ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       4.  Cūḷabodhicariyāvaṇṇanā
      [26] Punāparaṃ yadā homi         cūḷabodhi susīlavā
           bhavaṃ disvāna bhayato         nekkhammaṃ abhinikkhamiṃ.
      [27] Yā me dutiyikā āsi       brāhmaṇī kanakasannibhā
           sāpi vaṭṭe anapekkhā      nekkhammaṃ abhinikkhami.
      [28] Nirālayā chinnabandhu         anapekkhā kule gaṇe
           carantā gāmanigamaṃ          bārāṇasiṃ upāgamuṃ.
      [29] Tattha vasāma nipakā         asaṃsaṭṭhā kule gaṇe
           nirākule appasadde        rājuyyāne vasāmubhoti.
     #[26]  Catutthe cūḷabodhīti mahābodhiparibbājakattabhāvaṃ upādāya idha "cūḷabodhī"ti
samaññā āropitā, na pana imasmiṃ eva jātake 1- attano jeṭṭhabhātikādino
mahābodhissa sambhavatoti daṭṭhabbaṃ. Susīlavāti suṭṭhu sīlavā, sampannasīloti attho.
Bhavaṃ disvāna bhayatoti kāmādibhavaṃ bhāyitabbabhāvena passitvā. Nekkhammanti ettha
casaddassa lopo daṭṭhabbo, tena "disvānā"ti padaṃ ākaḍḍhīyati. Idaṃ vuttaṃ hoti:-
jātijarābyādhimaraṇaṃ apāyadukkhaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ,
paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti imesaṃ aṭṭhannaṃ saṃvegavatthūnaṃ
paccavekkhaṇena sabbampi kāmādibhedaṃ bhavaṃ saṃsārabhayato upaṭṭhahamānaṃ disvā nibbānaṃ
tassa upāyabhūtā samathavipassanā tadupāyabhūtā ca pabbajjāti idaṃ tividhampi nekkhammaṃ
anussavādisiddhena ñāṇacakkhunā tappaṭipakkhato disvā tāpasapabbajjūpagamanena
anekādīnavākulā gahaṭṭhabhāvā abhinikkhamitvā gatoti.
@Footnote: 1 khu.jā. 27/49-61/218-9
     #[27]  Dutiyikāti porāṇadutiyikā, gihikāle pajāpatibhūtā. Kanakasannibhāti
kañcanasannibhattacā. Vaṭṭe anapekkhāti saṃsāre nirālayā. Nekkhammaṃ abhinikkhamīti
nekkhammatthāya gehato nikkhami, pabbajīti attho.
     #[28]  Ālayanti sattā etenāti ālayo, taṇhā, tadabhāvena nirālayā. Tato
eva ñātīsu taṇhābandhanassa chinnattā chinnabandhu. Evaṃ gihibandhanābhāvaṃ dassetvā
idāni pabbajitānampi kesañci yaṃ hoti bandhanaṃ, tassāpi abhāvaṃ dassetuṃ "anapekkhā
kule gaṇe"ti vuttaṃ. Tattha kuleti upaṭṭhākakule. Gaṇeti tāpasagaṇe, sesā
brahmacārinoti vuccanti. Upāgamunti ubhopi mayaṃ upāgamimhā.
     #[29]  Tatthāti bārāṇasisāmante. Nipakāti paññavanto. Nirākuleti
janasañcārarahitattā janehi anākule. Appasaddeti migapakkhīnaṃ uṭṭhāpanato 1- tesaṃ
vassitasaddenāpi virahitattā appasadde. Rājuyyāne vasāmubhoti bārāṇasirañño
uyyāne mayaṃ ubho janā tadā vasāma. Tatrāyaṃ anupubbikathā:- atīte imasmiṃ eva
bhaddakappe bodhisatto brahmalokato cavitvā aññatarasmiṃ kāsigāme ekassa mahāvibhavassa
brāhmaṇassa putto hutvā nibbatti, tassa nāmaggahaṇasamaye "bodhikumāro"ti nāmaṃ
kariṃsu. Vayappatatakāle panassa takkasilaṃ gantvā sabbasippāni uggaṇhitvā
paccāgatassa anicchamānakasseva mātāpitaro samajātikaṃ kulakumārikaṃ ānesuṃ. Sāpi
brahmalokacutāva uttamarūpadharā devaccharāpaṭibhāgā. Tesaṃ anicchamānānaṃ eva aññamaññaṃ
āvāhavivāhaṃ kariṃsu. Ubhinnampi pana nesaṃ kilesasamudācāro na bhūtapubbo, sārāgavasena
aññamaññaṃ olokanampi nāhosi, kā pana kathā itarasaṃsagge. Evaṃ parisuddhasīlā ahesuṃ.
      Aparabhāge mahāsatto mātāpitūsu kālaṃkatesu tesaṃ sarīrakiccaṃ katvā taṃ
pakkosāpetvā "bhadde tvaṃ imaṃ asītikoṭidhanaṃ gahetvā sukhena jīvāhī"ti āha. Tvaṃ
pana
@Footnote: 1 Sī. upaṭṭhāpanato
Ayyaputtāti. Mayhaṃ dhanena kiccaṃ natthi, pabbajissāmīti. Kiṃ pana pabbajjā
itthīnampi na vaṭṭatīti. Vaṭṭati bhaddeti. Tena hi mayhampi dhanena kiccaṃ natthi,
ahampi pabbajissāmīti. Te ubhopi sabbaṃ vibhavaṃ pariccajitvā mahādānaṃ datvā
nikkhamitvā araññaṃ pavisitvā pabbajitvā uñchācariyāya phalāphalehi yāpentā
pabbajjāsukheneva dasa saṃvaccharāni vasitvā loṇambilasevanatthāya janapadacārikaṃ carantā
anupubbena bārāṇasiṃ patvā rājuyyāne vasiṃsu. Tena vuttaṃ "rājuyyāne vasāmubho"ti.
      [30]  Athekadivasaṃ rājā uyyānakīḷaṃ gato uyyānassa ekapasse pabbajjāsukhena
vītināmentānaṃ tesaṃ samīpaṭṭhānaṃ gantvā paramapāsādikaṃ uttamarūpadharaṃ paribbājikaṃ
olokento kilesavasena paṭibaddhacitto hutvā bodhisattaṃ "ayaṃ te paribbājikā kiṃ
hotī"ti pucchi. Tena "na ca kiñci hoti, kevalaṃ ekapabbajjāya pabbajitā, api ca kho pana
gihikāle pādaparicārikā ahosī"ti vutte rājā "ayaṃ kiretassa na kiñci hoti, api ca
kho panassa gihikāle pādaparicārikā ahosi, yannūnāhaṃ imaṃ antepuraṃ paveseyyaṃ,
tenevassa imissā paṭipattiṃ jānissāmī"ti andhabālo tattha attano paṭibaddhacittaṃ
nivāretuṃ asakkonto aññataraṃ purisaṃ āṇāpesi "imaṃ paribbājikaṃ rājanivesanaṃ
nehī"ti.
      So tassa paṭissuṇitvā "adhammo loke vattatī"tiādīni vatvā paridevamānaṃ eva
taṃ ādāya pāyāsi. Bodhisatto tassā paridevanasaddaṃ sutvā ekavāraṃ oloketvā puna
na olokesi. "sace panāhaṃ vāressāmi, tesu cittaṃ padosetvā mayhaṃ sīlassa antarāyo
bhavissatī"ti sīlapāramiṃyeva āvajjento nisīdi. Tena vuttaṃ "uyyānadassanaṃ
gantvā, rājā addasa brāhmaṇin"tiādi.
      Tattha tuyhesā kā kassa bhariyāti tuyhaṃ tava esā kā, kiṃ bhariyā,
udāhu bhaginī vā samānā kassa aññassa bhariyā.
      [31]  Na mayhaṃ bhariyā esāti kāmañcesā mayhaṃ gihikāle bhariyā ahosi,
pabbajitakālato paṭṭhāya na mayhaṃ bhariyā esā, nāpi ahaṃ etissā sāmiko, kevalaṃ pana
Sahadhammā ekasāsanī, ahampi paribbājako ayampi paribbājikāti samānadhammā
paribbājakasāsanena ekasāsanī, sabrahmacārinīti attho.
      [32]  Tissā sārattagadhitoti kāmarāgena sāratto hutvā paṭibaddho.
Gāhāpetvāna ceṭaketi ceṭakehi gaṇhāpetvā ceṭake vā attano rājapurise
āṇāpetvā taṃ paribbājikaṃ gaṇhāpetvā. Nippīḷayanto balasāti taṃ anicchamānaṃ
eva ākaḍḍhanaparikaḍḍhanādinā nippīḷayanto bādhento, tathāpi agacchantiṃ balasā
balakkārena rājapurisehi gaṇhāpetvā attano antepuraṃ pavesesi.
      [33]  Odapattakiyāti udakapattaṃ āmasitvā gahitabhariyā odapattikā nāma, idaṃ
vacanaṃ purāṇadutiyikābhāvena upalakkhaṇamattaṃ daṭṭhabbaṃ. Sā panassa brāhmaṇavivāhavasena
mātāpitūhi sampaṭipāditā, "odapattakiyā"ti 1- ca bhāvena bhāvalakkhaṇe bhummaṃ. Sahajāti
pabbajjājātivasena sahajātā, tenevāha "ekasāsanī"ti. "ekasāsanī"ti ca idaṃ
bhummatthe paccattaṃ, ekasāsaniyāti attho. Nayantiyāti nīyantiyā. Kopo me
upapajjathāti ayaṃ te gihikāle bhariyā brāhmaṇī sīlavatī, pabbajitakāle ca
sabrahmacārinībhāvato sahajātā bhaginī, sā tuyhaṃ purato balakkārena ākaḍḍhitvā nīyati.
"bodhibrāhmaṇa kiṃ te purisabhāvan"ti purisamānena ussāhito cirakālasayito
vammikabilato kenaci purisena ghaṭito "susū"ti phaṇaṃ karonto āsīviso viya me
cittato 2- kopo sahasā vuṭṭhāsi.
      [34-5]  Sahakope samuppanneti kopuppattiyā saha, tassa
uppattisamanantaramevāti attho. Sīlabbatamanussarinti attano sīlapāramiṃ āvajjesiṃ.
Tattheva kopaṃ niggaṇhinti tasmiṃ eva āsane yathānisinnova taṃ kopaṃ nivāresiṃ.
Nādāsiṃ vaḍḍhitūparīti tato ekavāruppattito upari uddhaṃ vaḍḍhituṃ na adāsiṃ. Idaṃ
vuttaṃ hoti:- kope uppannamatte eva "nanu tvaṃ bodhiparibbājaka sabbapāramiyo
pūretvā sabbaññutaññāṇaṃ paṭivijjhitukāmo, tassa te kimidaṃ sīlamattepi
upakkhalanaṃ, 3- tayidaṃ gunnaṃ
@Footnote: 1 Sī. odapattakiniyā  2 Sī.,Ma. mettacittato  3 Sī. upalakkhaṇaṃ
Khuramattodake osīdantassa mahāsamuddassa paratīraṃ gaṇhitukāmatā viya hotī"ti attānaṃ
paribhāsitvā paṭisaṅkhānabalena tasmiṃ eva khaṇe kopaṃ niggahetvā puna uppajjanavasenassa
vaḍḍhituṃ na adāsinti. Tenevāha "yadi taṃ brāhmaṇin"tiādi.
      Tassattho:- taṃ paribbājikaṃ brāhmaṇiṃ so rājā vā añño 1- vā koci tiṇhāyapi
nisitāya sattiyā koṭṭeyya, khaṇḍākhaṇḍikaṃ yadi chindeyya, evaṃ santepi sīlaṃ
attano sīlapāramiṃ neva bhindeyyaṃ, kasmā? bodhiyā eva kāraṇā, sabbattha
akhaṇḍitasīleneva sakkā sammāsambodhiṃ pāpuṇituṃ, na itarenāti.
      [36] Na me sā brāhmaṇī dessāti sā brāhmaṇī jātiyā gottena kulappadesena
ācārasampattiyā ciraparicayena pabbajjādiguṇasampattiyā cāti sabbappakārena  na me
dessā na appiyā, etissā mama appiyabhāvo koci natthi. Napi me balaṃ na vijjatīti
mayhampi balaṃ na na vijjati, atthi eva. Ahaṃ nāgabalo thāmasampanno, icchamāno sahasā
vuṭṭhahitvā taṃ ākaḍḍhante purise nippothetvā taṃ gahetvā yathicchitaṭṭhānaṃ gantuṃ
samatthoti dasseti. Sabbaññutaṃ piyaṃ mayhanti tato paribbājikato sataguṇena
sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva mayhaṃ piyaṃ. Tasmā sīlānurakkhissanti
tena kāraṇena sīlameva anurakkhissaṃ.
      Atha so rājā uyyāne papañcaṃ akatvāva sīghataraṃ garukatvā taṃ paribbājikaṃ
pakkosāpetvā mahantena yasena nimantesi. Sā yasassa aguṇaṃ pabbajjāya guṇaṃ attano
bodhisattassa ca mahantaṃ bhogakkhandhaṃ pahāya saṃvegena pabbajitabhāvañca kathesi. Rājā kenaci
pariyāyena tassā manaṃ alabhanto cintesi "ayaṃ paribbājikā sīlavatī kalyāṇadhammā, sopi
paribbājako imāya ākaḍḍhitvā nīyamānāya na kiñci vippakāraṃ dassesi. Sabbattha
nirapekkhacitto, na kho pana metaṃ patirūpaṃ, yaṃ evarūpesu guṇavantesu vippakāro,
yannūnāhaṃ
@Footnote: 1 Sī. amacco
Imaṃ paribbājikaṃ gahetvā uyyānaṃ gantvā imaṃ, tañca paribbājakaṃ khamāpeyyan"ti.
Evaṃ pana cintetvā "paribbājikaṃ uyyānaṃ ānethā"ti purise āṇāpetvā sayaṃ
paṭhamataraṃ gantvā bodhisattaṃ upasaṅkamitvā pucchi "bho pabbajita kiṃ mayā tāya
paribbājikāya nīyamānāya kopo te uppajjitthā"ti. Mahāsatto āha:-
             "uppajji me na muccittha   na me muccittha jīvato
             rajaṃva vipulā vuṭṭhi        khippameva nivārayin"ti. 1-
      Taṃ sutvā rājā "kiṃ nu kho esa kopameva sandhāya vadati, udāhu aññaṃ kiñci
sippādikan"ti cintetvā puna pucchi:-
             "kiṃ te uppajji no mucci  kiṃ te no mucci jīvato
             rajaṃva vipulā vuṭṭhi        katamaṃ taṃ nivārayī"ti. 1-
      Tattha uppajjīti ekavāraṃ uppajji, na puna uppajji. Na muccitthāti
kāyavacīvikāruppādanavasena pana na muccittha, na naṃ bahi pavattituṃ vissajjesinti
attho. Rajaṃva vipulā vuṭṭhīti yathā nāma gimhānaṃ pacchime māse uppannaṃ rajaṃ vipulā
akālavuṭṭhidhārā 2- ṭhānaso nivāreti, evaṃ taṃ vūpasamento nivārayiṃ, nivāresinti
attho.
      Athassa mahāpuriso nānappakārena kodhe ādīnavaṃ pakāsento:-
             "yamhi jāte na passati    ajāte sādhu passati
             so me uppajji no mucci  kodho dummedhagocaro.
             Yena jātena nandanti     amittā dukkhamesino
             so me uppajji no mucci  kodho dummedhagocaro.
@Footnote: 1 khu.jā. 27/50/219  2 Ma. akālavuṭṭhi
             Yasmiñca jāyamānamhi      sadatthaṃ nāvabujjhati
             so me uppajji no mucci  kodho dummedhagocaro.
                   Yenābhibhūto kusalaṃ jahāti
                   parakkare vipulañcāpi atthaṃ
                   sa bhīmaseno balavā pamaddī
                   kodho mahārāja na me amuccatha.
             Kaṭṭhasmiṃ manthamānasmiṃ 1-   pāvako nāma jāyati
             tameva kaṭṭhaṃ ḍahati        yasmā so jāyate gini.
             Evaṃ mandassa posassa     bālassa avijānato
             sārambhā jāyate kodho   sapi teneva ḍayhati.
             Aggīva tiṇakaṭṭhasmiṃ        kodho yassa pavaḍḍhati
             nihīyati tassa yaso        kāḷapakkheva candimā.
             Anindho dhūmaketūva        kodho yassūpasammati
             āpūrati tassa yaso       sukkapakkheva candimā"ti 2-
imāhi gāthāhi dhammaṃ desesi.
      Tattha na passatīti attatthampi na passati, pageva paratthaṃ. Sādhu passatīti attatthaṃ
paratthaṃ ubhayatthañca sammadeva passati. Dummedhagocaroti nippaññānaṃ visayabhūto,
nippañño vā gocaro āhāro indhanaṃ etassāti dummedhagocaro. Dukkhamesinoti
dukkhaṃ icchantā. Sadatthanti attano atthaṃ vuḍḍhiṃ. Parakkareti apaneyya vināseyya.
Sa bhīmasenoti so
@Footnote: 1 pāḷi. matthamānasmiṃ  2 khu.jā. 27/58-61/218-9
Bhīmāya bhayajananiyā mahatiyā kilesasenāya samannāgato. Pamaddīti balavabhāvena satte
pamaddanasīlo. Na me amuccathāti mama santikā mokkhaṃ na labhi, abbhantare eva damito.
Nibbisevano katoti attho. Khīraṃ viya vā muhuttaṃ dadhibhāvena cittena
patiṭṭhahitthātipi attho.
      Manthamānasminti araṇisahite mathiyamāne. "mathamānasmin"tipi pāṭho. Yasmāti yato
kaṭṭhā. Ginīti aggi. Bālassa avijānatoti bālassa ajānantassa. Sārambhā jāyateti
karaṇuttariyakaraṇalakkhaṇā 1- sārambhā araṇimanthanato viya pāvako kodho jāyate. Sapi
tenevāti sopi bālo teneva kodhena kaṭṭhaṃ viya agginā ḍayhati. Anindho dhūmaketūvāti
anindhano aggi viya. Tassāti tassa adhivāsanakhantiyā samannāgatassa puggalassa
sukkapakkhe cando viya laddho yaso aparāparaṃ āpūratīti.
      Rājā mahāsattassa dhammakathaṃ sutvā mahāpurisaṃ paribbājikampi rājagahato āgataṃ
khamāpetvā "tumhe pabbajjāsukhaṃ anubhavantā idheva uyyāne vasatha, ahaṃ vo dhammikaṃ
rakkhāvaraṇaguttiṃ karissāmī"ti vatvā vanditvā pakkāmi. Te ubhopi tattheva vasiṃsu.
Aparabhāge paribbājikā kālaṃ akāsi. Bodhisatto himavantaṃ pavisitvā jhānābhiññāyo
nibbattetvā āyupariyosāne brahmalokaparāyano ahosi. Tadā paribbājikā
rāhulamātā ahosi, rājā ānandatthero, bodhiparibbājako lokanātho.
      Tassa idhāpi yathārahaṃ sesapāramiyo niddhāretabbā. Tathā mahantaṃ bhogakkhandhaṃ
mahantañca ñātiparivaṭṭaṃ pahāya mahābhinikkhamanasadisaṃ gehato nikkhamanaṃ, tathā nikkhamitvā
pabbajitassa bahujanasammatassa sato paramappicchatāya kulesu ca gaṇesu ca alaggatā,
accantameva lābhasakkārajigucchāya pavivekābhirati, atisayavatī ca abhisallekhavutti,
tathārūpāya sīlavatiyā kalyāṇadhammāya paribbājikāya ananuññātāya 2- attano purato
balakkārena parāmasiyamānāya sīlapāramiṃ āvajjetvā vikārānāpatti, katāparādhe ca tasmiṃ
rājini
@Footnote: 1 Ma. karaṇuttariyalakkhaṇā  2 Sī. aññātakāya
Upagate hitacittataṃ mettacittataṃ upaṭṭhapetvā diṭṭhadhammikasamparāyikehi
samanusāsananti evamādayo idha mahāpurisassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati
"evaṃ acchariyā hete .pe. Dhammassa anudhammato"ti.
                         Cūḷabodhicariyāvaṇṇanā
                           -----------



             The Pali Atthakatha in Roman Book 52 page 157-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3447              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3447              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11755              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11755              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]