ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      12. Mahāsutasomacariyāvaṇṇanā
       [105] Dvādasame sutasomo mahīpatīti evaṃnāmo khattiyo. Mahāsatto hi
tadā kururaṭṭhe indapatthanagare korabyassa rañño aggamahesiyā kucchimhi nibbatti,
taṃ sutavittatāya candasamānasommavaravaṇṇatāya ca 1- "sutasomo"ti sañjāniṃsu. Taṃ vayappattaṃ
@Footnote: 1 Sī....sommavadanatāya ca
Sabbasippanipphattippattaṃ mātāpitaro rajje abhisiñciṃsu. Gahito porisādenāti
purisānaṃ manussānaṃ adanato khādanato "porisādo"ti laddhanāmena bārāṇasiraññā
devatābalikammatthaṃ gahito.
     Bārāṇasirājā hi tathā maṃsaṃ vinā abhuñjanto aññaṃ maṃsaṃ alabhantena bhattakārakena
manussamaṃsaṃ khādāpito rasataṇhāya baddho hutvā manusse ghātetvā manussamaṃsaṃ
khādanto "porisādo"ti laddhanāmo amaccapārisajjappamukhehi nāgarehi
negamajānapadehi ca ussāhitena kāḷahatthinā nāma attano senāpatinā "deva
yadi rajjena atthiko manussamaṃsakhādanato viramāhī"ti vutto "rajjaṃ pajahantopi
manussamaṃsakhādanato na oramissāmī"ti vatvā tehi raṭṭhā pabbājito araññaṃ
pavisitvā ekasmiṃ nigrodharukkhamūle vasanto khāṇuppahārena pāde jātassa vaṇassa
phāsubhāvāya "sakalajambudīpe ekasatakhattiyānaṃ galalohitena balikammaṃ karissāmī"ti
devatāya āyācanaṃ katvā sattāhaṃ anāhāratāya vaṇe phāsuke jāte "devatānubhāvena
me sotthi ahosī"ti saññāya "devatāya balikammatthaṃ rājāno ānessāmī"ti
gacchanto atītabhave sahāyabhūtena yakkhena samāgantvā tena dinnamantabalena
adhikatarathāmajavaparakkamasampanno hutvā sattāhabbhantareyeva satarājāno ānetvā
attano vasananigrodharukkhe olambetvā balikammakaraṇasajjo ahosi.
     Atha tasmiṃ rukkhe adhivatthā devatā taṃ balikammaṃ anicchantī "upāyena naṃ
nisedhessāmī"ti pabbajitarūpena tassa attānaṃ dassetvā tena anubaddho tiyojanaṃ
gantvā puna attano dibbarūpameva dassetvā "tvaṃ musāvādī tayā `sakalajambudīpe
rājāno ānetvā balikammaṃ karissāmī'ti paṭissutaṃ. Idāni ye vā te vā
dubbalarājāno ānesi. Jambudīpe jeṭṭhakaṃ sutasomarājānaṃ sace nānessasi, na
me te balikammena attho"ti āha.
     So "diṭṭhā me attano devatā"ti tusitvā "sāmi mā cintayi, ahaṃ
ajjeva sutasomaṃ ānessāmī"ti vatvā vegena migājinauyyānaṃ gantvā asaṃvihitāya
Ārakkhāya pokkharaṇiṃ otaritvā paduminipattena sīsaṃ paṭicchādetvā aṭṭhāsi. Tasmiṃ
antouyyānagateyeva balavapaccūse samantā tiyojanaṃ ārakkhaṃ gaṇhiṃsu. Mahāsatto
pātova alaṅkatahatthikkhandhavaragato caturaṅginiyā senāya nagarato nikkhami. Tadā
takkasilato nando nāma brāhmaṇo catasso satārahagāthāyo gahetvā vīsayojanasataṃ
maggaṃ atikkamma taṃ nagaraṃ patto rājānaṃ pācīnadvārena nikkhamantaṃ disvā hatthaṃ
ukkhipitvā "jayatu bhavaṃ mahārājā"ti vatvā jayāpesi.
     Rājā hatthinā taṃ upasaṅkamitvā "kuto nu tvaṃ brāhmaṇa āgacchasi,
kimicchasi, kiṃ te dajjan"ti āha. Brāhmaṇo "tumhe `sutavittakā'ti sutvā
catasso satārahagāthāyo ādāya tumhākaṃ desetuṃ āgatomhī"ti āha. Mahāsatto
tuṭṭhamānaso hutvā "ahaṃ uyyānaṃ gantvā nhāyitvā āgantvā sossāmi, tvaṃ
mā ukkaṇṭhī"ti vatvā "gacchatha brāhmaṇassa asukagehe nivāsaṃ ghāsacchādanañca
saṃvidahathā"ti āṇāpetvā uyyānaṃ pavisitvā mahantaṃ ārakkhaṃ saṃvidhāya oḷārikāni
ābharaṇāni omuñcitvā massukammaṃ kāretvā ubbaṭṭitasarīro pokkharaṇiyā
rājavibhavena nhāyitvā paccuttaritvā udakaggahaṇasāṭake nivāsetvā aṭṭhāsi.
     Athassa gandhamālālaṅkāre upahariṃsu. Porisādo "alaṅkatakāle rājā bhāriko
bhavissati, sallahukakāleyeva naṃ gaṇhissāmī"ti nadanto khaggaṃ parivattento "ahamasmi
porisādo"ti nāmaṃ sāvetvā udakā nikkhami. Tassa saddaṃ sutvā hatthārohādayo
hatthiādito bhassiṃsu. Balakāyo dūre ṭhito tatova palāyi. Itaro attano āvudhāni
chaḍḍetvā urena nipajji. Porisādo rājānaṃ ukkhipitvā khandhe nisīdāpetvā
sammukhaṭṭhāneyeva aṭṭhārasahatthaṃ pākāraṃ laṅghitvā purato pagalitamadamattavaravāraṇe
kumbhe akkamitvā pabbatakūṭāni viya pātento vātajavānipi assaratanāni piṭṭhiyaṃ
akkamitvā pātento rathasīse akkamitvā pātento bhamarikaṃ bhamanto viya nīlakā
nigrodhapattāni maddanto viya ekavegeneva tiyojanamaggaṃ gantvā kañci anubandhantaṃ
adisvā saṇikaṃ gacchanto sutasomassa kesehi udakabindūni attano upari patantāni
"assubindūnī"ti saññāya "kimidaṃ sutasomopi maraṇaṃ anusocanto rodatī"ti āha.
     Mahāsatto "nāhaṃ maraṇato anusocāmi, kuto rodanā, api ca kho saṅgaraṃ
katvā saccāpanaṃ nāma paṇḍitānaṃ āciṇṇaṃ, taṃ na nipphajjatī"ti anusocāmi,
kassapadasabalena desitā catasso satārahagāthāyo ādāya takkasilato āgatassa
brāhmaṇassa āgantukavattaṃ kāretvā "nhāyitvā āgantvā suṇissāmi, yāva
mamāgamanā āgamehī"ti saṅgaraṃ katvā uyyānaṃ gato, tvañca tā gāthāyo sotuṃ
adatvā maṃ gaṇhīti. Tena vuttaṃ:-
       #[105] "punāparaṃ yadā homi       sutasomo mahīpati
            gahito porisādena        brāhmaṇe saṅgaraṃ sariṃ.
      [106] Khattiyānaṃ ekasataṃ         āvuṇitvā karattale
            etesaṃ pamilāpetvā      yaññatthe upanayī maman"ti.
     Tattha brāhmaṇe saṅgaraṃ sarinti nandabrāhmaṇe attanā kataṃ paṭiññaṃ anussariṃ.
    #[106] Āvuṇitvā karattaleti tattha tattha uyyānādīsu gantvā attano balena
ānītānaṃ ekasatakhattiyānaṃ hatthatale chiddaṃ katvā rukkhe lambanatthaṃ rajjuṃ
paṭimuñcitvā. Etesaṃ pamilāpetvāti ete ekasatakhattiye jīvaggāhaṃ gahetvā
uddhaṃpāde adhosire katvā paṇhiyā sīsaṃ paharanto samaṇavasena hatthatale āvuṇitvā
rukkhe ālambanavasena sabbaso āhārūpacchedena ca sabbathā pamilāpetvā visosetvā
khedāpetvāti attho. Yaññattheti balikammatthe sādhetabbe. Upanayī mamanti maṃ
upanesi.
       #[107] Tathā upanīyamāno pana mahāsatto porisādena "kiṃ tvaṃ maraṇato
bhāyasī"ti vutte "nāhaṃ maraṇato bhāyāmi, tassa pana brāhmaṇassa mayā kato saṅgaro
na parimocito"ti anusocāmi. Sace maṃ vissajjessasi, taṃ dhammaṃ sutvā tassa ca
@Footnote: 1 pāḷi. ete sammamilapetvā (syā)
Sakkārasammānaṃ katvā puna āgamissāmīti. Nāhamidaṃ saddahāmi, yaṃ tvaṃ mayā
vissajjito gantvā puna mama hatthaṃ āgamissasīti. Samma porisāda mayā saddhiṃ
ekācariyakule sikkhito sahāyo hutvā ahaṃ jīvitahetupi na musā kathemīti kiṃ na
saddahasīti. Kiñcāpi me etena vācāmattakena:-
                  "asiñca sattiñca parāmasāmi
                  sapathampi te samma ahaṃ karomi
                  tayā pamutto anaṇo bhavitvā
                  saccānurakkhī punarāvajissan"ti 1-
mahāsattena imāya gāthāya vuttāya porisādo "ayaṃ sutasomo `khattiyehi
akattabbaṃ sapathaṃ karomī'ti vadati, gantvā anāgacchantopi mama hatthato na
muccissatī"ti cintetvā:-
                  "yo te kato saṅgaro brāhmaṇena
                  raṭṭhe sake issariye ṭhitena
                  taṃ saṅgaraṃ brāhmaṇasampadāya
                  saccānurakkhī punarāvajassū"ti 2-
vissajjesi.
     Mahāsatto rāhumukhā mutto cando viya nāgabalo thāmasampanno khippameva taṃ
nagaraṃ sampāpuṇi. Senāpissa "sutasomarājā paṇḍito, porisādaṃ dametvā sīhamukhā
pamuttamattavaravāraṇo viya āgamissatī"ti ca "rājānaṃ porisādassa datvā āgatā"ti
garahabhayena ca bahinagareyeva niviṭṭhā taṃ dūratova āgacchantaṃ disvā paccuggantvā
@Footnote: 1 khu.jā. 28/407/112  2 khu.jā. 28/408/112
Vanditvā "kaccittha mahārāja porisādena ca kilamito"ti paṭisanthāraṃ 1- katvā
"porisādena mayhaṃ mātāpitūhipi dukkaraṃ kataṃ, tathārūpo nāma caṇḍo sāhasiko
mamaṃ saddahitvā maṃ vissajjesī"ti vutte rājānaṃ alaṅkaritvā hatthikkhandhaṃ
āropetvā parivāretvā nagaraṃ pāvisi. Taṃ disvā sabbe nāgarā tusiṃsu.
     Sopi dhammasoṇḍatāya mātāpitaropi anupasaṅkamitvā nivesanaṃ gantvā
brāhmaṇaṃ pakkosāpetvā tassa mahantaṃ sakkārasammānaṃ katvā dhammagarutāya sayaṃ
nīcāsane nisīditvā "tumhehi mayhaṃ ābhatā satārahagāthā suṇomi ācariyā"ti
āha. Brāhmaṇo mahāsattena yācitakāle gandhehi hatthe ubbaṭṭetvā
pasibbakato manoramaṃ potthakaṃ nīharitvā ubhohi hatthehi gahetvā "tena hi
mahārāja suṇohī"ti potthakaṃ vācento gāthā abhāsi:-
            "sakideva sutasoma         sabbhi hoti samāgamo
            sā naṃ saṅgati pāleti      nāsabbhi bahusaṅgamo.
            Sabbhireva samāsetha        sabbhi kubbetha santhavaṃ
            sataṃ saddhammamaññāya        seyyo hoti na pāpiyo.
                  Jīranti ve rājarathā sucittā
                  atho sarīrampi jaraṃ upeti
                  satañca dhammo na jaraṃ upeti
                  santo have sabbhi pavedayanti.
                  Nabhañca dūre paṭhavī ca dūre
                  pāraṃ samuddassa tadāhu dūre
                  tato have dūrataraṃ vadanti
                  satañca dhammo asatañca rājā"ti. 2-
@Footnote: 1 Ma. paṭisandhāraṃ  2 khu.jā. 28/411-14/113
     Tā sutvā mahāsatto "saphalaṃ me āgamanan"ti tuṭṭhacitto "imā gāthā
neva sāvakabhāsitā, na isibhāsitā, na kavibhāsitā, na devabhāsitā, sabbaññunāva
bhāsitā. Kiṃ nu kho agghan"ti cintento "imaṃ sakalampi cakkavāḷaṃ yāva brahmalokā
sattaratanapuṇṇaṃ katvā dinnepi neva anucchavikaṃ kataṃ nāma hoti, ahaṃ kho panassa
tiyojanasatike kururaṭṭhe sattayojanike indapatthanagare rajjaṃ dātuṃ pahomi, rajjaṃ kātuṃ
panassa bhāgyaṃ natthi, tathā hissa aṅgalakkhaṇānusārena appānubhāvatā dissati,
tasmā dinnampi rajjaṃ na imasmiṃ tiṭṭhatī"ti cintetvā "ācariya tumhe aññesaṃ
khattiyānaṃ imā gāthāyo desetvā kiṃ labhathā"ti pucchi. Ekekāya sataṃ sataṃ
mahārāja, teneva satārahagāthā nāma jātāti. Athassa mahāsatto tvaṃ ācariya
attanā gahetvā vicaraṇabhaṇḍassa agghaṃ na jānāsīti.
            Sāhassiyā 1- imā gāthā  nayimā gāthā satārahā
            cattāri tvaṃ sahassāni      khippaṃ gaṇhāhi brāhmaṇāti. 2-
     Cattāri sahassāni dāpetvā ekañca sukhayānakaṃ datvā mahatā sakkārasammāneneva
taṃ uyyojetvā mātāpitaro vanditvā "ahaṃ brāhmaṇena ābhataṃ saddhammaratanaṃ
pūjetvā tassa ca sakkārasammānaṃ katvā āgamissāmīti porisādassa paṭiññaṃ
datvā āgato, tattha yaṃ brāhmaṇassa kattabbaṃ paṭipajjitabbaṃ taṃ kataṃ, idāni
porisādassa santikaṃ gamissāmī"ti vatvā "tena hi tāta sutasoma kiṃ nāmetaṃ
kathesi, caturaṅginiyā senāya coraṃ gaṇhissāma, mā gaccha corassa santikan"ti
yāciṃsu. Soḷasasahassā nāṭakitthiyo sesaparijanāpi "amhe anāthe katvā kuhiṃ
gacchasi devā"ti parideviṃsu. "punapi kira rājā corassa santikaṃ gamissatī"ti
ekakolāhalaṃ ahosi.
@Footnote: 1 Sī., i. sahassiyo, cha.Ma. sahassiyā  2 khu.jā. 28/415/113
     Mahāsatto "paṭiññāya saccāpanaṃ nāma sādhūnaṃ sappurisānaṃ āciṇṇaṃ, sopi
mamaṃ saddahitvā vissajjesi, tasmā gamissāmiyevā"ti mātāpitaro vanditvā
sesajanaṃ anusāsetvā assumukhena nānappakāraṃ paridevantena itthāgārādinā
janena anugato nagarā nikkhamma taṃ janaṃ nivattetuṃ magge daṇḍakena tiriyaṃ lekhaṃ katvā
"imaṃ mama lekhaṃ mā atikkamiṃsū"ti vatvā agamāsi. Mahājano tejavato mahāsattassa
āṇaṃ atikkamituṃ asakkonto mahāsaddena kanditvā roditvā nivatti. Bodhisatto
āgatamaggeneva tassa santikaṃ agamāsi. Tena vuttaṃ:-
      [107] "apucchi maṃ porisādo      kiṃ tvaṃ icchasi nisajjaṃ
            yathāmati 1- te kāhāmi    yadi me tvaṃ punehisi.
      [108] Tassa paṭissuṇitvāna        paṇhe āgamanaṃ mama
            upagantvā puraṃ rammaṃ       rajjaṃ niyyātayiṃ tadā.
      [109] Anussaritvā sataṃ dhammaṃ      pubbakaṃ jinasevitaṃ
            brāhmaṇassa dhanaṃ datvā     porisādaṃ upāgamiṃ.
      [110] Natthi me saṃsayo tattha      ghāṭayissati vā na vā
            saccavācānurakkhanto       jīvitaṃ cajitumupāgamiṃ
            saccena me samo natthi     esā me saccapāramī"ti.
     Tattha kiṃ tvaṃ icchasi nisajjanti tvaṃ attano nagaraṃ gantuṃ mama hatthato
nissajjanaṃ kiṃ icchasi, tvaṃ "mayā takkasilādīsu ciraparicito saccavādī cā"ti vadasi,
tasmā yathāmati te kāhāmi, yathāruci te karissāmi. Yadi me tvaṃ punehisīti sace
puna tvaṃ ekaṃseneva mama santikaṃ āgamissasi.
@Footnote: 1 pāḷi. yathāmatiṃ (syā)
       #[108] Paṇhe āgamanaṃ mamāti pageva mama āgamanaṃ tassa porisādassa
paṭissuṇitvāna pātova āgamissāmīti paṭissavaṃ katvā. Rajjaṃ niyyātayiṃ tadāti
tadā porisādassa santikaṃ gantukāmo "idaṃ vo rajjaṃ paṭipajjathā"ti mātāpitūnaṃ
tiyojanasatikaṃ niyyātesiṃ. 1-
       #[109] Kasmā pana rajjaṃ niyyātayinti? anussaritvā sataṃ dhammanti 2- yasmā
pana paṭiññāya saccāpanaṃ nāma sataṃ sādhūnaṃ mahābodhisattānaṃ paveṇī kulavaṃso,
tasmā taṃ saccapāramitādhammaṃ pubbakaṃ porāṇaṃ jinehi buddhādīhi sevitaṃ
anussaritvā saccaṃ anurakkhanto tassa brāhmaṇassa dhanaṃ datvā attano jīvitaṃ
pariccajitvā porisādaṃ upāgamiṃ.
       #[110] Natthi me saṃsayo tatthāti tasmiṃ porisādassa santikaṃ gamane "ayaṃ
maṃ kiṃ nu kho ghātessati, udāhu no"ti mayhaṃ saṃsayo natthi. "caṇḍo sāhasiko mayā
saddhiṃ ekasatakhattiye devatāya balikammakaraṇasajjo ekanteneva ghātessatī"ti jānanto
eva kevalaṃ saccavācaṃ anurakkhanto attano jīvitaṃ pariccajitvā taṃ upāgamiṃ. Yasmā
cetadevaṃ, tasmā saccena me samo natthi, esā me paramatthabhāvappattā saccapāramīti.
     Upāgate pana mahāsatte vikasitapuṇḍarīkapadumasassirikamassa mukhaṃ disvā "ayaṃ
vigatamaraṇabhayo hutvā āgato, kissa nu kho esa ānubhāvo"ti cintetvā "tassa
maññe dhammassa sutattā ayaṃ evaṃ tejavā nibbhayo ca jāto, ahampi taṃ sutvā
tejavā nibbhayo ca bhavissāmī"ti sanniṭṭhānaṃ katvā porisādo mahāsattaṃ āha
"suṇoma satārahagāthāyo yāsaṃ savanatthaṃ tvaṃ attano nagaraṃ gato"ti.
     Taṃ sutvā bodhisatto "ayaṃ porisādo pāpadhammo, imaṃ thokaṃ niggahetvā
lajjāpetvā kathessāmī"ti:-
@Footnote: 1 ka. niyyādesiṃ  2 Sī. saddhammanti
            "adhammikassa luddassa       niccaṃ lohitapāṇino
            natthi saccaṃ kuto dhammo     kiṃ sutena karissasī"ti 1-
vatvā puna tena suṭṭhutaraṃ sañjātasavanādarena:-
            "sutvā dhammaṃ vijānanti     narā kalyāṇapāpakaṃ
            api gāthā suṇitvāna       dhamme me ramate mano"ti 2-
vutte "ayaṃ ativiya sañjātādaro sotukāmo, handassa kathessāmī"ti cintetvā
"tena hi samma sādhukaṃ suṇohi manasikarohī"ti vatvā nandabrāhmaṇena
kathitaniyāmeneva gāthānaṃ sakkaccaṃ thutiṃ katvā chakāmāvacaradevaloke ekakolāhalaṃ katvā
devatāsu sādhukāraṃ dadamānāsu mahāsatto porisādassa:-
            "sakideva mahārāja        sabbhi hoti samāgamo
            sā naṃ saṅgati pāleti      nāsabbhi bahusaṅgamo.
            Sabbhireva samāsetha        sabbhi kubbetha santhavaṃ
            sataṃ saddhammamaññāya        seyyo hoti na pāpiyo.
                  Jīranti ve rājarathā sucittā
                  atho sarīrampi jaraṃ upeti
                  satañca dhammo na jaraṃ upeti
                  santo have sabbhi pavedayanti.
                  Nabhañca dūre paṭhavī ca dūre
                  pāraṃ samuddassa tadāhu dūre
                  tato have dūrataraṃ vadanti
                  satañca dhammo asatañca rājā"ti. 3-
@Footnote: 1 khu.jā. 28/427/115  2 khu.jā. 28/444/118  3 khu.jā. 28/445-8/118
     Dhammaṃ kathesi. Tassa tena sukathitattā ceva attano ca puññānubhāvena gāthā
suṇantasseva sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri. So bodhisatte muducitto
hutvā "samma sutasoma dātabbayuttakaṃ hiraññādiṃ na passāmi, ekekāya gāthāya
ekekaṃ varaṃ dassāmī"ti āha. Atha naṃ mahāsatto "tvaṃ attanopi hitāni ajānanto
parassa kiṃ nāma varaṃ dassasī"ti apasādetvā puna tena "varaṃ gaṇhathā"ti yācito
sabbapaṭhamaṃ "ahaṃ cirakālaṃ taṃ arogaṃ passeyyan"ti varaṃ yāci. So "ayaṃ idāni me
vadhitvā maṃsaṃ khāditukāmassa mahānatthakarassa mayhameva jīvitamicchatī"ti tuṭṭhamānaso
vañcetvā varassa gahitabhāvaṃ ajānanto adāsi. Mahāsatto hi upāyakusalatāya
tassa ciraṃ jīvitukāmatāpadesena attano jīvitaṃ yāci. Atha "parosataṃ khattiyānaṃ jīvitaṃ
dehī"ti dutiyaṃ varaṃ, tesaṃ sake raṭṭhe paṭipādanaṃ tatiyaṃ varaṃ, manussamaṃsakhādanato viramaṇaṃ
catutthaṃ varaṃ yāci. So tīṇi varāni datvā catutthaṃ varaṃ adātukāmo "aññaṃ varaṃ
gaṇhāhī"ti vatvāpi mahāsattena nippīḷiyamāno tampi adāsiyeva.
     Atha bodhisatto porisādaṃ nibbisevanaṃ katvā teneva rājāno mocāpetvā
bhūmiyaṃ nipajjāpetvā dārakānaṃ kaṇṇato suttavaṭṭi viya saṇikaṃ rajjuyo nīharitvā
porisādena ekaṃ tacaṃ āharāpetvā pāsāṇena ghaṃsitvā saccakiriyaṃ katvā tesaṃ
hatthatalāni makkhesi. Taṃkhaṇaṃ eva phāsukaṃ ahosi. Dvīhatīhaṃ tattheva vasitvā te
aroge kāretvā tehi saddhiṃ abhijjanakasabhāvaṃ mittasanthavaṃ kāretvā tehi saddhiṃ taṃ
bārāṇasiṃ netvā rajje patiṭṭhāpetvā "appamattā hothā"ti te rājāno
attano attano nagaraṃ pesetvā indapatthanagarato āgatāya attano caturaṅginiyā
senāya parivuto attano nagaraṃ gato tuṭṭhapamuditena nāgarajanena samparivāriyamāno
antepuraṃ pavisitvā mātāpitaro vanditvā mahātalaṃ abhiruhi.
     Atha mahāsatto cha dānasālāyo kāretvā devasikaṃ mahādānāni pavattento
sīlāni paripūrento uposathaṃ upavasanto pāramiyo anubrūhesi. Tepi rājāno
Mahāsattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ
pūrayiṃsu. Tadā porisādo aṅgulimālatthero ahosi, kāḷahatthiamacco sāriputtatthero,
nandabrāhmaṇo ānandatthero, rukkhadevatā mahākassapatthero, rājāno buddhaparisā,
mātāpitaro mahārājakulāni, sutasomamahārājā lokanātho.
     Tassa heṭṭhā vuttanayeneva sesapāramiyopi niddhāretabbā. Tathā
alīnasattucariyāvaṇṇanāya viya mahāsattassa guṇānubhāvā vibhāvetabbāti.
                    Mahāsutasomacariyāvaṇṇanā niṭṭhitā.
                         Saccapāramī niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 52 page 289-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6428              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6428              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=240              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9396              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12177              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]