ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                     5.  mahiṃsarājacariyāvaṇṇanā 1-
        [37] Punāparaṃ yadā homi       mahiṃso 2- pavanacārako
             pavaḍḍhakāyo balavā       mahanto bhīmadassano.
        [38] Pabbhāre giridugge ca     rukkhamūle dakāsaye
             hotettha ṭhānaṃ mahiṃsānaṃ    koci koci tahiṃ tahiṃ.
        [39] Vicaranto brahāraññe     ṭhānaṃ addasa bhaddakaṃ
             taṃ ṭhānaṃ upagantvāna      tiṭṭhāmi ca sayāmi cāti. 3-
     #[37]  Pañcame mahiṃso pavanacārakoti mahāvanacārī vanamahiṃso yadā homīti
yojanā. Pavaḍḍhakāyoti vayasampattiyā 4- aṅgapaccaṅgānañca thūlabhāvena abhivaḍḍhakāyo.
Balavāti mahābalo thāmasampanno. Mahantoti vipulasarīro. Hatthikalabhappamāṇo 5- kira
tadā bodhisattassa kāyo hoti. Bhīmadassanoti mahāsarīratāya varamahiṃsajātitāya ca sīlaṃ
ajānantānaṃ bhayaṃ jananato bhayānakadassano.
     #[38]  Pabbhāreti olambakasilākucchiyaṃ. Dakāsayeti jalāsayasamīpe. Hotettha
ṭhānanti ettha mahāvane yo koci padeso vanamahiṃsānaṃ tiṭṭhanaṭṭhānaṃ hoti. Tahiṃ tahinti
tattha tattha.
@Footnote: 1 ka. mahisarāja...  2 ka. mahiso  3 khu.cariyā. 33/38-9/604
@4 Sī. vayappattiyā  5 Sī. hatthikkhandhappamāṇo

--------------------------------------------------------------------------------------------- page166.

#[39] Vicarantoti vihāraphāsukaṃ vīmaṃsituṃ viharanto. Ṭhānaṃ addasa bhaddakanti evaṃ vicaranto tasmiṃ mahāraññe bhaddakaṃ mayhaṃ phāsukaṃ rukkhamūlaṭṭhānaṃ addakkhiṃ. Disvā ca taṃ ṭhānaṃ upagantvāna, tiṭṭhāmi ca sayāmi ca gocaraṃ gahetvā divā taṃ rukkhamūlaṭṭhānaṃ gantvā ṭhānasayanehi vītināmemīti dasseti. [40] Tadā kira bodhisatto himavantappadese mahiṃsayoniyaṃ nibbattitvā vayappatto thāmasampanno mahāsarīro hatthikalabhappamāṇo pabbatapādapabbhāragiriduggavanaghaṭādīsu 1- vicaranto ekaṃ phāsukaṃ mahārukkhamūlaṃ disvā gocaraṃ gahetvā divā tattha vasati. Atheko lolamakkaṭo rukkhā otaritvā mahāsattassa piṭṭhiṃ abhiruhitvā uccārapassāvaṃ katvā siṅgesu gaṇhitvā olambanto naṅguṭṭhe gahetvā dolāyanto kīḷi. Bodhisatto khantimettānuddayasampadāya taṃ tassa anācāraṃ na manasākāsi. Makkaṭo punappunaṃ tatheva karoti. Tena vuttaṃ "athettha kapi māgantvā"tiādi. Tattha kapi māgantvāti kapi āgantvā, makāro padasandhikaro. Pāpoti lāmako. Anariyoti anaye iriyanena aye ca na iriyanena anariyo, nihīnācāroti attho. Lahūti lolo. Khandheti khandhappadese. Muttetīti passāvaṃ karoti. Ohadetīti 2- karīsaṃ ossajjati. Tanti taṃ maṃ, tadā mahiṃsabhūtaṃ maṃ. [41] Sakimpi divasanti ekadivasampi dūseti maṃ sabbakālampi. Tenāha "dūseti maṃ sabbakālan"ti. Na kevalañca dutiyatatiyacatutthadivasamattaṃ, atha kho sabbakālampi maṃ passāvādīhi dūseti. Yadā yadā muttādīni kātukāmo, tadā tadā mayhameva upari karotīti dasseti. Upaddutoti bādhito, tena siṅgesu olambanādinā muttādiasucimakkhaṇena tassa ca apaharaṇatthaṃ anekavāraṃ siṅgakoṭīhi vālaggena ca anekavāraṃ kaddamapaṃsumissakaṃ udakaṃ siñcitvā dhovanena ca nippīḷito homīti attho. @Footnote: 1 Ma. pabbatapāde 2 Sī., Ma., ka. ohanetīti

--------------------------------------------------------------------------------------------- page167.

[42] Yakkhoti tasmiṃ rukkhe adhivatthā devatā. Maṃ idamabravīti rukkhakkhandhe ṭhatvā "mahiṃsarāja kasmā imassa duṭṭhamakkaṭassa avamānaṃ sahasī"ti imamatthaṃ pakāsento "nāsehetaṃ chavaṃ pāpaṃ, siṅgehi ca khurehi cā"ti idaṃ vacanaṃ maṃ abhāsi. [43] Evaṃ vutte tadā yakkheti tadā tasmiṃ kāle tasmiṃ yakkhe evaṃ vutte sati. Ahaṃ taṃ idamabravinti ahaṃ taṃ yakkhaṃ idaṃ idāni vakkhamānaṃ abraviṃ abhāsiṃ. Kuṇapenāti kilesāsucipaggharaṇena sucijātikānaṃ sādhūnaṃ paramajigucchanīyatāya atiduggandhavāyanena 1- ca kuṇapasadisatāya kuṇapena. Pāpenāti pāṇātipātapāpena. Anariyenāti anariyānaṃ asādhūnaṃ māgavikanesādādīnaṃ hīnapurisānaṃ dhammattā anariyena kiṃ kena kāraṇena tvaṃ devate maṃ makkhesi, ayuttaṃ tayā vuttaṃ maṃ pāpe niyojentiyāti dasseti. [44] Idāni tasmiṃ pāpadhamme ādīnavaṃ pakāsento "yadihantiādimāha. Tassattho:- bhadde devate ahaṃ tassa yadi kujjheyyaṃ, tatopi lāmakataro bhaveyyaṃ. Yena hi adhammacaraṇena so bālamakkaṭo nihīno nāma jāto, sace panāhaṃ tatopi balavataraṃ pāpadhammaṃ careyyaṃ, nanu tena tato pāpataro bhaveyyaṃ, aṭṭhānañcetaṃ yadihaṃ idhalokaparalokaṃ taduttari ca jānitvā ṭhito ekanteneva parahitāya paṭipanno evarūpaṃ pāpadhammaṃ careyyanti. Kiñca bhiyyo:- sīlañca me pabhijjeyyāti ahañceva kho pana evarūpaṃ pāpaṃ kareyyaṃ, mayhaṃ sīlapāramī khaṇḍitā siyā. Viññū ca garaheyyu manti paṇḍitā ca devamanussā maṃ garaheyyuṃ "passatha bho ayaṃ bodhisatto bodhipariyesanaṃ caramāno evarūpaṃ pāpaṃ akāsī"ti. [45] Hīḷitā jīvitā vāpīti vāsaddo avadhāraṇe. Evaṃ viññūhi hīḷitā garahitā jīvitāpi parisuddhena parisuddhasīlena hutvā mataṃ vā maraṇameva varaṃ uttamaṃ seyyo. Kyāhaṃ jīvitahetupi, kāhāmi paraheṭhananti evaṃ jānanto ca ahaṃ mayhaṃ jīvitanimittampi parasattavihiṃsanaṃ kiṃ kāhāmi kiṃ karissāmi, etassa karaṇe 2- kāraṇaṃ, natthīti attho. @Footnote: 1 Sī. akittiduggandhavāyanena 2 Sī.,Ma. karaṇena

--------------------------------------------------------------------------------------------- page168.

Ayaṃ pana aññepi maṃ viya maññamāno evaṃ anācāraṃ karissati, tato yesaṃ caṇḍamahiṃsānaṃ evaṃ karissati, te eva etaṃ vadhissanti, sā etassa aññehi māraṇā mayhaṃ dukkhato ca pāṇātipātato ca mutti bhavissatīti āha. Tena vuttaṃ:- [46] "mamevāyaṃ maññamāno aññepevaṃ karissati teva tassa vadhissanti sā me mutti bhavissatī"ti. #[46] Tattha mamevāyanti maṃ viya ayaṃ. Aññepīti aññesampi. Sesaṃ vuttatthameva. [47] Hīnamajjhimaukkaṭṭheti hīne ca majjhime ca ukkaṭṭhe ca nimittabhūte. Sahanto avamānitanti vibhāgaṃ akatvā tehi pavattitaṃ avamānaṃ paribhavaṃ sahanto khamanto. Evaṃ labhati sappaññoti evaṃ hīnādīsu vibhāgaṃ akatvā khantimettānuddayaṃ upaṭṭhapetvā tadaparādhaṃ sahanto sīlādipāramiyo brūhetvā manasā yathāpatthitaṃ yathicchitaṃ sabbaññutaññāṇaṃ labhati paṭivijjhati, tassa taṃ na dūreti. Evaṃ mahāsatto attano ajjhāsayaṃ pakāsento devatāya dhammaṃ desesi. So katipāhaccayena aññattha gato. Añño caṇḍamahiṃso nivāsaphāsutāya taṃ ṭhānaṃ gantvā aṭṭhāsi. Duṭṭhamakkaṭo "so eva ayan"ti saññāya tassa piṭṭhiṃ abhiruhitvā tatheva anācāraṃ akāsi. Atha naṃ so vidhunanto bhūmiyaṃ pātetvā siṅgena hadaye vijjhitvā pādehi madditvā sañcuṇṇesi. Tadā sīlavā mahiṃsarājā lokanātho. Tassa idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā hatthināgabhūridattacampeyyanāgarājacariyāsu viya idha mahāsattassa guṇānubhāvā veditabbā. Mahiṃsarājacariyāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 52 page 165-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3634&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3634&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=223              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9030              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11781              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11781              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]