ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                   8. Saccasavhayapaṇḍitacariyāvaṇṇanā 1-
            punāparaṃ yadā homi         tāpaso saccasavhayo
            saccena lokaṃ pālesiṃ       samaggaṃ janamakāsahanti.
     Aṭṭhame tāpaso saccasavhayoti saccasaddena avhātabbo saccanāmako tāpaso
yadā yasmiṃ kāle homi, tadā. Saccena lokaṃ pālesinti attano avisaṃvādibhāvena 2-
sattalokaṃ jambudīpe tattha tattha sattanikāyaṃ pāpato nānāvidhā anatthato ca rakkhiṃ.
Samaggaṃ janamakāsahanti tattha tattha kalahaviggahavivādāpannaṃ mahājanaṃ kalahe ādīnavaṃ
dassetvā sāmaggiyaṃ ānisaṃsakathanena samaggaṃ avivadamānaṃ sammodamānaṃ ahamakāsiṃ.
     Tadā hi mahāsatto bārāṇasiyaṃ aññatarasmiṃ brāhmaṇamahāsālakule nibbatti,
tassa "sacco"ti nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā disāpāmokkhassa
ācariyassa santike sippaṃ uggaṇhitvā nacirasseva sabbasippānaṃ nipphattiṃ patto
ācariyena anuññāto bārāṇasiṃ paccāgantvā mātāpitaro vanditvā tehi
abhinandiyamāno tesaṃ cittānurakkhaṇatthaṃ katipāhaṃ tesaṃ santike vasi. Atha naṃ mātāpitaro
patirūpena dārena saṃyojetukāmā sabbaṃ vibhavajātaṃ ācikkhitvā gharāvāsena nimantesuṃ.
@Footnote: 1 cha.Ma. saccatāpasacariyāvaṇṇanā  2 Sī. avisaṃvādādibhāvena
     Mahāsatto nekkhammajjhāsayo attano nekkhammapāramiṃ paribrūhetukāmo gharāvāse
ādīnavaṃ pabbajjāya ānisaṃsañca nānappakārato kathetvā mātāpitūnaṃ assumukhānaṃ
rodamānānaṃ aparimāṇaṃ bhogakkhandhaṃ anantaṃ yasaṃ mahantañca ñātiparivaṭṭaṃ pahāya
mahānāgova ayasaṅkhalikaṃ gharabandhanaṃ chindanto nikkhamitvā himavantappadesaṃ pavisitvā
isipabbajjaṃ pabbajitvā vanamūlaphalāphalehi yāpento nacirasseva aṭṭha samāpattiyo
pañca ca abhiññāyo nibbattetvā jhānakīḷaṃ kīḷayamāno samāpattivihārena viharati.
     So ekadivasaṃ dibbacakkhunā lokaṃ olokento addasa sakalajambudīpe manusse
yebhuyyena pāṇātipātādidasaakusalakammapathapasute kāmanidānaṃ kāmādhikāraṇaṃ 1- aññamaññaṃ
vivādāpanne. Disvā evaṃ cintesi "na kho pana metaṃ patirūpaṃ, yadidaṃ ime satte
evaṃ pāpapasute vivādāpanne ca disvā ajjhupekkhaṇaṃ. Ahaṃ hi `satte saṃsārapaṅkato
uddharitvā nibbānathale patiṭṭhapessāmī'ti mahāsambodhiyānaṃ paṭipanno, tasmā taṃ
paṭiññaṃ avisaṃvādento yannūnāhaṃ manussapathaṃ gantvā te te satte pāpato
oramāpeyyaṃ, vivādañca nesaṃ vūpasameyyan"ti.
     Evaṃ pana cintetvā mahāsatto mahākaruṇāya samussāhito santaṃ samāpattisukhaṃ
pahāya iddhiyā tattha tattha gantvā tesaṃ cittānukūlaṃ dhammaṃ desento
kalahaviggahavivādāpanne satte diṭṭhadhammikañca samparāyikañca virodhe ādīnavaṃ
dassetvā aññamaññaṃ samagge sahite akāsi. Anekākāravokārañca pāpe ādīnavaṃ
vibhāvento tato satte vivecetvā ekacce dasasu kusalakammapathadhammesu patiṭṭhāpesi.
Ekacce pabbājetvā sīlasaṃvare indriyaguttiyaṃ satisampajaññe pavivekavāse
jhānābhiññāsu ca yathārahaṃ patiṭṭhāpesi. Tena vuttaṃ:-
       [71] "punāparaṃ yadā homi        tāpaso saccasavhayo
            saccena lokaṃ pālesiṃ       samaggaṃ janamakāsahan"ti.
@Footnote: 1 cha.Ma. kāmādhikaraṇaṃ
     Idhāpi mahāpurisassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā
guṇānubhāvā ca vibhāvetabbāti.
                   Saccasavhayapaṇḍitacariyāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 52 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5949              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5949              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9318              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12089              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12089              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]