ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [1287] Kāmāvacaraniddese heṭṭhatoti heṭṭhābhāgena. Avīcinirayanti
aggijālānaṃ vā sattānaṃ vā dukkhavedanāya vā vīci antaraṃ chiddaṃ ettha natthīti
avīci, sukhasaṅkhāto ayo ettha natthīti nirayo, niratiatthenapi nirassādatthenapi
nirayo. Pariyantaṃ karitvāti taṃ avīcisaṅkhātaṃ nirayaṃ antaṃ katvā. Uparitoti
uparibhāgena. Paranimmitavasavattideveti paranimmitesu kāmesu vasaṃ vattanato
evaṃladdhavohāre deve. Anto karitvāti anto pakkhipitvā. Yaṃ etasmiṃ antareti
ye etasmiṃ okāse. Etthāvacarāti iminā yasmā etasmiṃ antare aññepi
Caranti kadāci katthaci sambhavato, tasmā tesaṃ asaṅgahaṇatthaṃ "avacarā"ti vuttaṃ.
Tena ye etasmiṃ antare ogāḷhā hutvā caranti sabbattha sadā ca
sambhavato, adhobhāge ca caranti avīcinirayassa heṭṭhā bhūtupādāya pavattibhāvena,
tesaṃ saṅgaho kato hoti. Te hi avagāḷhāva caranti adhobhāgeva carantīti
avacaRā. Ettha pariyāpannāti iminā pana yasmā ete etthāvacarā aññatthāpi
avacaranti, na pana tattha pariyāpannā honti. Tasmā etesaṃ aññatthāpi
avacarantānaṃ pariggaho kato hoti. Idāni te ettha pariyāpannadhamme
rāsisuññatapaccayabhāvato ceva sabhāvato ca dassento "khandhā"tiādimāha.
     [1289] Rūpāvacaraniddese brahmalokanti paṭhamajjhānabhūmisaṅkhātaṃ
brahmaṭṭhānaṃ. Sesamettha kāmāvacaraniddese vuttanayeneva ñātabbaṃ. 1- Samāpannassa
cātiādīsu paṭhamapadena kusalajjhānaṃ vuttaṃ, dutiyena vipākajjhānaṃ vuttaṃ, tatiyena
kiriyajjhānaṃ vuttanti veditabbaṃ.
     [1291] Arūpāvacaraniddese ākāsānañcāyatanūpageti ākāsānañcāyatana-
saṅkhātaṃ bhavaṃ upagate. Dutiyapadepi eseva nayo. Sesaṃ heṭṭhā vuttanayeneva
veditabbaṃ.
     [1301] Saraṇadukaniddese yvāyaṃ tīsu akusalamūlesu moho, so
lobhasampayuttova lobhena saraṇo, dosasampayutto ca dosena saraṇo.
Vicikicchuddhaccasampayutto pana moho diṭṭhisampayuttena ceva rūparāgaarūparāgasaṅkhātena
ca rāgaraṇena pahānekaṭṭhabhāvato saraṇo, sarajoti veditabbo.



             The Pali Atthakatha in Roman Book 53 page 444-445. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11062              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11062              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=810              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=7109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=6396              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=6396              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]