ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       10. Sasapaṇḍitacariyāvaṇṇanā
       [125] Punāparaṃ yadā homi        sasako pavanacāriko
             tiṇapaṇṇasākaphalabhakkho       paraheṭhanavivajjito.
       [126] Makkaṭo ca siṅgālo ca     suttapoto cahaṃ tadā
             vasāma ekasamaggā        sāyaṃ pāto ca dissare.
       [127] Ahante anusāsāmi        kiriye kalyāṇapāpake
             pāpāni parivajjetha        kalyāṇe abhinivissathāti. 1-
     #[125-6]  Dasame yadā homi, sasakoti ahaṃ sāriputta bodhipariyesanaṃ caramāno
yadā sasapaṇḍito homi. Bodhisattā hi kammavasippattāpi tādisānaṃ tiracchānānaṃ
anuggahaṇatthaṃ tiracchānayoniyaṃ nibbattanti. Pavanacārikoti mahāvanacārī. Dabbāditiṇāni
rukkhagacchesu paṇṇāni yaṃ kiñci sākaṃ rukkhato patitaphalāni ca bhakkho etassāti
tiṇapaṇṇasākaphalabhakkho.
@Footnote: 1 khu.cariyā. 33/125-27/597
Paraheṭhanavivajjitoti parapīḷāvirahito. Suttapoto cāti uddapoto ca.
Ahaṃ tadāti yadā ahaṃ sasako homi, tadā ete makkaṭādayo tayo sahāye ovadāmi.
     #[127]  Kiriye kalyāṇapāpaketi kusale ceva akusale ca kamme. Pāpānīti
anusāsanākāradassanaṃ. Tattha pāpāni parivajjethāti pāṇātipāto .pe. Micchādiṭṭhīti
imāni pāpāni parivajjetha. Kalyāṇe abhinivissathāti dānaṃ sīlaṃ .pe.
Diṭṭhujukammanti idaṃ kalyāṇaṃ, imasmiṃ kalyāṇe attano kāyavācācittāni
abhimukhabhāvena nivissatha, imaṃ kalyāṇapaṭipattiṃ paṭipajjathāti attho.
      Evaṃ mahāsatto tiracchānayoniyaṃ nibbattopi ñāṇasampannatāya kalyāṇamitto
hutvā tesaṃ tiṇṇaṃ janānaṃ kālena kālaṃ upagatānaṃ ovādavasena dhammaṃ desesi. Te
tassa ovādaṃ sampaṭicchitvā attano vasanaṭṭhānaṃ pavisitvā vasanti. Evaṃ kāle
gacchante bodhisatto ākāsaṃ oloketvā candapāripūriṃ disvā "uposathakammaṃ karothā"ti
ovadi. Tenāha:-
       [128] "uposathamhi divase        candaṃ disvā na pūritaṃ
             etesaṃ tattha ācikkhiṃ      divaso ajjuposatho.
       [129] Dānāni paṭiyādetha        dakkhiṇeyyassa dātave
             datvā dānaṃ dakkhiṇeyye    upavassathuposathan"ti.
     #[128-9]  Tattha candaṃ disvā na pūritanti juṇhapakkhacātuddasiyaṃ īsakaṃ
aparipuṇṇabhāvena candaṃ na pūritaṃ disvā tato vibhātāya rattiyā aruṇuggamanavelāyameva
uposathamhi divase paṇṇarase etesaṃ makkaṭādīnaṃ mayhaṃ sahāyānaṃ divaso ajjuposatho,
tasmā "dānāni paṭiyādethā"tiādinā tattha uposathadivase paṭipattividhānaṃ ācikkhinti
yojetabbaṃ. Tattha dānānīti deyyadhamme. Paṭiyādethāti yathāsatti yathābalaṃ sajjetha.
Dātaveti dātuṃ. Upavassathāti uposathakammaṃ karotha, uposathasīlāni rakkhatha, sīle patiṭṭhāya
dinnadānaṃ mahapphalaṃ hoti, tasmā yācake sampatte tumhehi khāditabbāhārato datvā
khādeyyāthāti dasseti.
      Te "sādhū"ti bodhisattassa ovādaṃ sirasā sampaṭicchitvā uposathaṅgāni
adhiṭṭhahiṃsu. Tesu uddapoto pātova "gocaraṃ pariyesissāmī"ti nadītīraṃ gato. Atheko
bāḷisiko satta rohitamacche uddharitvā valliyā āvuṇitvā nadītīre vālukāya
paṭicchādetvā macche gaṇhanto nadiyā adhosotaṃ bhassi. Uddo macchagandhaṃ ghāyitvā
vālikaṃ viyūhitvā macche disvā nīharitvā "atthi nu kho etesaṃ sāmiko"ti
tikkhattuṃ ghositvā sāmikaṃ apassanto valliyaṃ ḍaṃsitvā attano vasanagumbe ṭhapetvā
"velāyameva khādissāmī"ti attano sīlaṃ āvajjento nipajji. Siṅgālopi gocaraṃ
pariyesanto ekassa khettagopakassa kuṭiyaṃ dve maṃsasūlāni ekaṃ godhaṃ ekañca dadhivārakaṃ
disvā "atthi nu kho etesaṃ sāmiko"ti tikkhattuṃ ghosetvā sāmikaṃ adisvā
dadhivārakassa uggahaṇarajjukaṃ gīvāyaṃ pavesetvā maṃsasūle ca godhañca mukhena ḍaṃsitvā
attano vasanagumbe ṭhapetvā "velāyameva khādissāmī"ti attano sīlaṃ āvajjento
nipajji. Makkaṭopi vanasaṇḍaṃ pavisitvā ambapiṇḍaṃ āharitvā attano vasanagumbe
ṭhapetvā "velāyameva khādissāmī"ti attano sīlaṃ āvajjento nipajji. Tiṇṇampi
"aho idha nūna yācako āgaccheyyā"ti cittaṃ uppajji. Tena vuttaṃ:-
       [130] "te me sādhūti vatvāna    yathāsatti yathābalaṃ
             dānāni paṭiyādetvā      dakkhiṇeyyaṃ gavesisun"ti.
      Bodhisatto pana "velāyameva nikkhamitvā dabbāditiṇāni khādissāmī"ti attano
vasanagumbeyeva nisinno cintesi "mama santikaṃ āgatānaṃ yācakānaṃ tiṇāni khādituṃ na
Sakkā, tilataṇḍulādayopi mayhaṃ natthi, sace me santikaṃ yācako āgamissati, ahaṃ
tiṇena yāpemi, attano sarīramaṃsaṃ dassāmī"ti. Tenāha bhagavā:-
       [131] "ahaṃ nisajja cintesiṃ       dānaṃ dakkhiṇanucchavaṃ
             yadihaṃ labhe dakkhiṇeyyaṃ      kiṃ me dānaṃ bhavissati.
       [132] Na me atthi tilā muggā    māsā vā taṇḍulā ghataṃ
             ahaṃ tiṇena yāpemi        na sakkā tiṇa dātave.
       [133] Yadi koci eti dakkhiṇeyyo  bhikkhāya mama santike
             dajjāhaṃ sakamattānaṃ        na so tuccho gamissatī"ti.
     #[131-3]  Tattha dānaṃ dakkhiṇanucchavanti dakkhiṇābhāvena anucchavikaṃ dānaṃ
dakkhiṇeyyassa dātabbaṃ deyyadhammaṃ cintesiṃ. Yadihaṃ labheti yadi ahaṃ kiñci
dakkhiṇeyyaṃ ajja labheyyaṃ. Kiṃ me dānaṃ bhavissatīti kiṃ mama dātabbaṃ bhavissati. Na
sakkā tiṇa dātaveti yadi dakkhiṇeyyassa dātuṃ tilamuggādikaṃ mayhaṃ natthi, yaṃ pana mama
āhārabhūtaṃ, taṃ na sakkā tiṇaṃ dakkhiṇeyyassa dātuṃ. Dajjāhaṃ sakamattānanti kiṃ vā
mayhaṃ etāya deyyadhammacintāya, nanu idameva mayhaṃ anavajjaṃ aparādhīnatāya sulabhaṃ
paresañca paribhogārahaṃ sarīraṃ sace koci dakkhiṇeyyo mama santikaṃ āgacchati, tayidaṃ
sakamattānaṃ tassa dajjāmahaṃ. Evaṃ sante na so tuccho mama santikaṃ āgato arittahattho
hutvā gamissatīti.
      Evaṃ mahāpurisassa yathābhūtasabhāvaṃ parivitakkentassa parivitakkānubhāvena sakkassa
paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So āvajjento imaṃ kāraṇaṃ disvā "sasarājaṃ
vīmaṃsissāmī"ti paṭhamaṃ uddassa vasanaṭṭhānaṃ gantvā brāhmaṇavesena aṭṭhāsi. Tena
"kimatthaṃ brāhmaṇa ṭhitosī"ti ca vutte sace kiñci āhāraṃ labheyyaṃ, uposathiko
hutvā samaṇadhammaṃ kareyyanti. So "sādhūti te āhāraṃ dassāmī"ti āha. Tena vuttaṃ:-
             "satta me rohitā macchā   udakā thalamubbhatā
             idaṃ brāhmaṇa me atthi     etaṃ bhutvā vane vasā"ti. 1-
      Brāhmaṇo "pageva tāva hotu, pacchā jānissāmī"ti tatheva siṅgālassa makkaṭassa
ca santikaṃ gantvā tehipi attano vijjamānehi deyyadhammehi nimantito "pageva tāva
hotu, pacchā jānissāmī"ti āha. Tena vuttaṃ:-
             "dussa me khettapālassa    rattibhattaṃ apābhataṃ
             maṃsasūlā ca dve godhā     ekañca dadhivārakaṃ 2-
             idaṃ brāhmaṇa me atthi     etaṃ bhutvā vane vasā"ti. 3-
             "ambapakkaṃ dakaṃ sītaṃ        sītacchāyaṃ manoramaṃ 4-
             idaṃ brāhmaṇa me atthi     etaṃ bhutvā vane vasā"ti. 3-
      Tattha dussāti amussa. Rattibhattaṃ apābhatanti rattibhojanato apanītaṃ. Maṃsasūlā ca
dve godhāti aṅgārapakkāni dve maṃsasūlāni ekā ca godhā. Dadhivārakanti dadhivārako.
      [134]  Atha brāhmaṇo sasapaṇḍitassa santikaṃ gato. Tenāpi "kimatthaṃ āgatosī"ti
vutte tathevāha. Tena vuttaṃ:-
      #[134] mama saṅkappamaññāya        sakko brāhmaṇavaṇṇinā
             āsayaṃ me upagacchi        dānaṃ vīmaṃsanāya me.
       [135] Tamahaṃ disvā santuṭṭho      idaṃ vacanamabraviṃ
             sādhu khosi anuppatto      ghāsahetu mamantike.
       [136] Adinnapubbaṃ dānavaraṃ        ajja dassāmi te ahaṃ
             tuvaṃ sīlaguṇūpeto          ayuttaṃ te paraheṭhanaṃ.
@Footnote: 1 khu.jā. 27/61/104  2 Sī.,Ma. dadhithālakaṃ  3 khu.jā. 27/62-3/104
@ 4 cha.Ma. sītacchāyā manoramā
       [137] Ehi aggiṃ padīpehi        nānākaṭṭhe samānaya
             ahaṃ pacissamattānaṃ         pakkaṃ tvaṃ bhakkhayissasi.
       [138] Sādhūti so haṭṭhamano       nānākaṭṭhe samānayi
             mahantaṃ akāsi citakaṃ        katvānaṅgāragabbhakaṃ.
       [139] Aggiṃ tattha padīpesi        yathā so khippaṃ mahābhave
             phoṭetvā rajagate gatte   ekamantaṃ upāvisiṃ.
       [140] Yadā mahākaṭṭhapuñjo       āditto dhamadhamāyati
             taduppatitvā papati         majjhe jālasikhantare.
       [141] Yathā sītodakaṃ nāma        paviṭṭhaṃ yassa kassaci
             sameti darathapariḷāhaṃ        assādaṃ deti pīti ca.
       [142] Tatheva jalitaṃ aggiṃ         paviṭṭhassa mamaṃ tadā
             sabbaṃ sameti darathaṃ         yathā sītodakaṃ viyāti. 1-
      Tattha mama saṅkappamaññāyāti pubbe vuttappakāraṃ parivitakkaṃ jānitvā.
Brāhmaṇavaṇṇināti brāhmaṇarūpavatā attabhāvena. Āsayanti vasanagumbaṃ.
     #[135-7]  Santuṭṭhoti samaṃ sabbabhāgeneva tuṭṭho. Ghāsahetūti āhārahetu.
Adinnapubbanti yehi kehici abodhisattehi adinnapubbaṃ. Dānavaranti uttamadānaṃ.
"ajja dassāmi te ahan"ti vatvā tuvaṃ sīlaguṇūpeto, ayuttaṃ te paraheṭhananti taṃ
pāṇātipātato apanetvā idāni tassa paribhogayoggaṃ attānaṃ katvā dātuṃ "ehi
aggiṃ padīpehī"tiādimāha.
@Footnote: 1 khu.cariyā. 33/137-42/598
      Tattha ahaṃ pacissamattānanti tayā kate aṅgāragabbhe ahameva patitvā attānaṃ
pacissaṃ. Pakkaṃ tvaṃ bhakkhayissasīti tathā pana pakkaṃ tvaṃ khādissasi.
     #[138-9]  Nānākaṭṭhe samānayīti so brāhmaṇavesadhārī sakko nānādārūni
samānento viya ahosi. Mahantaṃ akāsi citakaṃ, katvānaṅgāragabbhakanti vītaccikaṃ
vigatadhūmaṃ aṅgārabharitabbhantaraṃ samantato jalamānaṃ mama sarīrassa nimmujjanappahonakaṃ
taṅkhaṇaññeva mahantaṃ cittakaṃ akāsi, sahasā iddhiyā abhinimminīti adhippāyo. Tenāha
"aggiṃ tattha padīpesi, yathā so khippaṃ mahābhave"ti.
      Tattha soti so aggikkhandho sīghaṃ mahanto yathā bhaveyya, tathā padīpesi. Phoṭetvā
rajagate gatteti "sace lomantaresu pāṇakā atthi, te mā mariṃsū"ti paṃsugate mama gatte
tikkhattuṃ vidhunitvā. Ekamantaṃ upāvisinti na tāva kaṭṭhāni ādittānīti tesaṃ
ādīpanaṃ udikkhanto thokaṃ ekamantaṃ nisīdiṃ.
     #[140]  Yadā mahākaṭṭhapuñjo, āditto dhamadhamāyatīti yadā pana so dārurāsi
samantato āditto āyuvegasamuddhatānaṃ jālasikhānaṃ vasena "dhama dhamā"ti evaṃ karoti.
Taduppatitvā papati, majjhe jālasikhantareti tadā tasmiṃ kāle "mama sarīrassa
jhāpanasamattho ayaṃ aṅgārarāsī"ti cintetvā uppatitvā ullaṅghitvā jālasikhānaṃ
abbhantarabhūte tassa aṅgārarāsissa majjhe padumapuñje rājahaṃso viya pamuditacitto
sakalasarīraṃ dānamukhe datvā papati.
     #[141-2]  Paviṭṭhaṃ yassa kassacīti yathā ghammakāle sītalaṃ udakaṃ yena kenaci paviṭṭhaṃ
tassa darathapariḷāhaṃ vūpasameti, assādaṃ pītiñca uppādeti. Tatheva jalitaṃ agginti
evaṃ tathā pajjalitaṃ aṅgārarāsi tadā mama paviṭṭhassa usumamattampi nāhosi. Aññadatthu
dānapītiyā sabbadarathapariḷāhavūpasamo eva ahosi. Cirassaṃ vata me chavicammādiko sabbo
sarīrāvayavo dānamukhe juhitabbataṃ upagato abhipatthito manoratho matthakaṃ pattoti. Tena
vuttaṃ:-
       [143] "../../bdpicture/chaviṃ cammaṃ maṃsaṃ nhāruṃ      aṭṭhiṃ 1- hadayabandhanaṃ
             kevalaṃ sakalaṃ kāyaṃ         brāhmaṇassa adāsahan"ti. 2-
     #[143]  Tattha hadayabandhananti dahayamaṃsapesi. Taṃ hi hadayavatthuṃ bandhitvā viya ṭhitattā
"hadayabandhanan"ti vuttaṃ. Atha vā hadayabandhananti hadayañca bandhanañca, hadayamaṃsañceva taṃ
bandhitvā viya ṭhitayakanamaṃsañcāti attho. Kevalaṃ sakalaṃ kāyanti anavasesaṃ sabbaṃ sarīraṃ.
      Evaṃ tasmiṃ aggimhi attano sarīre lomakūpamattampi uṇhaṃ kātuṃ asakkonto
bodhisattopi himagabbhaṃ paviṭṭho viya hutvā brāhmaṇarūpadharaṃ sakkaṃ evamāha "brāhmaṇa
tayā kato aggi atisītalo, kinnāmetan"ti. Paṇḍita nāhaṃ brāhmaṇo, sakkohamasmi,
tava vīmaṃsanatthaṃ āgato evamakāsinti. "sakka tvaṃ tāva tiṭṭhatu, sakalopi ce loko maṃ
dānena vīmaṃseyya, neva me adātukāmataṃ kathañcipi uppādeyya passetha nan"ti
bodhisatto sīhanādaṃ nadi.
      Atha naṃ sakko "sasapaṇḍita tava guṇā sakalakappampi pākaṭā hontū"ti pabbataṃ
pīḷetvā pabbatarasaṃ ādāya candamaṇḍale sasalakkhaṇaṃ ālikhitvā bodhisattaṃ tasmiṃ
vanasaṇḍe tattheva vanagumbe taruṇadabbatiṇapīṭhe nipajjāpetvā attano devalokameva gato.
Tepi cattāro paṇḍitā samaggā sammodamānā niccasīlaṃ uposathasīlañca pūretvā yathārahaṃ
puññāni katvā yathākammaṃ gatā. Tadā uddo āyasmā ānando ahosi, siṅgālo
mahāmoggallāno, makkaṭo sāriputto, sasapaṇḍito pana lokanātho.
      Tassa idhāpi sīlādipāramiyo heṭṭhā vuttanayeneva yathārahaṃ niddhāretabbā. Tathā
satipi tiracchānupapattiyaṃ kusalādidhamme kusalādito yathābhūtāvabodho, tesu aṇumattampi
vajjaṃ bhayato disvā suṭṭhu akusalato oramaṇaṃ, sammadeva ca kusaladhammesu attano
patiṭṭhāpanaṃ, paresañca "ime nāma pāpadhammā te evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā
bhavanti
@Footnote: 1 pāḷi. chavi cammañca maṃsañca nhāru aṭṭhi...  2 khu.cariyā. 33/143/599
Evaṃabhisamparāyā"ti ādīnavaṃ dassetvā tato viramaṇe niyojanaṃ, idaṃ dānaṃ nāma, idaṃ
sīlaṃ nāma, idaṃ uposathakammaṃ nāma, ettha patiṭṭhitānaṃ devamanussasampattiyo hatthagatā
evātiādinā puññakammesu ānisaṃsaṃ dassetvā patiṭṭhāpanaṃ, attano
sarīrajīvitanirapekkhaṃ, paresaṃ sattānaṃ anuggaṇhanaṃ, uḷāro ca dānajjhāsayoti evamādayo
idha bodhisattassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati "evaṃ acchariyā hete
.pe. Dhammassa anudhammato"ti.
                     Sasapaṇḍitacariyāvaṇṇanā niṭṭhitā.
                         ---------------
      Idāni "akittibrāhmaṇo"tiādinā yathāvutte dasapi cariyāvisese udānetvā
nigameti. Tena vuttaṃ:-
             "akittibrāhmaṇo saṅkho    kururājā dhanañjayo
             mahāsudassano rājā       mahāgovindabrāhmaṇo.
             Nemi candakumāro ca       sivi vessantaro saso
             ahameva tadā āsiṃ        yo te dānavare adā.
             Ete dānaparikkhārā      ete dānassa pāramī
             jīvitaṃ yācake datvā       imaṃ pārami pūrayin"ti.
      Tattha ahameva tadā āsiṃ, yo te dānavare adāti yo tāni uttamadānāni
adāsi, so akittibrāhmaṇādiko ahameva tadā tasmiṃ kāle ahosiṃ, na aññoti. Iti
tesu attabhāvesu satipi sīlādipāramīnaṃ yathārahaṃ pūritabhāve attano pana tadā
dānajjhāsayassa ativiya uḷārabhāvaṃ sandhāya dānapāramivaseneva desanaṃ āropesi.
Ete dānaparikkhārā, ete dānassa pāramīti ye ime akittijātakādīsu 1-
anekākāravokārā mayā pavattitā deyyadhammapariccāgā mama sarīrāvayavaputtadārapariccāgā
paramakoṭikā, kiñcāpi te karuṇūpāyakosallapariggahitattā sabbaññutaññāṇameva
uddissa pavattitattā dānassa paramukkaṃsagamanena dānapāramī eva, tathāpi mama dānassa
paramatthapāramibhūtassa parikkharaṇato 2- santānassa paribhāvanāvasena abhisaṅkharaṇato ete
dānaparikkhārā nāma. Yassa panete parikkhārā, taṃ dassetuṃ "jīvitaṃ yācake datvā, imaṃ
pārami pūrayin"ti vuttaṃ. Ettha hi ṭhapetvā sasapaṇḍitacariyaṃ sesāsu navasu cariyāsu
yathārahaṃ dānapāramidānaupapāramiyo veditabbā, sasapaṇḍitacariye 3- pana dānaparamatthapāramī.
Tena vuttaṃ:-
             "bhikkhāya upagataṃ disvā     sakattānaṃ pariccajiṃ
             dānena me samo natthi     esā me dānapāramī"ti. 4-
      Kiñcāpi hi mahāpurisassa yathāvutte akittibrāhmaṇādikāle aññasmiṃ ca
mahājanakamahāsutasomādikāle dānapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi, tathāpi
ekanteneva sasapaṇḍitakāle dānapāramiyā paramatthapāramibhāvo vibhāvetabboti.
                  Iti paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya
              dasavidhacariyāsaṅgahassa visesato dānapāramivibhāvanassa
                    paṭhamavaggassa atthavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 khu.jā. 27/83-103/280-82  2 Sī. parikkhāraguṇato  3 khu.cariyā. 33/125-43/597-99
@4 khu.cariyā. 33/599



             The Pali Atthakatha in Roman Book 52 page 123-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=2704              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=2704              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=218              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8906              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11640              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]