ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                    5. Soṇanandapaṇḍitacariyāvaṇṇanā 2-
       [42] Punāparaṃ yadā homi        nagare brahmavaḍḍhane
            tattha kulavare seṭṭhe      mahāsāle ajāyahanti. 3-
     #[42]  Pañcame nagare brahmavaḍḍhaneti brahmavaḍḍhananāmake nagare. Kulavareti
aggakule. Seṭṭheti pāsaṃsatame. Mahāsāleti mahāsāre. Ajāyahanti ajāyiṃ ahaṃ. Idaṃ
vuttaṃ hoti:- tasmiṃ kāle "brahmavaḍḍhanan"ti laddhanāme bārāṇasinagare yadā homi
bhavāmi paṭivasāmi, tadā abhijātasampattiyā uditoditabhāvena agge vijjāvatasampattiyā
seṭṭhe asītikoṭivibhavatāya mahāsāle brāhmaṇakule ahaṃ uppajjinti.
@Footnote: 1 cha.Ma. paccapādī  2 cha.Ma. soṇapaṇḍita...  3 ajāyihaṃ, khu.cariyā. 33/42/616
      Tadā hi mahāsatto brahmalokato cavitvā brahmavaḍḍhananagare asītikoṭivibhavassa
aññatarassa brāhmaṇamahāsālassa putto hutvā nibbatti, tassa nāmaggahaṇadivase
"soṇakumāro"ti nāmaṃ kariṃsu. Tassa padasā gamanakāle aññopi satto brahmalokā cavitvā
bodhisattassa mātuyā kucchimhi paṭisandhiṃ gaṇhi, tassa jātassa "nandakumāro"ti
nāmaṃ kariṃsu. Tesaṃ uggahitavedānaṃ sabbasippanipphattipattānaṃ vayappattānaṃ
rūpasampadaṃ disvā tuṭṭhahaṭṭhā mātāpitaro "gharabandhanena bandhissāmā"ti paṭhamaṃ
soṇakumāraṃ āhaṃsu "tāta te patirūpakulato dārikaṃ ānessāma, tvaṃ kuṭumbaṃ
paṭipajjāhī"ti.
      Mahāsatto "alaṃ mayhaṃ gharāvāsena, ahaṃ yāvajīvaṃ tumhe paṭijaggitvā
tumhākaṃ accayena pabbajissāmī"ti āha, mahāsattassa hi tadā tayopi bhavā ādittaṃ
agāraṃ viya aṅgārakāsu viya ca upaṭṭhahiṃsu. Visesato panesa nekkhammajjhāsayo
nekkhammādhimutto ahosi. Tassa adhippāyaṃ ajānantā te punappunaṃ kathentāpi
tassa cittaṃ alabhitvā nandakumāraṃ āmantetvā "tāta tena hi tvaṃ kuṭumbaṃ
paṭipajjāhī"ti vatvā tenāpi "nāhaṃ mama bhātarā chaḍḍitakheḷaṃ sīsena ukkhipāmi,
ahampi tumhākaṃ accayena bhātarā saddhiṃ pabbajissāmī"ti vutte "ime evaṃ taruṇā
kāme jahanti, kimaṅgaṃ pana mayanti sabbeva pabbajissāmā"ti cintetvā "tāta kiṃ vo
amhākaṃ accayena pabbajjāya, sabbe saheva pabbajāmā"ti vatvā ñātīnaṃ dātabbayuttakaṃ
datvā dāsajanaṃ bhujissaṃ katvā rañño ārocetvā sabbaṃ dhanaṃ vissajjetvā mahādānaṃ
pavattetvā cattāropi janā brahmavaḍḍhananagarā nikkhamitvā himavantappadese
padumapuṇḍarīkamaṇḍitaṃ mahāsaraṃ nissāya ramaṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā
tattha vasiṃsu. Tena vuttaṃ:-
       [43] "tadāpi 1- lokaṃ disvā    andhībhūtaṃ 2- tamotthaṭaṃ
            cittaṃ bhavato patikuṭati       tuttavegahataṃ viya.
@Footnote: 1 pāḷi. tadāsiṃ (syā)  2 pāḷi. andhabhūtaṃ (syā)
       [44] Disvāna vividhaṃ pāpaṃ        evaṃ cintesahaṃ tadā
            tadāhaṃ gehā nikkhamma      pavisissāmi kānanaṃ.
       [45] Tadāpi maṃ nimantiṃsu         kāmabhogehi ñātayo
            tesampi chandamācikkhiṃ       mā nimantetha tehi maṃ.
       [46] Yo me kaniṭṭhako bhātā    nando nāmāsi paṇḍito
            sopi maṃ anusikkhanto       pabbajjaṃ samarocayi.
       [47] Ahaṃ soṇo ca nando ca     ubho mātāpitā mama
            tadāpi bhoge chaḍḍetvā    pāvisimhā mahāvanan"ti.
     #[43]  Tattha tadāpīti yadā ahaṃ brahmavaḍḍhananagare soṇo nāma brāhmaṇakumāro
ahosiṃ, tadāpi. Lokaṃ disvānāti sakalampi sattalokaṃ paññācakkhunā passitvā.
Andhībhūtanti paññācakkhuvirahena andhajātaṃ andhabhāvaṃ pattaṃ. Tamotthaṭanti
avijjandhakārena abhibhūtaṃ. Cittaṃ bhavato patikuṭatīti jātiādisaṃvegavatthupaccavekkhaṇena
kāmādibhavato mama cittaṃ saṅkuṭati sannilīyati na visarati. Tuttavegahataṃ viyāti tuttaṃ
vuccati ayokaṇṭakasīso dīghadaṇḍo, yo patodoti vuccati, tena vegasā abhihato yathā
hatthājānīyo saṃvegappatto hoti, evaṃ mama cittaṃ tadā kāmādīnavapaccavekkhaṇena
saṃvegappattanti dasseti.
     #[44-45]  Disvāna vividhaṃ pāpanti gehaṃ āvasantehi gharāvāsanimittaṃ
chandadosādivasena karīyamānaṃ nānāvidhaṃ pāṇātipātādipāpakammañceva tannimittañca nesaṃ
lāmakabhāvaṃ passitvā. Evaṃ cintesahaṃ tadāti "kadā nu kho ahaṃ mahāhatthī viya ayabandhanaṃ
gharabandhanaṃ chinditvā gehato nikkhamanavasena vanaṃ pavisissāmī"ti evaṃ tadā
soṇakumārakāle cintesiṃ ahaṃ. Tadāpi maṃ nimantiṃsūti na kevalaṃ
Ayogharapaṇḍitādikāleyeva, atha kho tadāpi tasmiṃ soṇakumārakālepi maṃ mātāpituādayo
ñātayo kāmabhogino kāmajjhāsayā "ehi tāta imaṃ asītikoṭidhanaṃ vibhavaṃ paṭipajja, kulavaṃsaṃ
patiṭṭhāpehī"ti uḷārehi bhogehi nimantayiṃsu. Tesampi chandamācikkhinti tesampi mama
ñātīnaṃ tehi kāmabhogehi mā maṃ nimantayitthāti attano chandampi ācikkhiṃ,
pabbajjāya ninnajjhāsayampi kathesiṃ, yathājjhāsayaṃ paṭipajjathāti adhippāyo.
     #[46-47]  Sopi maṃ anusikkhantoti "ime kāmā nāma appassādā bahudukkhā
bahūpāyāsā"tiādinā 1- nayena nānappakāraṃ kāmesu ādīnavaṃ paccavekkhitvā
yathāhaṃ sīlādīni sikkhanto pabbajjaṃ rocesiṃ, sopi nandapaṇḍito tatheva tassa
nekkhammena maṃ anusikkhanto pabbajjaṃ samarocayīti. Ahaṃ soṇo ca nando cāti tasmiṃ
kāle soṇanāmako ahaṃ mayhaṃ kaniṭṭhabhātā nando cāti. Ubho mātāpitā mamāti "ime nāma
puttakā evaṃ taruṇakālepi kāme jahanti, kimaṅgaṃ pana mayan"ti uppannasaṃvegā
mātāpitaro ca. Bhoge chaḍḍetvāti asītikoṭivibhavasamiddhe mahābhoge anapekkhacittā
kheḷapiṇḍaṃ viya pariccajitvā mayaṃ cattāropi janā himavantappadese mahāvanaṃ
nekkhammajjhāsayena pavisimhāti attho.
      Pavisitvā ca te tattha ramaṇīye bhūmibhāge assamaṃ māpetvā tāpasapabbajjāya
pabbajitvā tattha vasiṃsu. Te ubhopi bhātaro mātāpitaro paṭijaggiṃsu. Tesu
nandapaṇḍito "mayā ābhataphalāphalāneva mātāpitaro khādāpessāmī"ti hiyyo
ca purimagocaragahitaṭṭhānato ca yāni tāni avasesāni phalāphalāni pātova ānetvā
mātāpitaro khādāpeti. Te tāni khāditvā mukhaṃ vikkhāletvā uposathikā honti.
Soṇapaṇḍito pana dūraṃ gantvā madhuramadhurāni supakkāni āharitvā upanāmeti. Atha naṃ te
"tāta kaniṭṭhena ābhatāni mayaṃ khāditvā uposathikā jātā, idāni no attho natthī"ti
vadanti. Iti tassa phalāphalāni paribhogaṃ na labhanti vinassanti, punadivasādīsupi
tathevāti evaṃ so pañcābhiññatāya dūrampi gantvā āharati, te pana na khādanti.
@Footnote: 1 vi.mahāvi. 2/417/306, Ma.mū. 12/234/198, Ma.Ma. 13/42/29
      Atha mahāsatto cintesi "mātāpitaro sukhumālā, nando ca yāni tāni
apakkāni duppakkāni phalāphalāni āharitvā khādāpeti, evaṃ sante ime na ciraṃ
pavattissanti, vāressāmi nan"ti. Atha naṃ āmantetvā "nanda ito paṭṭhāya phalāphalaṃ
āharitvā mamāgamanaṃ patimānehi, ubho ekatova khādāpessāmā"ti āha. Evaṃ
vuttepi attano puññaṃ paccāsīsanto na tassa vacanamakāsi. Mahāsatto taṃ upaṭṭhānaṃ
āgataṃ "na tvaṃ paṇḍitānaṃ vacanaṃ karosi, ahaṃ jeṭṭho, mātāpitaro ca mameva bhāro,
ahameva ne paṭijaggissāmi, tvaṃ ito aññattha yāhī"ti tassa accharaṃ pahari.
      So tena paṇāmito tattha ṭhātuṃ asakkonto taṃ vanditvā mātāpitūnaṃ tamatthaṃ
ārocetvā attano paṇṇasālaṃ pavisitvā kasiṇaṃ oloketvā taṃdivasameva aṭṭha ca
samāpattiyo pañca ca abhiññāyo nibbattetvā cintesi "kiṃ nu kho ahaṃ sinerupādato
ratanavālukaṃ āharitvā mama bhātu paṇṇasālāpariveṇaṃ ākiritvā khamāpessāmi,
udāhu anotattato udakaṃ āharitvā khamāpessāmi. Atha vā me bhātā devatāvasena
khameyya, cattāro mahārājāno sakkañca devarājānaṃ ānetvā khamāpessāmi,
evaṃ pana na sobhissati, ayaṃ kho manojo brahmavaḍḍhanarājā sakalajambudīpe aggarājā,
taṃ ādiṃ katvā sabbe rājāno ānetvā khamāpessāmi, evaṃ sante mama bhātu guṇo
sakalajambudīpaṃ avattharitvā gamissati, cando viya sūriyo viya ca paññāyissatī"ti.
      So tāvadeva iddhiyā gantvā brahmavaḍḍhananagare tassa rañño nivesanadvāre
otaritvā "eko tāpaso tumhe daṭṭhukāmo"ti rañño ārocāpetvā tena katokāso
tassa santikaṃ gantvā ahaṃ attano balena sakalajambudīpe rajjaṃ gahetvā tava
dassāmīti. Kathaṃ pana tumhe bhante sakalajambudīpe rajjaṃ gahetvā dassathāti. Mahārāja
kassaci vadhacchedaṃ akatvā attano iddhiyāva gahetvā dassāmīti mahatiyā senāya
saddhiṃ taṃ ādāya kosalaraṭṭhaṃ gantvā nagarassa avidūre khandhāvāraṃ nivesetvā
"yuddhaṃ vā no detu, vase vā vattatū"ti kosalarañño dūtaṃ pāhesi. Tena kujjhitvā
Yuddhasajjena hutvā nikkhantena saddhiṃ yuddhe āraddhe attano iddhānubhāvena yathā
dvinnaṃ senānaṃ pīḷanaṃ na hoti, evaṃ katvā yathā ca kosalarājā tassa vase vattati,
evaṃ vacanapaṭivacanaharaṇehi saṃvidahi. Etenupāyena sakalajambudīpe rājāno tassa vase
vattāpesi.
      So tena parituṭṭho nandapaṇḍitaṃ āha "bhante tumhehi yathā mayhaṃ paṭiññātaṃ,
tathā kataṃ, bahūpakārā me tumhe, kimahaṃ tumhākaṃ karissāmi, ahaṃ hi te sakalajambudīpe
upaḍḍharajjampi 1- dātuṃ icchāmi, kimaṅgaṃ pana hatthiassarathamaṇimuttāpavāḷa-
rajatasuvaṇṇadāsidāsaparijanaparicchedan"ti. Taṃ sutvā nandapaṇḍito na me te
mahārāja rajjena attho, nāpi hatthiyānādīhi, api ca kho te raṭṭhe asukasmiṃ nāma
assame mama mātāpitaro pabbajitvā vasanti, tyāhaṃ upaṭṭhahanto ekasmiṃ aparādhe
mama jeṭṭhabhātikena soṇapaṇḍitena nāma mahesinā paṇāmito, svāhaṃ taṃ ādāya
tassa santikaṃ gantvā khamāpessāmi, tassa me tvaṃ khamāpane sahāyo hohīti. Rājā
"sādhū"ti sampaṭicchitvā catuvīsatiakkhobhanī 2- parimāṇāya senāya parivuto ekasatarājūhi
saddhiṃ nandapaṇḍitaṃ purakkhatvā taṃ assamapadaṃ patvā caturaṅgulappadesaṃ muñcitvā
ākāse ṭhitena kājena anotattato udakaṃ āharitvā pānīyaṃ paṭisāmetvā pariveṇaṃ
sammajjitvā mātāpitūnaṃ āsannappadese nisinnaṃ jhānaratisamappitaṃ mahāsattaṃ
upasaṅkamitvā nandapaṇḍito naṃ khamāpesi. Mahāsatto nandapaṇḍitaṃ mātaraṃ
paṭicchāpetvā attanā yāvajīvaṃ pitaraṃ paṭijaggi. Tesaṃ pana rājūnaṃ:-
            "ānando ca pamodo ca    sadā hasitakīḷitaṃ
            mātaraṃ paricaritvāna        labbhametaṃ vijānatā.
            Ānando ca pamodo ca     sadā hasitakīḷitaṃ
            pitaraṃ paricaritvāna         labbhametaṃ vijānatā. 3-
@Footnote: 1 Ma. uparajjampi  2 Sī., Ma....akkhobhiṇī  3 khu.jā. 28/176-7/55
            Dānañca peyyavajjañca      atthacariyā ca yā idha
            samānattatā ca dhammesu     tattha tattha yathārahaṃ
            ete kho saṅgahā loke   rathassāṇīva yāyato.
            Ete ca saṅgahā nāssu    na mātā puttakāraṇā
            labhetha mānaṃ pūjaṃ vā       pitā vā puttakāraṇā.
            Yasmā ca saṅgahā ete    sammapekkhanti 1- paṇḍitā
            tasmā mahattaṃ papponti     pāsaṃsā ca bhavanti te.
            Brahmāti mātāpitaro      pubbācariyāti vuccare
            āhuneyyā ca puttānaṃ     pajāya anukampakā.
            Tasmā hi ne namasseyya    sakkareyya ca paṇḍito
            annena atha pānena       vatthena sayanena ca
            ucchādanena nhāpanena     pādānaṃ dhovanena ca.
            Tāya naṃ pāricariyāya       mātāpitūsu paṇḍitā
            idheva naṃ pasaṃsanti         pecca sagge pamodatī"ti 2-
buddhalīḷāya dhammaṃ desesi, taṃ sutvā sabbepi te rājāno sabalakāyā pasīdiṃsu. Atha
ne pañcasu sīlesu patiṭṭhāpetvā "dānādīsu appamattā hothā"ti ovaditvā
vissajjesi. Te sabbepi dhammena rajjaṃ kāretvā āyupariyosāne devanagaraṃ pūrayiṃsu.
Bodhisatto "ito paṭṭhāya mātaraṃ paṭijaggāhī"ti mātaraṃ nandapaṇḍitaṃ paṭicchāpetvā
attanā yāvajīvaṃ pitaraṃ paṭijaggi. Te ubhopi āyupariyosāne brahmalokaparāyaṇā
ahesuṃ. Tadā mātāpitaro mahārājakulāni, nandapaṇḍito ānandatthero,
manojo rājā sāriputtatthero, ekasatarājāno asītimahātherā ceva aññatarattherā
ca, catuvīsatiakkhobhanīparisā buddhaparisā, soṇapaṇḍito lokanātho.
@Footnote: 1 pāḷi. sammavekkhanti  2 khu.jā. 28/178-83/55-6
      Tassa kiñcāpi sātisayā nekkhammapāramī, tathāpi heṭṭhā vuttanayeneva
sesapāramiyo ca niddhāretabbā. Tathā accantameva kāmesu anapekkhatā, mātāpitūsu
tibbo sagāravasappatissabhāvo, mātāpituupaṭṭhānena atitti, satipi nesaṃ upaṭṭhāne
sabbakālaṃ samāpattivihārehi vītināmananti evamādayo mahāsattassa guṇānubhāvā
vibhāvetabbāti.
                   Soṇanandapaṇḍitacariyāvaṇṇanā niṭṭhitā.
                        Nekkhammapāramī niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 52 page 243-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5386              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5386              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9255              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12021              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]