ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                        3. Ayogharacariyāvaṇṇanā
       [24] Punāparaṃ yadā homi        kāsirājassa atrajo
            ayogharamhi saṃvaḍḍho        nāmenāsi 1- ayogharoti.
    #[24] Tatiye ayogharamhi saṃvaḍḍhoti amanussaupaddavaparivajjanatthaṃ caturassasālavasena
2- kate mahati sabbaayomaye gehe saṃvaḍḍho. Nāmenāsi ayogharoti ayoghare
jātasaṃvaḍḍhabhāveneva "ayogharakumāro"ti nāmena pākaṭo ahosi.
     [25-26] Tadā hi kāsirañño aggamahesiyā purimattabhāve sapatti "tava jātaṃ
jātaṃ pajaṃ khādeyyan"ti patthanaṃ paṭṭhapetvā yakkhiniyoniyaṃ nibbattā okāsaṃ
labhitvā tassā vijātakāle dve vāre putte khādi. Tatiyavāre pana bodhisatto
tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Rājā "deviyā jātaṃ jātaṃ pajaṃ ekā yakkhinī
khādati, kiṃ nu kho kātabban"ti manussehi sammantetvā "amanussā nāma ayogharassa
bhāyanti, ayogharaṃ kātuṃ vaṭṭatī"ti vutte kammāre āṇāpetvā thambhe ādiṃ
katvā ayomayeheva sabbagehasambhārehi caturassasālaṃ mahantaṃ ayogharaṃ niṭṭhāpetvā
paripakkagabbhaṃ deviṃ tattha vāsesi. Sā tattha dhaññapuññalakkhaṇaṃ puttaṃ vijāyi,
"ayogharakumāro"tvevassa nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā mahantaṃ ārakkhaṃ saṃvidahitvā
rājā deviṃ antepuraṃ ānesi. Yakkhinīpi udakavāraṃ gantvā vessavaṇassa udakaṃ
vahantī jīvitakkhayaṃ pattā.
     Mahāsatto ayoghareyeva vaḍḍhitvā viññutaṃ patto tattheva sabbasippāni
uggaṇhi. Rājā puttaṃ soḷasavassuddesikaṃ viditvā "rajjamassa dassāmī"ti amacce
āṇāpesi "puttaṃ me ānethā"ti. Te "sādhu devā"ti nagaraṃ alaṅkārāpetvā
sabbālaṅkāravibhūsitaṃ maṅgalavāraṇaṃ ādāya tattha gantvā kumāraṃ alaṅkaritvā
@Footnote: 1 pāḷi. nāmenāsiṃ (syā)  2 Sī.,Ma. catusālavasena
Hatthikkhandhe nisīdāpetvā nagaraṃ padakkhiṇaṃ kāretvā rañño dassesuṃ. Mahāsatto
rājānaṃ vanditvā aṭṭhāsi. Rājā tassa sarīrasobhaṃ oloketvā balavasinehena taṃ
āliṅgitvā "ajjeva me puttaṃ abhisiñcathā"ti amacce āṇāpesi. Mahāsatto
pitaraṃ vanditvā "na mayhaṃ rajjena attho, ahaṃ pabbajissāmi, pabbajjaṃ me
anujānāthā"ti āha. Tena vuttaṃ:-
      #[25] "dukkhena jīvito laddho     sampīḷe patiposito
            ajjeva putta paṭipajja      kevalaṃ vasudhaṃ 1- imaṃ.
      #[26] Saraṭṭhakaṃ sanigamaṃ           sajanaṃ vanditvā khattiyaṃ
            añjaliṃ paggahetvāna       idaṃ vacanamabraviṃ.
       [27] Ye keci mahiyā sattā     hīnamukkaṭṭhamajjhimā
            nirārakkhā sake gehe     vaḍḍhanti sakañātihi.
       [28] Idaṃ loke uttariyaṃ        sampīḷe mama posanaṃ
            ayogharamhi saṃvaḍḍho        appabhe candasūriye.
       [29] Pūtikuṇapasampuṇṇā          muccitvā mātu kucchito
            tato ghoratare dukkhe      puna pakkhittayoghare.
       [30] Yadihaṃ tādisaṃ patvā        dukkhaṃ paramadāruṇaṃ
            rajjesu yadi rajjāmi       pāpānaṃ uttamo siyaṃ.
       [31] Ukkaṇṭhitomhi kāyena      rajjenamhi anatthiko
            nibbutiṃ pariyesissaṃ         yattha maṃ maccu na maddiye.
       [32] Evāhaṃ cintayitvāna       viravante mahājane
            nāgova bandhanaṃ chetvā     pāvisiṃ kānanaṃ vanaṃ.
@Footnote: 1 pāḷi. vasundhanaṃ (syā)
       [33] Mātā pitā na me dessā  napi me dessaṃ mahāyasaṃ
            sabbaññutaṃ piyaṃ mayhaṃ        tasmā rajjaṃ pariccajin"ti.
     Tattha dukkhenāti tāta tava bhātikā dve ekāya yakkhiniyā khāditā, tuyhaṃ
pana tato amanussabhayato nivāraṇatthaṃ katena dukkhena mahatā āyāsena jīvito laddho.
Sampīḷe patipositoti nānāvidhāya amanussarakkhāya sambādhe ayoghare vijāyanakālato
paṭṭhāya yāva soḷasavassuppattiyā sambādhe saṃvaḍḍhitoti attho. Ajjeva putta
paṭipajja, kevalaṃ vasudhaṃ imanti kañcanamālālaṅkatassa setacchattassa heṭṭhā
ratanarāsimhi ṭhapetvā tīhi saṅkhehi abhisiñciyamāno imaṃ kulasantakaṃ kevalaṃ sakalaṃ
samuddapariyantaṃ tatoyeva saha raṭṭhehīti saraṭṭhakaṃ saha nigamehi mahāgāmehīti sanigamaṃ
aparimitena parivārajanena saddhiṃ sajanaṃ imaṃ vasudhaṃ mahāpaṭhaviṃ ajjeva putta paṭipajja, rajjaṃ
kārehīti attho. Vanditvā khattiyaṃ. Añjaliṃ paggahetvāna, idaṃ vacanamabravinti
khattiyaṃ kāsirājānaṃ mama pitaraṃ vanditvā tassa añjaliṃ paṇāmetvā idaṃ vacanaṃ
abhāsiṃ.
    #[27] Ye keci mahiyā sattāti imissā mahāpaṭhaviyā ye keci sattā nāma.
Hīnamukkaṭṭhamajjhimāti lāmakā ceva uttamā ca, ubhinnaṃ vemajjhe bhavattā majjhimā ca.
Sake geheti sabbe te sake gehe. Sakañātihīti sakehi ñātīhi sammodamānā
vissaṭṭhā anukkaṇṭhitā yathāvibhavaṃ vaḍḍhanti.
    #[28] Idaṃ loke uttariyanti idaṃ pana imasmiṃ loke asadisaṃ, mayhaṃ eva
āveṇikaṃ. Kiṃ pana taṃ sampīḷe mama posananti sambādhe mama saṃvaḍḍhanaṃ. Tathā hi
ayogharamhi saṃvaḍḍho, appabhe candasūriyeti candasūriyānaṃ pabhārahite ayoghare.
Saṃvaḍḍhomhīti saṃvaḍḍho amhi.
    #[29] Pūtikuṇapasampuṇṇāti pūtigandhanānappakārakuṇapasampuṇṇā gūthanirayasadisā mātu
kucchito jīvitasaṃsaye vattamāne kathaṃ muccitvā nikkhamitvā. Tato ghoratareti
Tatopi gabbhavāsato dāruṇatare, avissaṭṭhavāsena dukkhe. Pakkhittayoghareti pakkhitto
ayoghare, bandhanāgāre ṭhapito viya ahosinti dasseti.
    #[30] Yadihanti ettha yadīti nipātamattaṃ. Tādisanti yādisaṃ pubbe vuttaṃ,
tādisaṃ paramadāruṇaṃ dukkhaṃ patvā ahaṃ rajjesu yadi rajjāmi yadi ramissāmi, evaṃ
sante pāpānaṃ lāmakānaṃ nihīnapurisānaṃ uttamo nihīnatamo siyaṃ. 1-
    #[31] Ukkaṇṭhitomhi kāyenāti aparimuttagabbhavāsādinā pūtikāyena ukkaṇṭhito
nibbinno amhi. Rajjenamhi anatthikoti rajjenapi anatthiko amhi. Yakkhiniyā
hatthato muttopi hi nāhaṃ ajarāmaro, kiṃ me rajjena, rajjaṃ hi nāma sabbesaṃ anatthānaṃ
sannipātaṭṭhānaṃ, tattha ṭhitakālato paṭṭhāya dunnikkhamaṃ hoti, tasmā taṃ anupagantvā
nibbutiṃ pariyesissaṃ, yattha maṃ maccu na maddiyeti yattha ṭhitaṃ maṃ mahāseno maccurājā
na maddiye na otthareyya na abhibhaveyya, taṃ nibbutiṃ amatamahānibbānaṃ
pariyesissāmīti.
    #[32] Evāhaṃ cintayitvānāti evaṃ iminā vuttappakārena nānappakāraṃ saṃsāre
ādīnavaṃ paccavekkhaṇena nibbāne ānisaṃsadassanena ca yoniso cintetvā. Viravante
mahājaneti mayā vippayogadukkhāsahanena viravante paridevante mātāpituppamukhe
mahante jane. Nāgova bandhanaṃ chetvāti yathā nāma mahābalo hatthināgo dubbalataraṃ
rajjubandhanaṃ sukheneva chindati, evameva ñātisaṅgādibhedassa tasmiṃ jane taṇhābandhanassa
chindanena bandhanaṃ chetvā kānanasaṅkhātaṃ mahāvanaṃ pabbajjūpagamanavasena pāvisiṃ.
Osānagāthā vuttatthā eva.
     Tattha ca mahāsatto attano pabbajjādhippāyaṃ jānitvā "tāta kiṃkāraṇā
pabbajasī"ti raññā vutto "deva ahaṃ mātukucchimhi dasa māse gūthaniraye viya vasitvā
mātu kucchito nikkhanto yakkhiniyā bhayena soḷasavassāni bandhanāgāre vasanto
@Footnote: 1 Sī.,Ma. siyā
Bahi oloketumpi na labhiṃ, ussadaniraye pakkhitto viya ahosiṃ, yakkhinito muttopi
ajarāmaro na homi, maccu nāmesa na sakkā kenaci jinituṃ, bhave ukkaṇṭhitomhi,
yāva me byādhijarāmaraṇāni nāgacchanti, tāvadeva pabbajitvā dhammaṃ carissāmi,
alaṃ me rajjena, anujānāhi maṃ deva pabbajitun"ti vatvā:-
            "yamekarattiṃ paṭhamaṃ         gabbhe vasati māṇavo
            abbhuṭṭhitova so yāti      sa gacchaṃ na nivattatī"ti- 1-
ādinā catuvīsatiyā gāthāhi pitu dhammaṃ desetvā "mahārāja tumhākaṃ rajjaṃ tumhākameva
hotu, na mayhaṃ iminā attho, tumhehi saddhiṃ kathenteyeva byādhijarāmaraṇāni
āgaccheyyuṃ, tiṭṭhatha tumhe"ti vatvā ayadāmaṃ chinditvā mattahatthī
viya kañcanapañjaraṃ bhinditvā sīhapotako viya kāme pahāya mātāpitaro vanditvā
nikkhami. Athassa pitā "ayaṃ nāma kumāro pabbajitukāmo, kimaṅgaṃ panāhaṃ, mamāpi
rajjena attho natthī"ti rajjaṃ pahāya tena saddhiṃ eva nikkhami, tasmiṃ nikkhamante
devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino bhoge chaḍḍetvā
nikkhamiṃsu. Samāgamo mahā ahosi, parisā dvādasayojanikā jātā, te ādāya
mahāsatto himavantaṃ pāvisi.
     Sakko devarājā tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā
dvādasayojanāyāmaṃ sattayojanavitthāraṃ assamapadaṃ kāresi, sabbe ca pabbajitaparikkhāre
paṭiyādāpesi. Idha mahāsattassa pabbajjā ca ovādadānañca brahmalokaparāyanatā
ca parisāya sammāpaṭipatti ca sabbā mahāgovindacariyāyaṃ 2- vuttanayeneva
veditabbā. Tadā mātāpitaro mahārājakulāni ahesuṃ, parisā buddhaparisā,
ayogharapaṇḍito lokanātho.
@Footnote: 1 khu.jā. 27/363/375  2 khu.cariyā. 33/37-9/586-7
     Tassa sesapāraminiddhāraṇā ānubhāvavibhāvanā ca heṭṭhā vuttanayeneva
veditabbāti.
                      Ayogharacariyāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 52 page 227-232. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5011              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5011              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=231              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9214              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11978              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11978              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]