesajjadānavatthu kathetabbaṃ.
Uppannalābhathāvarakaraṇe dīghabhāṇakaabhayattherassa hatthato paṭisanthāraṃ labhitvā
cetiyapabbate corehi bhaṇḍakassa aviluttabhāvavatthu kathetabbaṃ.
     [1352] Indriyesu aguttadvāratāniddese cakkhunā rūpaṃ disvāti
kāraṇavasena "cakkhū"ti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena
rūpaṃ disvā. Porāṇā panāhu "cakkhu rūpaṃ na passati, acittakattā.
Cittaṃ na passati, acakkhukattā. Dvārārammaṇasaṅghaṭṭanena pana pasādavatthukena
cittena passati, īdisī panesā `dhanunā vijjhatī'tiādīsu 3- viya sasambhārakathā
nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamevettha attho"ti.
Nimittaggāhīti itthīpurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ
nimittaṃ chandarāgavasena gaṇhāti, diṭṭhamatteyeva na saṇṭhāti. Anubyañjanaggāhīti
kilesānaṃ
@Footnote: 1 cha. sabhayaṭṭhāne, Ma. sāsaṅkaṭṭhāne
@2 Sī. senambaṅgaṇe        3 cha.Ma. vijjatīti....
Anubyañjanato pākaṭabhāvakaraṇato 1- "anubyañjanan"ti laddhavohāraṃ
hatthapādasitahasitakathitaālokitavilokitādibhedaṃ ākāraṃ gaṇhāti.
     Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu etaṃ
puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete
abhijjhādayo dhammā anvāssaveyyuṃ anubandheyyuṃ 2- ajjhotthareyyuṃ. Tassa saṃvarāya na
paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya na paṭipajjati,
evaṃbhūtoyeva ca "na rakkhati cakkhundriyaṃ, na cakkhundriye saṃvaraṃ āpajjatī"ti
vuccati.
     Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi, na hi cakkhuppasādaṃ
nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa
āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyāmanodhātu
āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ,
tato vipākamanodhātu sampaṭicchannakiccaṃ, tato vipākāhetukamanoviññāṇadhātu
santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhavanakiccaṃ 3- sādhayamānā
uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tatrāpi neva bhavaṅgasamaye, na
āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi, javanakkhaṇe pana dussīlyaṃ vā
muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti.
     Evaṃ honto pana so cakkhundriye asaṃvaroti vuccati. Kasmā? yasmā
Tasmiṃ aṃsavare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi.
Yathā kiṃ? yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo
Susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti.
Nagaradvārena hi pavisitvā corā yadicchanti, taṃ 4- kareyyuṃ. Evameva javane
dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi
āvajjanādīnipi vīthicittānīti.
@Footnote: 1 Ma. pākaṭībhāvakaraṇato       2 Sī. anuppabandheyyuṃ      3 cha.Ma. voṭṭhabbanakiccaṃ
@4 cha.Ma. yadicchakaṃ
     Sotena saddaṃ sutvātiādīsupi eseva nayo. Yā imesanti etaṃ 1- saṃvaraṃ
anāpajjantassa imesaṃ channaṃ indriyānaṃ yā agutti yā agopanā yo anārakkho
yo asaṃvaro, athakanaṃ apidahananti attho.
     [1353] Bhojane amattaññutāniddese idhekaccoti imasmiṃ sattaloke
ekacco. Appaṭisaṅkhāti paṭisaṅkhānapaññāya ajānitvā anupadhāretvā. Ayonisoti
anupāyena. Āhāranti asitapītādiajjhoharaṇīyaṃ. Āhāretīti paribhuñjati ajjhoharati
davāyātiādi anupāyadassanatthaṃ vuttaṃ. Anupāyena hi āhāraṃ 2- āhārento
davatthāya madatthāya maṇḍanatthāya vibhūsanatthāya vā āhāreti, no idamatthitaṃ paṭicca.
Yā tattha asantuṭṭhitāti yā tasmiṃ ayoniso āhāraparibhoge asantussanā
asantuṭṭhibhāvo. Amattaññutāti amattaññubhāvo, pamāṇasaṅkhātāya mattāya ajānanaṃ.
Ayaṃ vuccatīti ayaṃ apaccavekkhitaparibhogavasena pavattā bhojane amattaññutā
nāma vuccati.
     [1354] Indriyesu guttadvāratāniddese cakkhunātiādi vuttanayeneva
veditabbaṃ. Na nimittaggāhī hotīti chandarāgavasena vuttappakāraṃ nimittaṃ na gaṇhāti.
Evaṃ sesapadānipi vuttapaṭipakkhanayeneva veditabbāni. Yathā ca heṭṭhā "javane
dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi
āvajjanādīnipi vīthicittānī"ti vuttaṃ, evamidha tasmiṃ sīlādīsu uppannesu
dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Yathā kiṃ? yathā
nagaradvāresu saṃvutesu kiñcāpi antogharādayo asaṃvutā honti, tathāpi antonagare
sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti, nagaradvāresu hi pidahitesu 3- corānaṃ
paveso natthi, evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi
āvajjanādīnipi vīthicittāni. Tasmā javanakkhaṇe uppajjamānopi cakkhundriye
saṃvaroti vutto. Sotena saddaṃ sutvātiādīsupi eseva nayo.
@Footnote: 1 cha.Ma. evaṃ      2 cha.Ma. ayaṃ saddo na dissati      3 cha.Ma. pihitesu
     [1355] Bhojane mattaññutāniddese paṭisaṅkhā yoniso āhāraṃ āhāretīti
paṭisaṅkhānapaññāya jānitvā upāyena āhāraṃ paribhuñjati. Idāni taṃ upāyaṃ
dassetuṃ "neva davāyā"tiādi vuttaṃ.
     Tattha *- neva davāyāti davatthāya na āhāreti. Tattha naṭalaṅghakādayo
davatthāya āhārenti nāma. Yaṃ hi bhojanaṃ bhuttassa naccagītakābyasilokasaṅkhāto 1-
davo atirekatarena paṭibhāti, taṃ bhojanaṃ adhammena visamena pariyesitvā te
āhārenti. Ayaṃ pana bhikkhu evaṃ na āhāreti.
     Na madāyāti mānamadapurisamadānaṃ vaḍḍhanatthāya na āhāreti. Tattha
rājarājamahāmattā madatthāya āhārenti nāma. Te hi attano mānamadapurisamadānaṃ
vaḍḍhanatthāya piṇḍarasabhojanapaṇītabhojanāni 2- bhuñjanti. Ayaṃ pana bhikkhu evaṃ na
āhāreti.
     Na maṇḍanāyāti sarīramaṇḍanatthāya na āhāreti. Tattha rūpūpajīviniyo
mātugāmā antepurikādayo ca sappiphāṇitaṃ nāma pivanti. Te hi siniddhaṃ
mudumandabhojanaṃ āhārenti "evaṃ no aṅgasandhi 3- susaṇṭhitā bhavissati, sarīre
chavivaṇṇo pasanno bhavissatī"ti. Ayaṃ pana bhikkhu evaṃ na āhāreti.
     Na vibhūsanāyāti sarīre maṃsavibhūsanatthāya na āhāreti. Tattha nivuddhamallamuṭṭhita-
mallaceṭakādayo 4- susiniddhehi macchamaṃsādīhi sarīraṃ 5- pīṇenti "evanno maṃsaṃ
ussadaṃ bhavissati pahārasahanatthāyā"ti. Ayaṃ pana bhikkhu evaṃ sarīre maṃsavibhūsanatthāya
na āhāreti.
     Yāvadevāti āhārāharaṇe payojanassa paricchedaniyamadassanaṃ. Imassa kāyassa
ṭhitiyāti imassa catumahābhūtikakarajakāyassa ṭhapanatthāya āhāreti, idamassa
āhārāharaṇe payojananti attho. Yāpanāyāti jīvitindriyayāpanatthāya āhāreti.
@Footnote: * visuddhi. 1/39 sīlaniddesa            1 cha.Ma. naccagītakabYu....
@2 cha.Ma. piṇḍarasabhojanādīni paṇītabhojanāni   3 Sī.,Ma. aṅgulaṭṭhi, cha. aṅgalaṭṭhi
@4 cha.Ma. nibbuddhamallamuṭṭhikamallādayo      5 cha.Ma. sarīramaṃsaṃ
Vihiṃsūparatiyāti vihiṃsā nāma abhuttapaccayā uppajjanakakhuddā 1- tassā uparatiyā
vūpasamatthāya āhāreti. Brahmacariyānuggahāyāti brahmacariyaṃ nāma tisso sikkhā
sakalaṃ sāsanaṃ tassa anuggaṇhanatthāya āhāreti.
     Itīti upāyanidassanaṃ, iminā upāyenāti attho. Purāṇañca vedanaṃ
paṭihaṅkhāmīti purāṇavedanā nāma abhuttapaccayā uppajjanakavedanā, taṃ
paṭihanissāmīti 2- āhāreti. Navañca vedanaṃ na uppādessāmīti navavedanā nāma
abhuttapaccayena 3- uppajjanakavedanā, taṃ na uppādessāmīti āhāreti. Athavā
navavedanā nāma bhuttapaccayena uppajjanakavedanā, 4- tassā anuppannāya
anuppajjanatthameva āhāreti. Yātrā ca me bhavissatīti yāpanā ca me bhavissati.
Anavajjatā cāti ettha atthi sāvajjaṃ, atthi anavajjaṃ. Tattha adhammikapariyesanā
adhammikapaṭiggahaṇaṃ adhammena paribhogoti idaṃ sāvajjaṃ nāma. Dhammena pariyesitvā
dhammena paṭiggahetvā paccavekkhitvā paribhuñjanaṃ idaṃ anavajjaṃ nāma. Ekacco
anavajjeyeva 5- sāvajjaṃ karoti, "laddhaṃ me"ti katvā pamāṇātikkantaṃ bhuñjati,
taṃ taṃ 6- jirāpetuṃ asakkonto uddhaṃvirecanaadhovirecanādīhi kilamati, sakalavihāre
bhikkhū tassa sarīrapaṭijagganabhesajjapariyesanādīsu ussukkaṃ āpajjanti, "kiṃ idan"ti
vutte "asukassa nāma udaraṃ uddhumātan"tiādīni vadanti, "esa niccakālampi
evaṃ pakatikoyeva, attano kucchippamāṇaṃ nāma na jānātī"ti nindanti garahanti.
Ayaṃ anavajjeyeva sāvajjaṃ karoti nāma. Evaṃ akatvā "anavajjatā ca bhavissatī"ti
āhāreti.
     Phāsuvihāro cāti etthāpi atthi phāsuvihāro, atthi na phāsuvihāro.
Tattha *- āhārahatthako alaṃsāṭako tatthavaṭṭako kākamāsako bhuttavamitakoti imesaṃ
pañcannaṃ brāhmaṇānaṃ bhojanaṃ na phāsuvihāro nāma. Etesu hi āhārahatthako
nāma bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto "āhāra hatthan"ti
vadati. Alaṃsāṭako nāma abbhuddhumātakucchitāya 7- uṭṭhitopi sāṭakaṃ nivāsetuṃ na
@Footnote: 1 cha.....khudā           2 Ma. paṭivinodessāmīti       3 cha.Ma. atibhuttappaccayena
@4 cha.Ma. ppajjanakavedanā    5 Sī.,Ma. anavajjaṃyeva        6 cha.Ma. taṃ
@* visuddhi 1/40 sīlaniddesa   7 cha.Ma. accuddhumātakucchitāya
Sakkoti. Tatthavaṭṭako nāma uṭṭhātuṃ asakkonato tattheva parivaṭṭati. Kākamāsako
nāma yathā kākehi āmasituṃ sakkā hoti, evaṃ yāva mukhadvārā āhāreti.
Bhuttavamitako nāma mukhena saṇṭhāretuṃ 1- asakkonto tattheva vamati. Evaṃ akatvā
"phāsuvihāro ca me bhavissatī"ti āhāreti. Phāsuvihāro nāma catūhi pañcahi
ālopehi onūdaratā. 2- Ettakaṃ hi bhuñjitvā pānīyaṃ pivato cattāro iriyāpathā
sukhena pavattanti. Tasmā dhammasenāpati evamāha:-
            "cattāro pañca ālope     abhutvā udakaṃ pive
             alaṃ phāsuvihārāya          pahitattassa bhikkhuno"ti. 3-
     Imasmiṃ pana ṭhāne aṅgāni samodhānetabbāni. "neva davāyā"ti hi
ekaṃ aṅgaṃ, "na madāyā"ti ekaṃ, "na maṇḍanāyā"ti ekaṃ, "na vibhūsanāyā"ti
ekaṃ, "yāvadeva imassa kāyassa ṭhitiyā yāpanāyā"ti ekaṃ, "vihiṃsūparatiyā
brahmacariyānuggahāyā"ti ekaṃ, "iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca
vedanaṃ na uppādessāmī"ti ekaṃ, "yātrā ca me bhavissatī"ti ekaṃ aṅgaṃ,
"anavajjatā ca phāsuvihāro cā"ti ayamettha bhojanānisaṃso. Mahāsīvatthero panāha
"heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭha aṅgāni
samodhānetabbānī"ti. Tattha "yāvadeva imassa kāyassa ṭhitiyā"ti ekaṃ aṅgaṃ.
"yāpanāyā"ti ekaṃ, "vihiṃsūparatiyā"ti ekaṃ, "brahmacariyānuggahāyā"ti ekaṃ, "iti
purāṇañca vedanaṃ paṭihaṅkhāmī"ti ekaṃ, "navañca vedanaṃ na uppādessāmī"ti
ekaṃ, "yātrā ca me bhavissatī"ti ekaṃ, "anavajjatā cā"ti ekaṃ, phāsuvihāro
pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgataṃ āhāraṃ āhārento bhojane
mattaññū nāma hoti. Ayaṃ vuccatīti ayaṃ pariyesanapaṭiggahaṇaparibhogesu
yuttappamāṇajānanavasena pavatto paccavekkhitaparibhogo bhojane mattaññutā nāma vuccati.
     [1356] Muṭṭhassaccaniddese asatīti sativirahitā cattāro khandhā. Ananussati
appaṭissatīti upasaggavasena padaṃ vaḍḍhitaṃ. Asaraṇatāti asaraṇākāro. Adhāraṇatāti
@Footnote: 1 cha.Ma. sandhāretuṃ      2 cha.Ma. ūnūdaratā      3 khu. thera. 26/983/395
Dhāretuṃ asamatthatā. Tāya hi samannāgato puggalo ādhārapatto 1- nidhānakkhamo
na hoti. Udake alāvukaṭāhaṃ viya ārammaṇe pilapatīti 2- pilāpanatā. Pamussanatāti 3-
naṭṭhamuṭṭhassatitā, tāya hi samannāgato puggalo nikkhittabhatto viya kāko
nikkhittamaṃso viya ca siṅgālo hoti.
     [1361] Bhāvanābalaniddese kusalānaṃ dhammānanti bodhipakkhiyadhammānaṃ.
Āsevanāti ādito sevanā. Bhāvanāti vaḍḍhanā. Bahulīkammanti punappunaṃ karaṇaṃ.
     [1368] Sīlavipattiniddeso soraccaniddesapaṭipakkhato 4- veditabbo.
Diṭṭhivipattiniddeso ca diṭṭhisampadāniddesapaṭipakkhato, diṭṭhisampadāniddeso ca
diṭṭhupādānaniddesapaṭipakkhato. Sīlavisuddhiniddeso kiñcāpi sīlasampadāniddesena
samāno, tattha pana visuddhisampāpakapāṭimokkhasaṃvarasīlaṃ kathitaṃ, idha visuddhippattaṃ
sīlaṃ. Sati ca sampajaññañca, paṭisaṅkhānabalañca bhāvanābalañca, samatho ca vipassanā ca,
samathanimittañca paggāhanimittañca paggāho ca avikkhepo ca, sīlasampadā ca
diṭṭhisampadā cāti imehi pana chahi dukehi catubhūmikāpi lokiyalokuttaradhammāva
kathitā.
     [1373] Diṭṭhivisuddhiniddese kammassakatañāṇanti "idaṃ kammaṃ sakaṃ, idaṃ
no sakan"ti jānanapaññā. Tattha attanā vā kataṃ hotu parena vā, sabbampi
akusalaṃ kammaṃ no sakaṃ. Kasmā? atthabhañjanato anatthajananato ca. Kusalakammaṃ
pana anatthabhañjanato atthajananato ca sakaṃ nāma. Tattha yathā nāma sadhano
sabhogo puriso addhānamaggaṃ paṭipajjitvā antarāmagge gāmanigamādīsu nakkhatte
saṅghuṭṭhe "ahaṃ āgantuko, kinnu kho nissāya nakkhattaṃ kīḷeyyan"ti acintetvā
yathā yathā icchati, tena tena nīhārena nakkhattaṃ kīḷanto sukhena kantāraṃ
atikkamati. Evameva imasmiṃ kammassakatañāṇe ṭhatvā ime sattā bahuṃ
vaṭṭagāmikammaṃ āyūhitvā sukhena sukhaṃ anubhavantā arahattaṃ pattā gaṇanapathaṃ vītivattā.
@Footnote: 1 cha.Ma. ādhānappatto, Sī. ādhāraṇappatto      2 cha.Ma. pilavatīti
@3 cha. saṃmusanatāti        4 cha.Ma. sīlasampadāniddesa....
Saccānulomikañāṇanti catunnaṃ saccānaṃ anulomaṃ vipassanāñāṇaṃ. Maggasamaṅgissa
ñāṇaṃ phalasamaṅgissa ñāṇanti maggañāṇaphalañāṇāniyeva.
     [1374] "diṭṭhivisuddhi kho panā"ti padassa niddese "yā paññā
pajānanā"tiādīhi padehi heṭṭhā vuttāni kammassakatañāṇādīneva cattāri
ñāṇāni vibhattāni.
     [1375] "yathā diṭṭhissa ca padhānan"ti padassa niddese "yo cetasiko
viriyārambho"tiādīhi padehi niddiṭṭhaṃ viriyaṃ paññāgatikamevā. Paññāya 1-
lokiyaṭṭhāne lokiyaṃ, lokuttaraṭṭhāne lokuttaranti veditabbaṃ.
     [1376] Saṃvegadukaniddese jātibhayanti jātiṃ bhayato disvā ṭhitañāṇaṃ.
Jarāmaraṇabhayādīsupi eseva nayo.
     [1377] Anuppannānaṃ pāpakānantiādīhi jātiādīni bhayato disvā
jātijarābyādhimaraṇehi muñcitukāmassa 2- upāyapadhānaṃ kathitaṃ. Padabhājanīyassa pana
attho vibhaṅgaṭṭhakathāyaṃ āvībhavissati.
      [1378] Asantuṭṭhatā 3- ca kusalesu dhammesūti padaniddese bhiyyokamyatāti
visesakāmatā. Idhekacco hi āditova pakkhikabhattaṃ vā salākabhattaṃ vā uposathikaṃ
vā pāṭipadikaṃ vā deti, so tena asantuṭṭho hutvā puna dhuvabhattaṃ 5- saṃghabhattaṃ
vassāvāsikaṃ deti, āvāsaṃ kāreti, cattāropi paccaye deti, tatrāpi asantuṭṭho
hutvā saraṇāni gaṇhāti. Pañca sīlāni samādiyati, tatrāpi asantuṭṭho hutvā
pabbajati, pabbajitvā ekaṃ nikāyaṃ dve nikāyeti tepiṭakaṃ buddhavacanaṃ gaṇhāti, aṭṭha
samāpattiyo bhāveti, vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāti, arahattappattito
paṭṭhāya mahāsantuṭṭho nāma hoti. Evaṃ yāva arahattā visesakāmatā bhiyyokamyatā nāma.
@Footnote: 1 cha.Ma. paññāya hi          2 cha.Ma. muccitukāmassa
@3 cha.Ma. asantuṭṭhitā         4 cha.Ma. dhurabhattaṃ
     [1379] "appaṭivānitā ca padhānasmin"ti padaniddese yasmā
pantasenāsanesu adhikusalānaṃ dhammānaṃ bhāvanāya ukkaṇṭhamāno padhānaṃ paṭivāseti
nāma, anukkaṇṭhamāno no paṭivāseti nāma. Tasmā taṃ nayaṃ dassetuṃ "yā
kusalānaṃ dhammānan"tiādi vuttaṃ. Tattha sakkaccakiriyatāti kusalānaṃ karaṇe
sakkaccakāritā. Sātaccakiriyatāti satatameva karaṇaṃ. Aṭṭhitakiriyatāti khaṇḍaṃ akatvā
aṭṭhapetvā karaṇaṃ. Anolīnavuttitāti alīnajīvitā, 1- alīnappavattitā vā.
Anikkhittachandatāti kusalachandassa anikkhipanaṃ. Anikkhittadhuratāti kusalakaraṇe
viriyadhurassa anikkhipanaṃ.
     [1380] Pubbenivāsānussatiñāṇaṃ vijjāti ettha pubbenivāsoti
pubbenivuṭṭhakkhandhā ca khandhapaṭibaddhā ca. 2- Pubbenivāsassa anussati
pubbenivāsānussati, tāya sampayuttaṃ ñāṇaṃ pubbenivāsānussatiñāṇaṃ. Tayidaṃ
pubbenivuṭṭhakkhandhapaṭicchādakatamaṃ vijjhatīti vijjā. Taṃ tamaṃ vijjhitvā te khandhe
vidite pākaṭe karotīti viditakaraṇaṭṭhenapi vijjā.
     Cutūpapāte ñāṇanti cutiyañca upapāte ca ñāṇaṃ. Idampi sattānaṃ
cutipaṭisandhipaṭicchādakatamaṃ vijjhatīti vijjā, taṃ tamaṃ vijjhitvā sattānaṃ
cutipaṭisandhiyo viditā pākaṭā karotīti viditakaraṇaṭṭhenapi vijjā. Āsavānaṃ
khaye ñāṇanti sabbakilesānaṃ khayasamaye ñāṇaṃ. Tayidaṃ catusaccacchādakatamaṃ vijjhatīti
vijjā. Taṃ tamaṃ vijjhitvā cattāri saccāni viditāni pākaṭāni karotīti
viditakaraṇaṭṭhenapi vijjā.
     [1381] Cittassa ca adhimutti nibbānañcāti ettha ārammaṇe
adhimuccanaṭṭhena paccanīkadhammehi ca suṭṭhu muttaṭṭhena aṭṭha samāpattiyo cittassa
adhimutti nāma. Itaraṃ pana natthi ettha taṇhāsaṅkhātaṃ vānaṃ, niggataṃ vā tasmā
vānāti nibbānaṃ. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitakilesehi vimuttattā
vimuttīti vuttā, nibbānaṃ pana sabbakilesehi accantaṃ vimuttattā vimuttīti
vuttaṃ. 3-
@Footnote: 1 Sī. alīnajīvitatā    2 cha.Ma. khandhapaṭibaddhañca
@3 cha.Ma. ayaṃ pāṭho na dissati
     [1382] Maggasamaṅgissa ñāṇanti cattāri maggañāṇāni. Phalasamaṅgissa
ñāṇanti cattāri phalañāṇāni. Tattha paṭhamamaggañāṇaṃ pañca kilese khepentaṃ
nirodhentaṃ vūpasamentaṃ paṭipassambhentaṃ uppajjatīti khaye ñāṇaṃ nāma jātaṃ.
Dutiyamaggañāṇaṃ cattāro kilese, tathā tatiyamaggañāṇaṃ. Catutthamaggañāṇaṃ pana
aṭṭha kilese khepentaṃ nirodhentaṃ vūpasamentaṃ paṭipassambhentaṃ uppajjatīti khaye
ñāṇaṃ nāma jātaṃ. Taṃ taṃ maggaphalañāṇaṃ pana tesaṃ tesaṃ kilesānaṃ khīṇante
niruddhante vūpasamante paṭipassambhante anuppādante appavattante uppannanti
anuppāde ñāṇaṃ nāma jātanti.
                     Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya
                      nikkhepakaṇḍavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 53 page 445-465. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11088              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11088              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=836              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=7290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=6550              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=6550              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]