ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       9. Vaṭṭapotakacariyāvaṇṇanā
       [72] "punāparaṃ yadā homi        magadhe vaṭṭapotako
            ajātapakkho taruṇo         maṃsapesi kulāvake.
       [73] Mukhatuṇḍakenāharitvā        mātā posayatī mamaṃ
            tassā phassena jīvāmi       natthi me kāyikaṃ balaṃ.
       [74] Saṃvacchare gimhasamaye        davaḍāho padippati
            upagacchati amhākaṃ          pāvako kaṇhavattani.
       [75] Dhamadhamā 1- iti evaṃ       saddāyanto mahāsikhī
            anupubbena jhāpento       aggi mama upāgami.
       [76] Aggivegabhayā bhītā         tasitā mātāpitā mama
            kulāvake maṃ chaḍḍetvā      attānaṃ parimocayuṃ.
       [77] Pāde pakkhe pajahāmi       natthi me kāyikaṃ balaṃ
            sohaṃ agatiko tattha         evaṃ cintesahaṃ tadā.
       [78] Yesāhaṃ upadhāveyyaṃ        bhīto tasitavedhito
            te maṃ ohāya pakkantā     kathaṃ me ajja kātave"ti.
@Footnote: 1 pāḷi. dhamadhamaṃ iti (syā)
    #[72] Navame magadhe vaṭṭapotakotiādīsu ayaṃ saṅkhepattho:- magadharaṭṭhe
aññatarasmiṃ araññappadese vaṭṭakayoniyaṃ nibbattitvā aṇḍakosaṃ padāletvā
aciranikkhantatāya taruṇo maṃsapesibhūto tato eva ajātapakkho vaṭṭakacchāpako yadā
ahaṃ kulāvakeyeva homi.
    #[73] Mukhatuṇḍakenāharitvāti mayhaṃ mātā attano mukhatuṇḍakena kālena
kālaṃ gocaraṃ āharitvā maṃ poseti. Tassā phassena jīvāmīti parisedanatthañceva
paribhāvanatthañca sammadeva kālena kālaṃ mamaṃ adhisayanavasena phusantiyā tassā mama
mātuyā sarīrasamphassena jīvāmi viharāmi attabhāvaṃ pavattemi. Natthi me kāyikaṃ balanti
mayhaṃ pana atitaruṇatāya kāyasannissitaṃ balaṃ natthi.
    #[74] Saṃvacchareti saṃvacchare saṃvacchare. Gimhasamayeti gimhakāle.
Sukkharukkhasākhānaṃ aññamaññaṃ saṅghaṭṭanasamuppannena agginā tasmiṃ padese davaḍāho
padippati pajjalati, so tathā padīpito. Upagacchati amhākanti mayhaṃ mātāpitūnañcāti
amhākaṃ vasanaṭṭhānappadesaṃ attano patiṭṭhānassa asuddhassāpi suddhabhāvakaraṇena
pāvanato pāvakoti ca gatamagge indhanassa bhasmabhāvāvahanato kaṇhavattanīti ca
laddhanāmo aggi vanarukkhagacche dahanto kālena kālaṃ upagacchati.
    #[75] Evaṃ upagamanato tadāpi saddāyantoti "dhamadhama"iti evaṃ saddaṃ
karonto, anuravadassanaṃ hetaṃ dāvaggino. Mahāsikhīti pabbatakūṭasadisānaṃ indhanānaṃ
vasena mahatiyo sikhā etassāti mahāsikhī. Anupubbena anukkamena taṃ araññappadesaṃ
jhāpento dahanto aggi mama samīpaṭṭhānaṃ upāgami.
    #[76] Aggivegabhayāti vegena āgacchato aggino bhayena bhītā. Tasitāti
cittutrāsasamuṭṭhitena kāyassa chambhitattena ca utrāsā. Mātāpitāti mātāpitaro.
Attānaṃ parimocayanti agginā anupaddutaṭṭhānagamanena attano sotthibhāvamakaṃsu.
Mahāsatto hi tadā mahāgeṇḍukappamāṇo mahāsarīro ahosi. Taṃ mātāpitaro
Kenaci upāyena gahetvā gantuṃ asakkuṇantā attasinehena ca abhibhuyyamānā
puttasinehaṃ chaḍḍetvā palāyiṃsu.
    #[77] Pāde pakkhe pajahāmīti attano ubho pāde ubho pakkhe ca bhūmiyaṃ
ākāse ca gamanasajje karonto pasāremi iriyāmi vāyamāmi. "paṭīhāmī"tipi pāṭho,
vehāsagamanayogge kātuṃ īhāmīti attho. "patīhāmī"tipi paṭhanti, tassattho:- pāde
pakkhe ca pati visuṃ īhāmi, gamanatthaṃ vāyamāmi, taṃ pana vāyāmakaraṇatthameva. Kasmā?
yasmā natthi me kāyikaṃ balaṃ. Sohaṃ agatiko tatthāti so ahaṃ evaṃbhūto
pādapakkhavekallena gamanavirahito mātāpitūnaṃ apagamanena vā appaṭisaraṇo, tattha
dāvaggiupaddute vane, tasmiṃ vā kulāvake ṭhitova evaṃ idāni vattabbākārena tadā
cintesiṃ. Dutiyañcettha ahanti nipātamattaṃ daṭṭhabbaṃ.
    #[78] Idāni tadā attano cintitākāraṃ dassetuṃ "yesāhan"tiādimāha.
     Tattha yesāhaṃ upadhāveyyaṃ, bhīto tasitavedhitoti maraṇabhayena bhīto tato eva
cittutrāsena tasito sarīrakampanena vedhito yesamahaṃ pakkhantaraṃ etarahi
dāvaggiupadduto jaladuggaṃ viya maññamāno pavisituṃ upadhāveyyaṃ, te mama mātāpitaro
maṃ ekakaṃ eva ohāya jahitvā pakkantā. Kathaṃ me ajja kātaveti kathaṃ nu kho mayā
ajja kātabbaṃ, paṭipajjitabbanti attho.
     Evaṃ mahāsatto itikattabbatāsammūḷho hutvā ṭhito puna cintesi "imasmiṃ
loke sīlaguṇo nāma atthi, saccaguṇo nāma atthi, atīte pāramiyo pūretvā bodhitale
nisīditvā abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā
saccānudayakāruññakhantisamannāgatā sabbasattesu samappavattamettābhāvanā sabbaññubuddhā
nāma atthi, tehi ca paṭividdho ekantaniyyānaguṇo dhammo atthi, mayi cāpi evaṃ 1-
saccaṃ atthi, saṃvijjamāno eko sabhāvadhammo paññāyati, tasmā atītabuddhe ceva
@Footnote: 1 cha.Ma. ekaṃ
Tehi paṭividdhaguṇe ca āvajjetvā mayi vijjamānaṃ saccaṃ sabhāvadhammaṃ gahetvā
saccakiriyaṃ katvā aggiṃ paṭikkamāpetvā ajja mayā attano ceva idha vāsīnaṃ
sesapāṇīnañca sotthibhāvaṃ kātuṃ vaṭṭatī"ti. Evaṃ pana cintetvā mahāsatto attano
ānubhāve ṭhatvā yathācintitaṃ paṭipajji. Tena vuttaṃ:-
       [79] "atthi loke sīlaguṇo       saccaṃ soceyyanuddayā
            tena saccena kāhāmi       saccakiriyamuttamaṃ.
       [80] Āvajjetvā dhammabalaṃ       saritvā pubbake jine
            saccabalamavassāya           saccakiriyamakāsahan"ti.
       [81] Tattha mahāsatto atīte parinibbutānaṃ buddhānaṃ guṇe āvajjetvā
attani vijjamānaṃ saccasabhāvaṃ ārabbha yaṃ gāthaṃ vatvā tadā saccakiriyamakāsi,
taṃ dassetuṃ:-
       #[81] "santi 1- pakkhā apatanā    santi pādā avañcanā
            mātāpitā ca nikkhantā      jātaveda paṭikkamā"ti-
ādi vuttaṃ.
     Tattha santi pakkhā apatanāti mayhaṃ pakkhā nāma atthi upalabbhanti, no ca
kho sakkā etehi uppatituṃ ākāsena gantunti apatanā. Santi pādā
avañcanāti pādāpi me atthi, tehi pana vañcituṃ padavāragamanena gantuṃ na sakkāti
avañcanā. Mātāpitā ca nikkhantāti ye maṃ aññattha neyyuṃ, tepi maraṇabhayena
mama mātāpitaro nikkhantā. Jātavedāti aggiṃ ālapati. So hi jātova vediyati,
dhūmajāluṭṭhānena paññāyati, tasmā "jātavedo"ti vuccati. Paṭikkamāti paṭigaccha
nivattāti jātavedaṃ āṇāpeti.
@Footnote: 1 Sī. ākāse
     Iti mahāsatto "sace mayhaṃ pakkhānaṃ atthibhāvo, te ca pasāretvā
ākāse apatanabhāvo, pādānaṃ atthibhāvo, te ca ukkhipitvā avañcanabhāvo,
mātāpitūnaṃ maṃ kulāvakeyeva chaḍḍetvā palātabhāvo ca saccasabhāvabhūto eva,
jātaveda etena saccena tvaṃ ito paṭikkamā"ti kulāvake nipannova saccakiriyaṃ
akāsi. Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo paṭikkami.
Paṭikkamanto ca na jhāyamānova 1- araññaṃ gato, udake pana opilāpitaukkā viya
tattheva nibbāyi. Tena vuttaṃ:-
       [82] "saha sacce kate mayhaṃ      mahāpajjalito sikhī
            vajjesi soḷasakarīsāni       udakaṃ patvā yathā sikhī"ti.
     Sā panesā bodhisattassa vaṭṭakayoniyaṃ tasmiṃ samaye buddhaguṇānaṃ āvajjanapubbikā
saccakiriyā anaññasādhāraṇāti āha "saccena me samo natthi, esā me
saccapāramī"ti. Teneva hi tassa ṭhānassa sakalepi imasmiṃ kappe agginā
anabhibhavanīyattā taṃ kappaṭṭhiyapāṭihāriyaṃ nāmaṃ jātaṃ.
     Evaṃ mahāsatto saccakiriyavasena attano tattha vāsīnaṃ sattānañca sotthiṃ
katvā jīvitapariyosāne yathākammaṃ gato. Tadā mātāpitaro etarahi mātāpitaro
ahesuṃ, vaṭṭakarājā pana lokanātho.
     Tassa heṭṭhā vuttanayeneva sesapāramiyopi yathārahaṃ niddhāretabbā. Tathā
dāvaggimhi tathā bheravākārena avattharitvā āgacchante tasmiṃ vaye ekako hutvāpi
sāradaṃ anāpajjitvā saccādidhammaguṇe buddhaguṇe ca anussaritvā attano eva
ānubhāvaṃ nissāya saccakiriyāya tattha vāsīnampi sattānaṃ sotthibhāvāpādanādayo
ānubhāvā vibhāvetabbāti.
                     Vaṭṭapotakacariyāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Sī. najjhāyamānova



             The Pali Atthakatha in Roman Book 52 page 270-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5991              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5991              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9323              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12094              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12094              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]