ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       6. Temiyacariyāvaṇṇanā 1-
       [48] Punāparaṃ yadā homi        kāsirājassa atrajo
            mūgapakkhoti nāmena        temiyoti vadanti maṃ.
       [49] Soḷasitthisahassānaṃ         na vijjati pumo tadā 2-
            ahorattānamaccayena       nibbatto ahamekakoti.
     #[48]  Chaṭṭhe kāsirājassa atrajoti kāsirañño atrajo putto yadā homi, tadā
mūgapakkhoti nāmena, temiyoti vadanti manti temiyoti nāmena mūgapakkhavatādhiṭṭhānena
"mūgapakkho"ti mātāpitaro ādiṃ katvā sabbeva maṃ vadantīti sambandho. Mahāsattassa hi
jātadivase sakalakāsiraṭṭhe devo vassi, yasmā ca so rañño ceva amaccādīnañca hadayaṃ
uḷārena pītisinehena temayamāno uppanno, tasmā "temiyakumāro"ti nāmaṃ ahosi.
     #[49]  Soḷasitthisahassānanti soḷasannaṃ kāsirañño itthāgārasahassānaṃ. Na
vijjati pumoti putto na labbhati. Na kevalañca putto eva, dhītāpissa natthi eva.
Ahorattānaṃ accayena, nibbatto ahamekakoti aputtakasseva tassa rañño bahūnaṃ
@Footnote: 1 pāḷi. mūgapakkhacariyāvaṇṇanā(syā)  2 cha.Ma. tathā
Saṃvaccharānaṃ atītattā anekesaṃ ahorattānaṃ apagamanena 1- sakkadattiyo ahamekakova
bodhipariyesanaṃ caramāno tadā tassa putto hutvā uppannoti satthā vadati.
      Tatrāyaṃ anupubbikathā:- atīte bārāṇasiyaṃ kāsirājā rajjaṃ kāresi. Tassa
soḷasasahassā itthiyo ahesuṃ. Tāsu ekāpi puttaṃ vā dhītaraṃ vā na labhati, nāgarā
"amhākaṃ rañño vaṃsānurakkhako ekopi putto natthī"ti vippaṭisārī jātā
sannipatitvā rājānaṃ "puttaṃ patthehī"ti āhaṃsu. Rājā soḷasasahassā itthiyo
"puttaṃ patthethā"ti āṇāpesi. Tā candādīnaṃ upaṭṭhānādīni katvā patthentiyopi na
labhiṃsu. Aggamahesī panassa maddarājadhītā candādevī nāma sīlasampannā ahosi. Rājā
"tvampi puttaṃ patthehī"ti āha. Sā puṇṇamadivase uposathikā hutvā attano
sīlaṃ āvajjetvā "sacāhaṃ akhaṇḍasīlā, iminā me saccena putto uppajjatū"ti
saccakiriyamakāsi. Tassā sīlatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko
āvajjento taṃ kāraṇaṃ ñatvā "candādeviyā puttapaṭilābhassa upāyaṃ karissāmī"ti
tassā anucchavikaṃ puttaṃ upadhārento bodhisattaṃ tāvatiṃsabhavane nibbattitvā tattha
yāvatāyukaṃ ṭhatvā tato cavitvā uparidevaloke uppajjitukāmaṃ disvā tassa santikaṃ
gantvā "samma tayi manussaloke uppanne pāramiyo ca te pūressanti, mahājanassa
ca vuḍḍhi bhavissati, ayaṃ kāsirañño candā nāma aggamahesī puttaṃ pattheti, tassā
kucchiyaṃ uppajjāhī"ti āha.
      So "sādhū"ti paṭissuṇitvā tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Tassa sahāyā
pañcasatā devaputtā khīṇāyukā devalokā cavitvā tasseva rañño amaccabhariyānaṃ
kucchīsu paṭisandhiṃ gaṇhiṃsu. Devī gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi.
Rājā gabbhaparihāraṃ dāpesi. Sā paripuṇṇagabbhā dhaññapuññalakkhaṇasampannaṃ puttaṃ
vijāyi. Taṃdivasameva amaccagehesu pañcakumārasatāni vijāyiṃsu. Ubhayampi sutvā rājā
@Footnote: 1 Sī. accayena
"mama puttassa parivārā ete"ti pañcannaṃ dārakasatānaṃ pañcadhātisatāni pesetvā
kumārapasādhanāni ca pesesi. Mahāsattassa pana atidīghādidosavivajjitā alambatthanā
madhurathaññā catusaṭṭhidhātiyo datvā mahantaṃ sakkāraṃ katvā candādeviyāpi varaṃ adāsi.
Sā gahitakaṃ katvā ṭhapesi. Dārako mahatā parivārena vaḍḍhati. Atha naṃ ekamāsikaṃ
alaṅkaritvā rañño santikaṃ ānayiṃsu. Rājā piyaputtaṃ oloketvā āliṅgitvā
aṅke nisīdāpetvā ramayamāno nisīdi.
     #[50]  Tasmiṃ khaṇe cattāro corā ānītā. Rājā tesu ekassa sakaṇṭakāhi
kasāhi pahārasahassaṃ āṇāpesi, ekassa saṅkhalikāya bandhitvā bandhanāgārappavesanaṃ,
ekassa sarīre sattippahāradānaṃ, ekassa sūlāropanaṃ. Mahāsatto pitu kathaṃ
sutvā saṃvegappatto hutvā "aho mama pitā rajjaṃ nissāya bhāriyaṃ nirayagāmikammaṃ
karotī"ti cintesi. Punadivase naṃ setacchattassa heṭṭhā alaṅkatasirisayane nipajjāpesuṃ.
      So thokaṃ niddāyitvā paṭibuddho akkhīni ummīletvā setacchattaṃ
olokento 1- mahantaṃ sirivibhavaṃ passi, athassa pakatiyāpi saṃvegappattassa atirekataraṃ
bhayaṃ uppajji. So "kuto nu kho ahaṃ imaṃ rājagehaṃ āgato"ti upadhārento
jātissarañāṇena devalokato āgatabhāvaṃ ñatvā tato paraṃ olokento ussadaniraye pakkabhāvaṃ
passi. Tato paraṃ olokento tasmiṃyeva nagare rājabhāvaṃ passi. Atha so "ahaṃ
vīsativassāni rajjaṃ kāretvā asītivassasahassāni ussadaniraye pacciṃ, idāni punapi
imasmiṃ coragehe nibbattosmi, pitāpi me hiyyo catūsu coresu ānītesu tathārūpaṃ
pharusaṃ nirayasaṃvattanikaṃ kathaṃ kathesi. Na me iminā aviditavipulānatthāvahena 2- rajjena
attho, kathaṃ nu kho imamhā coragehā mucceyyan"ti cintento nipajji. Atha naṃ ekā
devadhītā "tāta temiya kumāra mā bhāyi, tīṇi aṅgāni adhiṭṭhahitvā tava sotthi
bhavissatī"ti samassāsesi. Taṃ sutvā mahāsatto rajjasaṅkhātā anatthato muccitukāmo
soḷasasaṃvaccharāni tīṇi aṅgāni acalādhiṭṭhānavasena adhiṭṭhahi. Tena vuttaṃ:-
@Footnote: 1 Ma. oloketvā  2 Sī. avirata...
       [50] "kicchāladdhaṃ piyaṃ puttaṃ      abhijātaṃ jutindharaṃ
            setacchattaṃ dhārayitvāna     sayane posesi maṃ pitā.
       [51] Niddāyamāno sayanavare     pabujjhitvānahaṃ tadā
            addasaṃ paṇḍaraṃ chattaṃ        yenāhaṃ nirayaṃ gato.
       [52] Saha diṭṭhassa me chattaṃ      tāso uppajji bheravo
            vinicchayaṃ samāpanno        kathāhaṃ imaṃ muñcissaṃ.
       [53] Pubbasālohitā mayhaṃ       devatā atthakāminī
            sā maṃ disvāna dukkhitaṃ      tīsu ṭhānesu yojayi.
       [54] Mā paṇḍiccayaṃ vibhāvaya      bālamato bhava sabbapāṇinaṃ
            sabbo tañjano ocināyatu   evaṃ tava attho bhavissati.
       [55] Evaṃ vuttāyahaṃ tassā      idaṃ vacanamabraviṃ
            karomi tetaṃ vacanaṃ         yaṃ maṃ bhaṇasi devate
            atthakāmāsi me amma      hitakāmāsi devate.
       [56] Tassāhaṃ vacanaṃ sutvā       sāgareva thalaṃ labhiṃ
            haṭṭho saṃviggamānaso       tayo aṅge adhiṭṭhahiṃ.
       [57] Mūgo ahosiṃ badhiro        pakkho gativivajjito
            ete aṅge adhiṭṭhāya     vassāni soḷasaṃ vasin"ti.
      Tattha kicchāladdhanti kicchena kasirena cirakālapatthanāya laddhaṃ. Abhijātanti
jātisampannaṃ. Kāyajutiyā ceva ñāṇajutiyā ca samannāgatattā jutindharaṃ. Setacchattaṃ
dhārayitvāna, sayane poseti naṃ pitāti pitā me kāsirājā "mā naṃ kumāraṃ rajo
vā ussavo vā"ti jātakālato paṭṭhāya setacchattassa heṭṭhā sirisayane
sayāpetvā mahantena parivārena maṃ poseti.
     #[51]  Niddāyamāno sayanavare pabujjhitvā ahaṃ olokento paṇḍaraṃ setacchattaṃ
addasaṃ. Yenāhaṃ nirayaṃ gatoti yena setacchattena tato tatiye attabhāve ahaṃ nirayaṃ
gato, setacchattasīsena rajjaṃ vadati.
     #[52]  Saha diṭṭhassa me chattanti taṃ setacchattaṃ diṭṭhassa diṭṭhavato me saha tena
dassanena, dassanasamakālamevāti attho. Tāso uppajji bheravoti suparividitādīnavattā
bhayānako cittutrāso udapādi. Vinicchayaṃ samāpanno, kathāhaṃ imaṃ muñcissanti kathaṃ
nu kho ahaṃ imaṃ rajjaṃ kāḷakaṇṇiṃ muñceyyanti evaṃ vicāraṇaṃ āpajjiṃ.
     #[53]  Pubbasālohitā mayhanti pubbe ekasmiṃ attabhāve mama mātubhūtapubbā
tasmiṃ chatte adhivatthā devatā mayhaṃ atthakāminī hitesinī. Sā maṃ disvāna
dukkhitaṃ, tīsu ṭhānesu yojayīti sā devatā maṃ tathā cetodukkhena dukkhitaṃ disvā
mūlapakkhabadhirabhāvasaṅkhātesu tīsu rajjadukkhato nikkhamanakāraṇesu yojesi.
     #[54]  Paṇḍiccayanti paṇḍiccaṃ, ayameva vā pāṭho. Mā vibhāvayāti mā
pakāsehi. Bālamatoti bāloti ñāto. Sabboti sakalo antojano ceva bahijano ca.
Ocināyatūti nīharathetaṃ kāḷakaṇṇinti avajānātu. Evaṃ tava attho bhavissatīti
evaṃ yathāvuttanayena avajānitabbabhāve sati tuyhaṃ gehato nikkhamanena hitaṃ
pāramiparipūraṇaṃ bhavissati.
     #[55]  Tetaṃ vacananti te etaṃ tīṇi aṅgāni adhiṭṭhāhīti vacanaṃ. Atthakāmāsi
me ammāti amma devate mama atthakāmā asi. Hitakāmāti tasseva pariyāyavacanaṃ.
Atthoti vā ettha sukhaṃ veditabbaṃ. Hitanti tassa kāraṇabhūtaṃ puññaṃ.
     #[56]  Sāgareva thalaṃ labhinti coragehe vatāhaṃ jāto, ahu me mahāvatānatthoti
sokasāgare osīdanto tassā devatāya ahaṃ vacanaṃ sutvā sāgare osīdanto viya thalaṃ
patiṭṭhaṃ alabhiṃ, rajjakulato nikkhamanopāyaṃ alabhinti attho. Tayo aṅge adhiṭṭhahinti
yāva gehato nikkhamiṃ, tāva tīṇi aṅgāni kāraṇāni adhiṭṭhahiṃ.
     #[57]  Idāni tāni sarūpato dassetuṃ "mūgo ahosin"ti gāthamāha.
      Tattha pakkhoti pīṭhasappi. Sesaṃ suviññeyyameva.
      Evaṃ pana mahāsatte devatāya dinnanaye ṭhatvā jātavassato paṭṭhāya
mūgādibhāvena attānaṃ dassente mātāpitaro dhātiādayo ca "mūgānaṃ hanupariyosānaṃ
nāma evarūpaṃ na hoti, badhirānaṃ kaṇṇasotaṃ nāma evarūpaṃ na hoti, pīṭhasappīnaṃ
hatthapādā nāma evarūpā na honti, bhavitabbamettha kāraṇena, vīmaṃsissāma nan"ti
cintetvā "khīrena tāva vīmaṃsissāmā"ti sakaladivasaṃ khīraṃ na denti, so sussantopi
khīratthāya saddaṃ na karoti.
      Athassa mātā "putto me chāto, khīramassa dethā"ti khīraṃ dāpesi. Evaṃ
antarantarā khīraṃ adatvā ekasaṃvaccharaṃ vīmaṃsantāpi antaraṃ na passiṃsu. Tato
"kumārakā nāma pūvakhajjakaṃ piyāyanti, phalāphalaṃ piyāyanti, kīḷanabhaṇḍakaṃ piyāyanti,
bhojanaṃ piyāyantī"ti tāni tāni palobhanīyāni upanetvā vīmaṃsanavasena palobhentā
yāva pañcavassakālā antaraṃ na passiṃsu. Atha naṃ "dārakā nāma aggito bhāyanti,
mattahatthito bhāyanti, sappato bhāyanti, ukkhittāsikapurisato bhāyanti, tehi
vīmaṃsissāmā"ti yathā tehissa anattho na jāyati, tathā purimameva saṃvidahitvā
atibhayānakākārena upagacchante kāresuṃ.
      Mahāsatto nirayabhayaṃ āvajjetvā "ito sataguṇena sahassaguṇena satasahassaguṇena
nirayo bhāyitabbo"ti niccalova hoti. Evampi vīmaṃsitvā antaraṃ na passantā
puna "dārakā nāma samajjatthikā hontī"ti samajjaṃ kāretvāpi mahāsattaṃ sāṇiyā
parikkhipitvā ajānantasseva catūsu passesu saṅkhasaddehi bherisaddehi ca sahasā
ekaninnādaṃ kāretvāpi andhakāre ghaṭehi dīpaṃ upanetvā sahasā ālokaṃ
dassetvāpi sakalasarīraṃ phāṇitena makkhetvā bahumakkhike ṭhāne nipajjāpetvāpi
nhāpanādīni akatvā uccārapassāvamatthake nipannaṃ ajjhupekkhitvāpi tattha ca
Palipannaṃ sayamānaṃ parihāsehi akkosanehi ca ghaṭṭetvāpi heṭṭhāmañce aggikapallaṃ
katvā uṇhasantāpena pīḷetvāpīti evaṃ nānāvidhehi upāyehi vīmaṃsantāpissa
antaraṃ na passiṃsu.
      Mahāsatto hi sabbattha nirayabhayameva āvajjetvā adhiṭṭhānaṃ avikopento
niccalova ahosi. Evaṃ paṇṇarasavassāni vīmaṃsitvā atha soḷasavassakāle
"pīṭhasappino vā hontu mūgabadhirā vā rajanīyesu arajjantā dussanīyesu adussantā
nāma natthīti nāṭakānissa paccupaṭṭhapetvā vīmaṃsissāmā"ti kumāraṃ gandhodakena
nhāpetvā devaputtaṃ viya alaṅkaritvā devavimānakappaṃ pupphagandhadāmādīhi
ekāmodapamodaṃ pāsādaṃ āropetvā uttamarūpadharā bhāvavilāsasampannā
devaccharāpaṭibhāgā itthiyo upaṭṭhapesuṃ "gacchatha naccādīhi  kumāraṃ abhiramāpethā"ti.
Tā upagantvā tathā kātuṃ vāyamiṃsu. So buddhisampannatāya "imā me sarīrasamphassaṃ mā
vindiṃsū"ti assāsapassāse nirundhi. Tā tassa sarīrasamphassaṃ avindantiyo
"thaddhasarīro esa, nāyaṃ manusso, yakkho bhavissatī"ti pakkamiṃsu.
      Evaṃ soḷasa vassāni soḷasahi mahāvīmaṃsāhi anekāhi ca khuddakavīmaṃsāhi
pariggaṇhituṃ asakkuṇitvā mātāpitaro "tāta temiyakumāra mayaṃ tava amūgādibhāvaṃ
jānāma, na hi tesaṃ evarūpāni mukhakaṇṇasotapādāni honti, tvaṃ amhehi
patthetvā laddhaputtako, mā no nāsehi, sakalajambudīpe rājūnaṃ santikā garahato
mocehī"ti saha visuṃ visuñca anekavāraṃ yāciṃsu. So tehi evaṃ yāciyamānopi
asuṇanto viya hutvā nipajji.
      [58]  Atha rājā mahāsattassa ubho pāde kaṇṇasote jivhaṃ ubho ca hatthe
kusalehi purisehi vīmaṃsāpetvā "yadipi apīṭhasappiādīnaṃ viyassa pādādayo, tathāpi
ayaṃ pīṭhasappi mūgabadhiro maññe, īdise kāḷakaṇṇipurise imasmiṃ gehe vasante tayo
antarāyā paññāyanti jīvitassa vā chattassa vā mahesiyā vā"ti lakkhaṇapāṭhakehi
Idāni kathitaṃ, jātadivase pana "tumhākaṃ domanassapariharaṇatthaṃ `dhaññapuññalakkhaṇo'ti
vuttan"ti amaccehi ārocitaṃ sutvā antarāyabhayena bhīto "gacchatha naṃ
avamaṅgalarathe nipajjāpetvā pacchimadvārena nīharāpetvā āmakasusāne nikhaṇathā"ti
āṇāpesi. Taṃ sutvā mahāsatto haṭṭho 1- udaggo ahosi "cirassaṃ vata me manoratho
pāpuṇissatī"ti. Tena vuttaṃ:-
      #[58] "tato me hatthe pāde ca  jivhaṃ sotañca maddiya
            anūnataṃ me passitvā       kāḷakaṇṇīti nindisuṃ.
       [59] Tato jānapadā sabbe      senāpatipurohitā
            sabbe ekamanā hutvā     chaḍḍanaṃ anumodisuṃ.
       [60] Sohaṃ tesaṃ matiṃ sutvā      haṭṭho saṃviggamānasova
            yassatthāya tapo ciṇṇo     so me attho samijjhathā"ti.
      Tattha maddiyāti maddanavasena vīmaṃsitvā. Anūnatanti hatthādīhi avikalataṃ.
Nindisunti "evaṃ anūnāvayavopi samāno mūgādi viya dissamāno rajjaṃ kāretuṃ
abhabbo, kāḷakaṇṇipuriso ayan"ti garahiṃsu. "niddisun"tipi pāṭho, vadiṃsūti attho.
     #[59]  Chaḍḍanaṃ anumodisunti rājadassanatthaṃ āgatā sabbepi janapadavāsino
senāpatipurohitappamukhā rājapurisā te sabbepi ekamanā samānacittā hutvā
antarāyapariharaṇatthaṃ raññā āṇattā bhūmiyaṃ nikhaṇanavasena mama chaḍḍanaṃ mukhasaṅkocaṃ
akatvā abhimukhabhāvena sādhu suṭṭhu idaṃ kattabbamevāti anumodiṃsu.
     #[60]  So me attho samijjhathāti yassatthāya yadatthaṃ tato
mūgādibhāvādhiṭṭhānavasena dukkaracaraṇaṃ ciṇṇaṃ caritaṃ, so attho mama samijjhati. Tesaṃ mama
@Footnote: 1 Ma. tuṭṭhahaṭṭho
Mātāpituādīnaṃ matiṃ adhippāyaṃ sutvā so ahaṃ mama adhippāyasamijjhanena haṭṭho
anupadhāretvā bhūmiyaṃ nikhaṇanānujānanena saṃviggamānasova ahosinti vacanasesena
sambandho veditabbo.
      [61]  Evaṃ kumārassa bhūmiyaṃ nikhaṇane raññā āṇatte candādevī taṃ pavattiṃ
sutvā rājānaṃ upasaṅkamitvā deva tumhehi mayhaṃ varo dinno, mayā ca gahitakaṃ
katvā ṭhapito, taṃ me idāni dethāti. Gaṇha devīti. Puttassa me rajjaṃ dethāti.
Putto te kāḷakaṇṇī, na sakkā dātunti tena hi deva yāvajīvaṃ adento satta
vassāni dethāti. Tampi na sakkāti. Cha vassāni pañca cattāri tīṇi dve ekaṃ
vassaṃ, satta māse cha pañca cattāro tayo dve ekaṃ māsaṃ addhamāsaṃ sattāhaṃ
dethāti. Sādhu gaṇhāti.
      Sā puttaṃ alaṅkārāpetvā "temiyakumārassa idaṃ rajjan"ti nagare bheriṃ
carāpetvā alaṅkārāpetvā puttaṃ hatthikkhandhaṃ āropetvā setacchattaṃ matthake
kārāpetvā nagaraṃ padakkhiṇaṃ katvā āgataṃ alaṅkatasirisayane nipajjāpetvā
sabbarattiṃ yāci "tāta temiya taṃ nissāya soḷasa vassāni niddaṃ alabhitvā
rodamānāya me akkhīni uppakkāni, sokena hadayaṃ bhijjati viya, tava apīṭhasappiādibhāvaṃ
jānāmi, mā maṃ anāthaṃ karī"ti. Iminā niyāmena cha divase yāci. Chaṭṭhe divase vā
rājā sunandaṃ nāma sārathiṃ pakkosāpetvā "sve pātova avamaṅgalarathena
kumāraṃ nīharitvā āmakasusāne bhūmiyaṃ nikhaṇitvā paṭhavivaḍḍhanakakammaṃ katvā ehī"ti
āha. Taṃ sutvā devī "tāta kāsirājā taṃ sve āmakasusāne nikhaṇituṃ āṇāpesi.
Sve maraṇaṃ pāpuṇissatī"ti āha.
      Mahāsatto taṃ sutvā "temiya soḷasa vassāni tayā kato vāyāmo matthakaṃ
patto"ti haṭṭho udaggo ahosi. Mātuyā panassa hadayaṃ bhijjanākāraṃ viya ahosi.
Atha tassā rattiyā accayena pātova sārathi rathaṃ ādāya dvāre ṭhapetvā sirigabbhaṃ
pavisitvā "devi mā mayhaṃ kujjhi, rañño āṇā"ti puttaṃ āliṅgitvā nipannaṃ
Deviṃ piṭṭhihatthena apanetvā kumāraṃ ukkhipitvā pāsādā otari. Devī uraṃ
paharitvā mahāsaddena paridevitvā mahātale ohīyi.
      Atha naṃ mahāsatto oloketvā "mayi akathente mātu soko balavā bhavissatī"ti
kathetukāmo hutvāpi "sace kathessāmi soḷasa vassāni kato vāyāmo mogho bhavissati,
akathento panāhaṃ attano ca mātāpitūnañca paccayo bhavissāmī"ti adhivāsesi.
Sārathi "mahāsattaṃ rathaṃ āropetvā pacchimadvārābhimukhaṃ rathaṃ pesessāmī"ti
pācīnadvārābhimukhaṃ pesesi. Ratho nagarā nikkhamitvā devatānubhāvena tiyojanaṭṭhānaṃ gato.
Mahāsatto suṭṭhutaraṃ tuṭṭhacitto ahosi. Tattha vanaghaṭaṃ sārathissa āmakasusānaṃ viya
upaṭṭhāsi. So "idaṃ ṭhānaṃ sundaran"ti rathaṃ okkamāpetvā maggapasse ṭhapetvā rathā
oruyha mahāsattassa ābharaṇabhaṇḍaṃ omuñcitvā katvā ṭhapetvā kuddālaṃ ādāya
avidūre āvāṭaṃ khaṇituṃ ārabhi. Tena vuttaṃ:-
      #[61] "nhāpetvā anulimpitvā   veṭhetvā rājaveṭhanaṃ
            abhisiñcitvā chattena       kāresuṃ puraṃ padakkhiṇaṃ.
       [62] Sattāhaṃ dhārayitvāna       uggate ravimaṇḍale
            rathena maṃ nīharitvā        sārathi vanamupāgami.
       [63] Ekokāse rathaṃ katvā     sajjassaṃ hatthamuccito 1-
            sārathi khaṇatī kāsuṃ         nikhātuṃ paṭhaviyā maman"ti.
      Tattha nhāpetvāti soḷasahi gandhodakaghaṭehi nhātvā. Anulimpitvāti
surabhivilepanena vilimpetvā. Veṭhetvā rājaveṭhananti kāsirājūnaṃ paveṇiyāgataṃ
rājamakuṭaṃ sīle paṭimuñcitvā. Abhisiñcitvāti tasmiṃ rājakule rājābhisekaniyāmena
abhisiñcitvā. Chattena kāresuṃ puraṃ padakkhiṇanti setacchattena dhāriyamānena maṃ nagaraṃ
padakkhiṇaṃ kāresuṃ.
@Footnote: 1 pāḷi. hatthamuñcito, i. hatthamuñcitaṃ (syā)
     #[62]  Sattāhaṃ dhārayitvānāti mayhaṃ mātu candādeviyā varalābhanavasena 1-
laddhaṃ sattāhaṃ mama setacchattaṃ dhārayitvā. Uggate ravimaṇḍaleti tato punadivase
sūriyamaṇḍale uggatamatte avamaṅgalarathena maṃ nagarato nīharitvā bhūmiyaṃ nikhaṇanatthaṃ
sārathi sunando vanamupagacchi.
     #[63]  Sajjassanti sannaddho assaṃ, yuge yojitassaṃ me rathaṃ maggato
ukkamāpanavasena ekokāse katvā. Hatthamuccitoti muccitahattho, rathapācanato
muttahatthoti attho. Atha vā hatthamuccitoti hatthamutto mama hatthato muccitvāti
attho. Kāsunti āvāṭaṃ. Nikhātunti nikhaṇituṃ.
      [64-65]  Idāni yadatthaṃ mayā soḷasa vassāni mūgavatādiadhiṭṭhānena
dukkaracariyā adhiṭṭhitā, taṃ dassetuṃ:-
      #[64] "adhiṭṭhitamadhiṭṭhānaṃ         tajjento vividhakāraṇā
            na bhindiṃva tamadhiṭṭhānaṃ       bodhiyāyeva kāraṇā.
      #[65] Mātā pitā na me dessā  attā me na ca dessiyo
            sabbaññutaṃ piyaṃ mayhaṃ        tasmāva tamadhiṭṭhahin"ti
gāthādvayamāha.
      Tattha tajjento vividhakāraṇāti dvimāsikakālato paṭṭhāya yāva soḷasasaṃvaccharā
thaññapaṭisedhanādīhi vividhehi nānappakārehi kāraṇehi tajjayanto bhayaviddhaṃsanavasena
viheṭhiyamāno. Sesaṃ suviññeyyameva.
      Atha mahāsatto sunande kāsuṃ khaṇante "ayaṃ me vāyāmakālo"ti uṭṭhāya
attano hatthapāde sambāhitvā rathā otarituṃ me balaṃ atthīti ñatvā cittaṃ
uppādesi. Tāvadevassa pādapatiṭṭhānaṭṭhānaṃ vātapuṇṇabhastacammaṃ viya uggantvā
@Footnote: 1 Ma. varayācanavasena
Rathassa pacchimantaṃ āhaccaṃ aṭṭhāsi. So otaritvā katipaye vāre aparāparaṃ
caṅkamitvā "yojanasatampi gantuṃ me balaṃ atthī"ti ñatvā rathaṃ pacchimante gahetvā
kumārakānaṃ kīḷanayānakaṃ viya ukkhipitvā "sace sārathi mayā saddhiṃ paṭivirujjheyya,
atthi me paṭivirujjhituṃ balan"ti sallakkhetvā pasādhanatthāya cittaṃ uppādesi.
Taṅkhaṇaññeva sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ ñatvā
vissakammaṃ āṇāpesi "gaccha kāsirājaputtaṃ alaṅkarohī"ti. So "sādhū"ti vatvā
dibbehi mānusehi ca alaṅkārehi sakkaṃ viya taṃ alaṅkari. So devarājalīḷāya
sārathissa khaṇanokāsaṃ gantvā āvāṭatīre ṭhatvā:-
            "kinnu santaramānova        kāsuṃ khaṇasi sārathi
            puṭṭho me samma akkhāhi     kiṃ kāsuyā karissasī"ti 1-
āha.
     Tena uddhaṃ anoloketvāva:-
            "rañño mūgo ca pakkho ca    putto jāto acetaso
            somhi raññā samajjhiṭṭho     puttaṃ me nikhaṇaṃ vane"ti 1-
vutte mahāsatto:-
            "na badhiro na mūgosmi       na pakkho na ca vīkalo 2-
            adhammaṃ sārathi kayirā        maṃ ce tvaṃ nikhaṇaṃ vane.
            Ūrū bāhuñca 3- me passa    bhāsitañca suṇohi me
            adhammaṃ sārathi kayirā        maṃ ce tvaṃ nikhaṇaṃ vane"ti 1-
vatvā puna tena āvāṭakhaṇanaṃ pahāya uddhaṃ oloketvā tassa rūpasampattiṃ disvā
"manusso vā devo vā"ti ajānantena:-
@Footnote: 1 khu.jā. 28/3-6/127  2 pāḷi. na ca piṅgulo (syā)  3 pāḷi. urū bāhū ca (syā)
            "devatā nusi gandhabbo      adu sakko purindado
            ko vā tvaṃ kassa vā putto  kathaṃ jānemu taṃ mayan"ti 1-
vutte:-
            "namhi devo na gandhabbo    nāpi sakko purindado
            kāsirañño ahaṃ putto       yaṃ kāsuyā nikhaññasi. 2-
            Tassa rañño ahaṃ putto      yaṃ tvaṃ sammūpajīvasi
            adhammaṃ sārathi kayirā        maṃ ce tvaṃ nikhaṇaṃ vane.
            Yassa rukkhassa chāyāya       nisīdeyya sayeyya vā
            na tassa sākhaṃ bhañjeyya      mittadubbho hi pāpako.
            Yathā rukkho tathā rājā     yathā sākhā tathā ahaṃ
            yathā chāyūpago poso       evaṃ tvamasi sārathi
            adhammaṃ sārathi kayirā        maṃ ce tvaṃ nikhaṇaṃ vane"ti- 1-
ādinā nayena dhammaṃ desetvā tena nivattanatthaṃ yācito anivattanakāraṇaṃ pabbajjāchandaṃ
tassa ca hetu nirayabhayādikaṃ atītabhave attano pavattiṃ vitthārena kathetvā
tāya dhammakathāya tāya ca paṭipattiyā tasmimpi pabbajitukāme jāte rañño imaṃ 3-:-
            "rathaṃ niyyātayitvāna        anaṇo ehi sārathi
            anaṇassa hi pabbajjā        etaṃ isīhi vaṇṇitan"ti 4-
vatvā taṃ vissajjesi.
     So rathaṃ ābharaṇāni ca gahetvā rañño santikaṃ gantvā tamatthaṃ ārocesi.
Rājā tāvadeva "mahāsattassa santikaṃ gamissāmī"ti nagarato niggacchi 5- saddhiṃ
caturaṅginiyā senāya itthāgārehi nāgarajānapadehi ca. Mahāsattopi kho sārathiṃ
@Footnote: 1 khu.jā. 28/7-12/128  2 Sī., i. nighaññasi  3 Sī. ayaṃ pāṭho na dissati
@4 khu.jā. 28/44/131  5 Ma. nikkhamitvā gacchi
Uyyojetvā pabbajitukāmo jāto, tassa cittaṃ ñatvā sakko vissakammaṃ pesesi
"temiyapaṇḍito pabbajitukāmo, tassa assamapadaṃ pabbajitaparikkhāre ca māpehī"ti. So
gantvā tiyojanike vanasaṇḍe assamaṃ māpetvā rattiṭṭhānadivāṭṭhānacaṅkamana-
pokkharaṇīphalarukkhasampannaṃ katvā sabbe ca pabbajitaparikkhāre māpetvā sakaṭṭhānameva
gato. Bodhisatto taṃ disvā sakkadattiyabhāvaṃ ñatvā paṇṇasālaṃ pavisitvā vatthāni
apanetvā tāpasavesaṃ gahetvā kaṭṭhatthare nisinno aṭṭha samāpattiyo pañca ca
abhiññāyo nibbattetvā pabbajjāsukhena assame nisīdi.
     Kāsirājāpi sārathinā dassitamaggena gantvā assamaṃ pavisitvā mahāsattena
saha samāgantvā katapaṭisanthāro rajjena nimantesi. Temiyapaṇḍito taṃ paṭikkhipitvā
anekākāravokāraṃ aniccatādipaṭisaṃyuttāya ca kāmādīnavapaṭisaṃyuttāya ca dhammiyā
kathāya rājānaṃ saṃvejesi. So saṃviggamānaso gharāvāse ukkaṇṭhito pabbajitukāmo
hutvā amacce itthāgāre ca pucchi. Tepi pabbajitukāmā ahesuṃ. Atha rājā candādeviṃ
ādiṃ katvā soḷasa sahasse orodhe ca amaccādike ca pabbajitukāme ñatvā nagare
bheriṃ carāpesi "ye mama puttassa santike pabbajitukāmā, te pabbajantū"ti.
Suvaṇṇakoṭṭhāgārādīni ca vivarāpetvā vissajjāpesi. Nāgarā ca yathāpasāriteyeva
āpaṇe vivaṭadvārāneva gehāni ca pahāya rañño santikaṃ agamaṃsu. Rājā mahājanena
saddhiṃ mahāsattassa santike pabbaji. Sakkadattiyaṃ tiyojanaṃ assamapadaṃ paripūri.
     Sāmantarājāno "kāsirājā pabbajito"ti sutvā "bārāṇasirajjaṃ
gahessāmā"ti nagaraṃ pavisitvā devanagarasadisaṃ nagaraṃ sattaratanabharitaṃ devavimānakappaṃ
rājanivesanañca disvā "imaṃ dhanaṃ nissāya bhayena bhavitabban"ti tāvadeva
nikkhamitvā pāyāsuṃ. Tesaṃ āgamaṃ sutvā mahāsatto vanantaṃ gantvā ākāse
nisīditvā dhammaṃ desesi. Te sabbe saddhiṃ parisāya tassa santike pabbajiṃsu. Evaṃ
aparepi aparepīti mahāsamāgamo ahosi. Sabbe phalāphalāni paribhuñjitvā samaṇadhammaṃ
Karonti. Yo kāmādivitakkaṃ vitakketi, tassa cittaṃ ñatvā mahāsatto tattha gantvā
ākāse nisīditvā dhammaṃ deseti.
     So dhammassavanasappāyaṃ labhitvā samāpattiyo abhiññāyo ca nibbatteti. Evaṃ
aparopi aparopīti sabbepi jīvitapariyosāne brahmalokaparāyaṇā ahesuṃ. Tiracchānagatāpi
mahāsatte isigaṇepi cittaṃ pasādetvā chasu kāmasaggesu nibbattiṃsu. Mahāsattassa
brahmacariyaṃ ciraṃ dīghamaddhānaṃ pavattittha. Tadā chatte adhivatthā devatā uppalavaṇṇā
ahosi, sārathi sāriputtatthero, mātāpitaro mahārājakulāni, parisā buddhaparisā,
temiyapaṇḍito lokanātho.
     Tassa adhiṭṭhānapāramī idha matthakaṃ pattā, sesapāramiyopi yathārahaṃ
niddhāretabbā. Tathā māsajātakālato paṭṭhāya nirayabhayaṃ pāpabhīrutā rajjajigucchā
nekkhammanimittaṃ mūgādibhāvādhiṭṭhānaṃ tattha ca virodhippaccayasamodhānepi niccalabhāvoti
evamādayo guṇānubhāvā vibhāvetabbāti.
                      Temiyacariyāvaṇṇanā niṭṭhitā.
                        Adhiṭṭhānapāramī niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 52 page 250-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5541              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5541              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9269              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12036              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12036              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]