ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       8.  Sivirājacariyāvaṇṇanā
          [51]  Ariṭṭhasavhaye nagare        sivi nāmāsi khattiyo
                nisajja pāsādavare         evaṃ cintesahaṃ tadā.
     #[51]  Aṭṭhame ariṭṭhasavhaye nagareti ariṭṭhapuranāmake nagare. Sivi nāmāsi
khattiyoti sivīti gottato evaṃnāmako rājā ahosi.
@Footnote: 1 Ma. tathā           2 Ma. vibhāvetabbā
     Atīte kira siviraṭṭhe ariṭṭhapuranagare sivirāje rajjaṃ kārente mahāsatto tassa
putto hutvā nibbatti, "sivikumāro"tissa nāmamakaṃsu. So vayappatto takkasilaṃ
gantvā uggahitasippo āgantvā pitu sippaṃ dassetvā uparajjaṃ labhitvā
aparabhāge pitu accayena rājā hutvā agatigamanaṃ pahāya dasa rājadhamme akopetvā rajjaṃ
kārento nagarassa catūsu dvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā
devasikaṃ chasatasahassapariccāgena mahādānaṃ pavattesi. Aṭṭhamīcātuddasīpaṇṇarasīsu sayaṃ
dānasālaṃ gantvā dānaggaṃ oloketi. So ekadā puṇṇamadivase pātova
samussitasetacchatte rājapallaṅke nisinno attanā dinnadānaṃ āvajjento
bāhiravatthuṃ attanā adinnaṃ nāma adisvā "na me bāhirakadānaṃ tathā cittaṃ toseti, yathā
ajjhattikadānaṃ, aho vata mama dānasālaṃ gatakāle koci yācako bāhiravatthuṃ ayācitvā
ajjhattikameva yāceyya, sace hi me koci sarīre maṃsaṃ vā lohitaṃ vā sīsaṃ vā hadayamaṃsaṃ
vā akkhīni vā upaḍḍhasarīraṃ vā sakalameva vā attabhāvaṃ dāsabhāvena yāceyya, taṃtadevassa
adhippāyaṃ pūrento dātuṃ sakkomī"ti cintesi. Pāḷiyaṃ pana akkhīnaṃ eva vasena āgatā.
Tena vuttaṃ:-
                "nisajja pāsādavare        evaṃ cintesahaṃ tadā.
           [52]  Yaṃ kiñci mānusaṃ dānaṃ       adinnaṃ me na vijjati
                 yopi yāceyya maṃ cakkhuṃ     dadeyyaṃ avikampito"ti.
          Tattha mānusaṃ dānanti pakatimanussehi dātabbadānaṃ annapānādi. Evaṃ pana
mahāsattassa uḷāre dānajjhāsaye uppanne sakkassa paṇḍukambalasilāsanaṃ
uṇhākāraṃ dassesi. So tassa kāraṇaṃ āvajjento bodhisattassa ajjhāsayaṃ disvā
"sivirājā ajja sampattayācakā cakkhūni ce yācanti, cakkhūni uppāṭetvā nesaṃ
dassāmīti cintesī"ti sakko devaparisāya vatvā "so sakkhissati nu kho taṃ dātuṃ,
udāhu noti vīmaṃsissāmi tāva nan"ti bodhisatte soḷasahi gandhodakaghaṭehi nhātvā
Sabbālaṅkārehi paṭimaṇḍite alaṅkatahatthikkhandhavaragate dānaggaṃ gacchante jarājiṇṇo
andhabrāhmaṇo viya hutvā tassa cakkhupathe ekasmiṃ unnatappadese ubho hatthe
pasāretvā rājānaṃ jayāpetvā ṭhito bodhisattena tadabhimukhaṃ vāraṇaṃ pesetvā
"brāhmaṇa kiṃ icchasī"ti pucchito "tava dānajjhāsayaṃ nissāya samuggatena kittighosena
sakalalokasannivāso nirantaraṃ phuṭo, ahañca andho, tasmā taṃ yācāmī"ti upacāravasena
ekaṃ cakkhuṃ yāci. Tena vuttaṃ:-
           [53]  "mama saṅkappamaññāya       sakko devānamissaro
                 nisinno devaparisāya       idaṃ vacanamabravi.
           [54]  Nisajja pāsādavare        sivirājā mahiddhiko
                 cintento vividhaṃ dānaṃ      adeyyaṃ so na passati.
           [55]  Tathaṃ nu vitathaṃ netaṃ         handa vīmaṃsayāmi taṃ
                 muhuttaṃ āgameyyātha       yāva jānāmi taṃ manaṃ.
           [56]  Pavedhamāno palitasiro      valigatto jarāturo
                 andhavaṇṇova 1- hutvāna    rājānaṃ upasaṅkami.
           [57]  So tadā paggahetvāna     vāmaṃ dakkhiṇabāhuñca
                 sirasmiṃ añjaliṃ katvā       idaṃ vacanamabravi.
           [58]  Yācāmi taṃ mahārāja       dhammika raṭṭhavaḍḍhana
                 tava dānaratā kitti        uggatā devamānuse.
           [59]  Ubhopi nettā nayanā      andhā upahatā mama
                 ekaṃ me nayanaṃ dehi       tavampi ekena yāpayā"ti. 2-
@Footnote: 1 pāḷi. andhavaṇṇo ca                        2 khu.cariyā. 33/53-9/589
    Tattha cintento vividhaṃ dānanti attanā dinnaṃ vividhaṃ dānaṃ cintento,
āvajjento dānaṃ vā attanā dinnaṃ vividhaṃ bāhiraṃ deyyadhammaṃ cintento. Adeyyaṃ
so na passatīti bāhiraṃ viya ajjhattikavatthumpi adeyyaṃ dātuṃ asakkuṇeyyaṃ na
passati, "cakkhūnipi uppāṭetvā dassāmī"ti cintesīti adhippāyo. Tathaṃ nu vitathaṃ
netanti etaṃ ajjhattikavatthunopi adeyyassa adassanaṃ deyyabhāveneva dassanaṃ
cintanaṃ 1- saccaṃ nu kho, udāhu asaccanti attho. So tadā paggahetvāna, vāmaṃ
dakkhiṇabāhu cāti vāmabāhuṃ dakkhiṇabāhuñca tadā paggahetvā, ubho bāhū ukkhipitvāti
attho. Raṭṭhavaḍḍhanāti raṭṭhavaḍḍhīkara. Tvampi ekena yāpayāti ekena cakkhunā samavisamaṃ
passanto sakaṃ attabhāvaṃ tvaṃ yāpehi, ahampi bhavato laddhena ekena yāpemīti dasseti.
          Taṃ sutvā mahāsatto tuṭṭhamānaso "idānevāhaṃ pāsāde nisinno evaṃ
cintetvā āgato, ayañca me cittaṃ ñatvā viya cakkhuṃ yācati, aho vata me lābhā,
ajja me manoratho matthakaṃ pāpuṇissati, adinnapubbaṃ vata dānaṃ dassāmī"ti ussāhajāto
ahosi. Tamatthaṃ pakāsento satthā āha:-
          [60] Tassāhaṃ vacanaṃ sutvā      haṭṭho saṃviggamānaso
               katañjalī vedajāto       idaṃ vacanamabraviṃ.
          [61] Idānāhaṃ cintayitvāna     pāsādato idhāgato
               tvaṃ mama cittamaññāya      nettaṃ yācitumāgato.
          [62] Aho me mānasaṃ siddhaṃ     saṅkappo paripūrito
               adinnapubbaṃ dānavaraṃ       ajja dassāmi yācake"ti.
@Footnote: 1 Sī. vitakaṃ
       Tattha tassāti tassa brāhmaṇarūpadharassa sakkassa. Haṭṭhoti tuṭṭho.
Saṃviggamānasoti mama cittaṃ jānitvā viya iminā brāhmaṇena  cakkhu yācitaṃ,
ettakaṃ kālaṃ evaṃ acintetvā pamajjito vatamhīti saṃviggacitto. Vedajātoti
jātapītipāmojjo. Abravinti abhāsiṃ. Mānasanti manasi bhavaṃ mānasaṃ, dānajjhāsayo,
"cakkhuṃ dassāmī"ti uppannadānajjhāsayoti attho. Saṅkappoti manoratho. Paripūritoti
paripuṇṇo.
       Atha bodhisatto cintesi "ayaṃ brāhmaṇo mama cittācāraṃ ñatvā viya duccajampi
cakkhuṃ maṃ yācati, siyā nu kho kāyaci devatāya anusiṭṭho bhavissati. Pucchissāmi tāva
nan"ti cintetvā taṃ brāhmaṇaṃ pucchi. Tenāha bhagavā jātakadesanāyaṃ:-
                  "kenānusiṭṭho idhamāgatosi
                  vanibbaka cakkhupathāni yācituṃ
                  suduccajaṃ yācasi uttamaṅgaṃ
                  yamāhu nettaṃ purisena duccajan"ti. 1-
          Taṃ sutvā brāhmaṇarūpadharo sakko āha:-
                  "yamāhu devesu sujampatīti
                  maghavāti naṃ āhu manussaloke
                  tenānusiṭṭho idhamāgatosmi
                  vanibbako cakkhupathāni yācituṃ.
                  Vanibbato 2- mayhaṃ vaniṃ 3- anuttaraṃ
                  dadāhi me 4- cakkhupathāni yācito
@Footnote: 1 khu.jā. 27/53/333  2 pāḷi. vanibbako  3 pāḷi. vaṇiṃ  4 cha.Ma. te
                  Dadāhi me cakkhupathaṃ anuttaraṃ
                  yamāhu nettaṃ purisena duccajan"ti. 1-
          Mahāsatto āha:-
           "yena atthena āgacchi     yamatthamabhipatthayaṃ
           te te ijjhantu saṅkappā   labha cakkhūni brāhmaṇa.
                  Ekaṃ te yācamānassa
                  ubhayāni dadāmahaṃ,
                  sa cakkhumā gaccha janassa pekkhato
                  yadicchase tvaṃ tada te samijjhatū"ti. 2-
          Tattha vanibbakāti taṃ ālapati. Cakkhupathānīti dassanassa pathabhāvato cakkhūnamevetaṃ
nāmaṃ. Yamāhūti yaṃ loke "duccajan"ti kathenti. Vanibbatoti yācantassa. Vaninti
yācanaṃ. Te teti te tava tassa andhassa 3- saṅkappā. Sa cakkhumāti so tvaṃ mama cakkhūhi
cakkhumā hutvā. Tada te samijjhatūti yaṃ tvaṃ mama santikā icchasi, taṃ te samijjhatūti.
          Rājā ettakaṃ kathetvā "ayaṃ brāhmaṇo sakkena anusiṭṭho idhāgatosmīti
bhaṇati, nūna imassa iminā upāyena cakkhu sampajjissatī"ti ñatvā "idheva mayā
cakkhūni uppāṭetvā dātuṃ asāruppan"ti cintetvā brāhmaṇaṃ ādāya antepuraṃ
gantvā rājāsane nisīditvā sivakaṃ 4- nāma vejjaṃ pakkosāpesi. Atha "amhākaṃ kira
rājā akkhīni uppāṭetvā brāhmaṇassa dātukāmo"ti sakalanagare ekakolāhalaṃ ahosi.
Atha naṃ rañño ñātisenāpatiādayo rājavallabhā amaccā pārisajjā nāgarā orodhā ca sabbe
sannipatitvā nānāupāyehi nivāresuṃ. Rājāpi ne anuvāresi. Tenāha:-
@Footnote: 1 khu.jā. 27/54-5/333  2 khu.jā. 27/56-7/333-4  3 Ma. atthassa  4 Sī.,Ma. sīvakaṃ
           "mā no deva adā cakkhuṃ   mā no sabbe parākari 1-
           dhanaṃ demi mahārāja        muttā veḷuriyā bahū.
           Yutte deva rathe dehi     ājānīye alaṅkate
           nāge dehi mahārāja      hemakappanavāsase. 2-
           Yathā taṃ sivayo sabbe      sayoggā sarathā sadā
           samantā parikareyyuṃ        evaṃ dehi rathesabhā"ti. 3-
Atha rājā tisso gāthā abhāsi:-
           "yo ve dassanti vatvāna   adāne kurute mano
           bhūmyaṃ so patitaṃ pāsaṃ       gīvāyaṃ paṭimuñcati.
           Yo ve dassanti vatvāna    adāne kurute mano
           pāpā pāpataro hoti      sampatto yamasādhanaṃ.
           Yañhi yāce tañhi dade     yaṃ na yāce na taṃ dade
           svāhaṃ tameva dassāmi      yaṃ maṃ yācati brāhmaṇo"ti. 4-
       Tattha mā no devāti noti nipātamattaṃ. Deva mā cakkhuṃ adāsi. Mā no sabbe
parākarīti amhe sabbe mā pariccaji. Akkhīsu hi dinnesu tvaṃ rajjaṃ na karissasi,
evaṃ tayā mayaṃ pariccattā nāma bhavissāmāti adhippāyena evamāhaṃsu. Parikareyyunti
parivāreyyuṃ. Evaṃ dehīti yathā taṃ avikalacakkhuṃ sivayo ciraṃ parivāreyyuṃ, evaṃ dehi
dhanamevassa dehi, mā akkhīni. Akkhīsu hi dinnesu na taṃ sivayo parivāressantīti
dasseti.
@Footnote: 1 Sī.,Ma. parakkari  2 pāḷi. hemakappanivāsase  3 khu.jā. 27/59-60/334  4 khu.jā.
@27/61-3/334
          Paṭimuñcatīti paṭipaveseti. Pāpā pāpataro hotīti lāmakā lāmakataro nāma
hoti. Sampatto yamasādhananti yamassa āṇāpavattiṭṭhānaṃ ussadanirayaṃ esa patto
nāma hoti. Yañhi yāceti yaṃ vatthuṃ yācako yācati, dāyakopi tadeva dadeyya, na ayācitaṃ,
ayañca brāhmaṇo cakkhuṃ maṃ yācati, na muttādikaṃ dhanaṃ, taṃ dassāmīti vadati.
       Atha naṃ "āyuādīsu kiṃ patthetvā cakkhūni desi devā"ti pucchiṃsu. Mahāpuriso
"nāhaṃ diṭṭhadhammikaṃ samparāyikaṃ vā sampattiṃ patthetvā demi, api ca bodhisattānaṃ
āciṇṇasamāciṇṇo porāṇakamaggo esa, yadidaṃ dānapāramipūraṇaṃ nāmā"ti āha.
Tena vuttaṃ:-
                  "āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu
                  kiṃ patthayāno nu janinda desi
                  kathañhi rājā sivinaṃ anuttaro
                  cakkhūni dajjā paralokahetu.
                  Na vāhametaṃ yasasā dadāmi
                  na puttamicche na dhanaṃ na raṭṭhaṃ
                  satañca dhammo carito purāṇo
                  icceva dāne ramate mano mamā"ti. 1-
          Tattha paralokahetūti mahārāja kathaṃ nāma tumhādiso paṇḍitapuriso
sakkasampattisadisaṃ sandiṭṭhikaṃ issariyaṃ pahāya paralokahetu cakkhūni dadeyyāti.
       Na vāhanti na ve ahaṃ. Yasasāti dibbassa vā mānusassa vā issariyassa kāraṇā,
apica sataṃ bodhisattānaṃ dhammo buddhakārako carito ācarito āciṇṇo purātano icceva
iminā kāraṇena dāneyeva īdiso mama mano niratoti.
@Footnote: 1 khu.jā. 27/64-5/334
       Evañca pana vatvā rājā amacce saññāpetvā sivakaṃ vejjaṃ āṇāpesi "ehi
sivaka mama ubhopi akkhīni imassa brāhmaṇassa dātuṃ sīghaṃ uppāṭetvā hatthe
patiṭṭhapehī"ti. Tena vuttaṃ:-
     [63]  "ehi sivaka uṭṭhehi       mā dandhayi mā pavedhayi
           ubhopi nayanaṃ dehi         uppāṭetvā vanibbake.
     [64]  Tato so codito mayhaṃ     sivako vacanaṃkaro
           uddharitvāna pādāsi       tālamiñjaṃva yācake"ti.
       Tattha uṭṭhehīti uṭṭhānavīriyaṃ karohi, imasmiṃ mama cakkhudāne sahāyakiccaṃ
karohīti dasseti. Mā dandhayīti mā cirāyi. Ayaṃ hi atidullabho cirakālaṃ patthito mayā
uttamo dānakkhaṇo paṭiladdho, so mā virajjhīti adhippāyo. Mā pavedhayīti "amhākaṃ
rañño cakkhūni uppāṭemī"ti cittutrāsavasena mā vedhayi sarīrakampaṃ mā āpajji.
Ubhopi nayananti ubhopi nayane. Vanibbaketi yācakassa. Mayhanti mayā. Uddharitvāna
pādāsīti so vejjo raññā akkhikūpato ubhopi akkhinī uppāṭetvā rañño hatthe
adāsi.
       Dento ca na satthakena uddharitvā adāsi. So hi cintesi "ayuttaṃ mādisassa
susikkhitavejjassa rañño akkhīsu satthapātanan"ti bhesajjāni ghaṃsetvā bhesajjacuṇṇena
nīluppalaṃ paribhāvetvā dakkhiṇakkhiṃ upasiṅghāpesi, akkhi parivatti, dukkhā
vedanā uppajji. So paribhāvetvā punapi upasiṅghāpesi, akkhi akkhikūpato mucci,
balavatarā vedanā udapādi, tatiyavāre kharataraṃ paribhāvetvā upanāmesi, akkhi
osadhabalena paribbhamitvā akkhikūpato nikkhamatvā nhārusuttakena olambamānaṃ aṭṭhāsi,
adhimattā vedanā udapādi, lohitaṃ pagghari, nivatthasāṭakāpi lohitena temiṃsu. Orodhā
ca amaccā rañño pādamūle patitvā "deva akkhīni mā dehi, deva akkhīni mā dehī"ti
mahāparidevaṃ parideviṃsu.
       Rājā vedanaṃ adhivāsetvā "tāta mā papañcaṃ karī"ti āha. So "sādhu devā"ti
vāmahatthena akkhiṃ dhāretvā dakkhiṇahatthena satthakaṃ ādāya akkhisuttakaṃ chinditvā
akkhiṃ gahetvā mahāsattassa hatthe ṭhapesi. So vāmakkhinā dakkhiṇakkhiṃ oloketvā
pariccāgapītiyā abhibhuyyamānaṃ dukkhavedanaṃ 1- vedento "ehi brāhmaṇā"ti
brāhmaṇaṃ pakkosāpetvā "mama ito cakkhuto sataguṇena sahassaguṇena satasahassaguṇena
samantacakkhumeva piyataraṃ, tassa me idaṃ akkhidānaṃ paccayo hotū"ti brāhmaṇassa akkhiṃ
adāsi. So taṃ ukkhipitvā attano akkhimhi ṭhapesi, taṃ tassānubhāvena
vikasitanīluppalaṃ viya hutvā upaṭṭhāsi. Mahāsatto vāmakkhinā tassa taṃ akkhiṃ disvā
"aho sudinnaṃ mayā akkhī"ti antosamuggatāya pītiyā nirantaraṃ phuṭṭhasarīro hutvā
aparampi adāsi. Sakkopi taṃ tatheva katvā rājanivāsanā nikkhamitvā mahājanassa
olokentasseva nagarā nikkhamitvā devalokameva gato.
          Rañño na cirasseva akkhīni āvāṭabhāvaṃ appattāni kambalageṇḍukaṃ 2- viya
uggatena maṃsapiṇḍena pūretvā cittakammarūpassa viya ruhiṃsu, vedanā pacchijji. Atha
mahāsatto katipāhaṃ pāsāde vasitvā "kiṃ andhassa rajjenāti amaccānaṃ rajjaṃ
niyyādetvā uyyānaṃ gantvā pabbajitvā samaṇadhammaṃ karissāmī"ti cintetvā
amaccānaṃ tamatthaṃ ārocetvā "mukhadhovanādidāyako eko puriso mayhaṃ santike hotu,
sarīrakiccaṭṭhānesupi me rajjukaṃ bandhathā"ti vatvā sivikāya gantvā pokkharaṇitīre
rājapallaṅke nisīdi. Amaccāpi vanditvā paṭikkamiṃsu. Bodhisattopi attano dānaṃ
āvajjesi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko taṃ disvā
"mahārājassa varaṃ datvā cakkhuṃ paṭipākatikaṃ karissāmī"ti bodhisattassa samīpaṃ gantvā
padasaddamakāsi. Mahāsattena ca "ko eso"ti vutte:-
@Footnote: 1 Sī. abhibhuyyamānadukkhavedano  2 Sī...bheṇḍukaṃ
           "sakkohamasmi devindo     āgatosmi tavantike
           varaṃ varassu rājisi         yaṃ kiñci manasicchasī"ti 1-
vatvā tena:-
           "pahūtaṃ me dhanaṃ sakka       balaṃ koso canappako
           andhassa me sato dāni     maraṇaññeva ruccatī"ti. 1-
Vutte atha naṃ sakko āha "sivirāja kiṃ pana tvaṃ maritukāmo hutvā maraṇaṃ rocesi,
udāhu andhabhāvenā"ti. Andhabhāvena devāti. "mahārāja dānaṃ nāma na kevalaṃ
samparāyatthameva diyyati, diṭṭhadhammatthāyapi paccayo hoti, tasmā tava dānapuññameva
nissāya saccakiriyaṃ karohi, tassa baleneva te cakkhu uppajjissatī"ti vutte "tena
hi mayā mahādānaṃ sudinnan"ti vatvā saccakiriyaṃ karonto:-
           "ye maṃ yācitumāyanti      nānāgottā vanibbakā
           yopi maṃ yācate tattha      sopi me manaso piyo
           etena saccavajjena       cakkhu me upapajjathā"ti 2-
āha.
       Tattha ye manti ye maṃ yācitumāgacchanti, tesupi āgatesu yo imaṃ nāma dehīti
vācaṃ nicchārento maṃ yācate, lopi me manaso piyo. Etenāti sace mayhaṃ sabbepi
yācakā piyā, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena ekaṃ cakkhu upapajjatha
uppajjatūti.
          Athassa vacanasamanantarameva paṭhamaṃ cakkhuṃ udapādi. Tato dutiyassa uppajjanatthāya:-
           "yaṃ maṃ so yācituṃ āgā    dehi cakkhunti brāhmaṇo
           tassa cakkhūni pādāsiṃ       brāhmaṇassa vanibbato.
@Footnote: 1 khu.jā. 27/71-2/335  2 khu.jā. 27/74/335
           Bhiyyo maṃ āvisī pīti       somanassañcanappakaṃ
           etena saccavajjena       dutiyaṃ me upapajjathā"ti 1-
āha.
          Tattha yaṃ manti yo maṃ. Soti so cakkhuyācako brāhmaṇo. Āgāti āgato.
Vanibbatoti yācantassa. Maṃ āvisīti brāhmaṇassa cakkhūni datvā andhakālepi tathārūpaṃ
vedanaṃ agaṇetvā "aho sudinnaṃ me dānan"ti paccavekkhantaṃ maṃ bhiyyo atirekatarā
pīti āvisi. Somanassañcanappakanti aparimāṇaṃ somanassaṃ uppajji. Etenāti sace
tadā mama anappakaṃ pītisomanassaṃ uppannaṃ, saccamevetaṃ mayā vuttaṃ, etena me
saccavacanena dutiyampi cakkhu upapajjatūti.
       Taṃkhaṇaññeva dutiyampi cakkhu udapādi. Tāni panassa cakkhūni neva pākatikāni, na
dibbāni. Sakkabrāhmaṇassa hi dinnaṃ cakkhuṃ puna pākatikaṃ kātuṃ na sakkā,
upahatacakkhuno ca dibbacakkhu nāma nuppajjati, vuttanayena panassa ādimajjhapariyosānesu
aviparītaṃ attano dānapītiṃ upādāya pītipharaṇavasena nibbattāni "saccapāramitācakkhūnī"ti
vuttāni. Tena vuttaṃ:-
     [65]  "dadamānassa dentassa      dinnadānassa me sato
           cittassa aññathā natthi      bodhiyāyeva kāraṇā"ti.
          Tattha dadamānassāti cakkhūni dātuṃ vejjena uppāṭentassa. Dentassāti
uppāṭitāni tāni sakkabrāhmaṇassa hatthe ṭhapentassa. Dinnadānassāti
cakkhudānaṃ dinnavato. Cittassa aññathāti dānajjhāsayassa aññathābhāvo. Bodhiyāyeva
kāraṇāti tañca sabbaññutaññāṇasseva hetūti attho.
@Footnote: 1 khu.jā. 27/75-6/336
       [66] Sabbaññutaññāṇassa sudullabhatāya evaṃ sudukkaraṃ mayā katanti na cakkhūnaṃ
na attabhāvassapi appiyatāyāti dassento "na me dessā"ti osānagāthamāha. Tattha
attā na me na dessiyoti paṭhamo nakāro nipātamatto. Attā na me kujjhitabbo,
na appiyoti attho. "attānaṃ me na dessiyan"tipi pāṭho. Tassattho:- me attānaṃ
ahaṃ na dessiyaṃ na kujjheyyaṃ na kujjhituṃ arahāmi na so mayā kujjhitabboti. "attāpi
me na dessiyo"tipi paṭhanti. Adāsahanti adāsiṃ ahaṃ. "adāsihan"tipi pāṭho.
          Tadā pana bodhisattassa saccakiriyāya cakkhūsu uppannesu sakkānubhāvena sabbā
rājaparisā sannipatitāva ahosi. Athassa sakko mahājanamajjhe ākāse ṭhatvā:-
           "dhammena bhāsitā gāthā    sivīnaṃ raṭṭhavaḍḍhana
           etāni tava nettāni      dibbāni 1- paṭidissare.
           Tirokuḍḍaṃ tiroselaṃ        samatiggayha pabbataṃ
           samantā yojanasataṃ         dassanaṃ anubhontu te"ti 2-
imāhi gāthāhi thutiṃ katvā devalokameva gato. Bodhisattopi mahājanaparivuto mahantena
sakkārena nagaraṃ pavisitvā rājagehadvāre susajjite mahāmaṇḍape samussitasetacchatte
rājapadānaṃ rājaparisāya ca dhammaṃ desento:-
                  "ko nīdha vittaṃ na dadeyya yācito
                  api visiṭṭhaṃ supiyampi attano
                  tadiṅgha sabbe sivayo samāgatā
                  dibbāni nettāni mamajja passatha.
           Tirokuḍḍaṃ tiroselaṃ        samatiggayha pabbataṃ
           samantā yojanasataṃ         dassanaṃ anubhonti me.
@Footnote: 1 dibyāni (syā)  2 khu.jā. 27/77-8/336
           Na cāgamattā paramatthi kiñci  maccānaṃ idha jīvite
           datvā mānusaṃ cakkhuṃ        laddhaṃ me cakkhu amānusaṃ.
                  Etampi disvā sivayo
                  detha dānāni bhuñjatha
                  datvā ca bhutvā ca yathānubhāvaṃ
                  aninditā saggamupetha ṭhānan"ti 1-
imā gāthā abhāsi.
       Tattha dhammena bhāsitāti mahārāja imā te gāthā dhammena sabhāveneva bhāsitā.
Dibbānīti dibbānubhāvayuttāni. Paṭidissareti paṭidissanti. Tirokuḍḍanti
parakuḍḍaṃ. Tiroselanti paraselaṃ. Samatiggayhāti atikkamitvā. Samantā dasadisā
yojanasataṃ rūpadassanaṃ anubhontu sādhentu.
          Ko nīdhāti ko nu idha. Api visiṭṭhanti uttamampi samānaṃ. Na cāgamattāti
cāgappamāṇato aññaṃ varaṃ nāma natthi. Idha jīviteti imasmiṃ jīvaloke. "idha
jīvatan"tipi paṭhanti, imasmiṃ loke jīvamānānanti attho. Amānusanti dibbacakkhu mayā
laddhaṃ, iminā kāraṇena veditabbametaṃ "cāgato uttamaṃ nāma natthī"ti. Etampi
disvāti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi.
          Iti imāhi catūhi gāthāhi na kevalaṃ tasmiṃyeva khaṇe, atha kho anvaddhamāsampi
uposathe mahājanaṃ sannipātetvā dhammaṃ desesi. Taṃ sutvā mahājano dānādīni
puññāni katvā devalokaparāyano ahosi. Tadā vejjo ānandatthero ahosi. Sakko
anuruddhatthero, sesaparisā buddhaparisā, sivirājā lokanātho.
@Footnote: 1 khu.jā. 27/82/336
       Tassa idhāpi vuttanayeneva yathārahaṃ pāramiyo niddhāretabbā. Tathā divase divase
yathā adinnapubbaṃ bāhiradeyyadhammavatthu na hoti, evaṃ aparimitaṃ mahādānaṃ
pavattentassa tena aparituṭṭhassa kathaṃ nu kho ahaṃ ajjhattikavatthukaṃ dānaṃ dadeyyaṃ, kadā
nu kho maṃ koci āgantvā ajjhattikaṃ deyyadhammaṃ yāceyya, sace hi koci yācako me
hadayamaṃsassa nāmaṃ gaṇheyya, kaṇayena naṃ nīharitvā pasannaudakato sanāḷaṃ padumaṃ uddharanto
viya lohitabinduṃ paggharantaṃ hadayaṃ nīharitvā dassāmi. Sace sarīramaṃsassa nāmaṃ
gaṇheyya, avalekhanena tālaguḷapaṭalaṃ uppāṭento viya sarīramaṃsaṃ uppāṭetvā dassāmi.
Sace lohitassa nāmaṃ gaṇheyya, asinā vijjhitvā yantamukhe vā patitvā upanītaṃ bhājanaṃ
pūretvā lohitaṃ dassāmi. Sace pana koci "gehe me kammaṃ nappavattati, tattha me
dāsakammaṃ karohī"ti vadeyya, rājavesaṃ apanetvā tassa attānaṃ sāvetvā dāsakammaṃ
karissāmi. Sace vā pana koci akkhīnaṃ nāmaṃ gaṇheyya, tālamiñjaṃ nīharanto viya
akkhīni uppāṭetvā tassa dassāmīti evaṃ anaññasādhāraṇavasībhāvappattānaṃ
mahābodhisattānaṃyeva āveṇikā uḷāratarā parivitakkuppatti, cakkhuyācakaṃ labhitvā
amaccāpārisajjādīhi nivāriyamānassāpi tesaṃ vacanaṃ anādiyitvā attano
parivitakkānurūpaṃ paṭipattiyā ca paramā pītipaṭisaṃvedanā, tassā pītimanatāya avitathabhāvaṃ
nissāya sakkassa purato saccakiriyākaraṇaṃ, tena ca attano cakkhūnaṃ paṭipākatikabhāvo,
tesañca dibbānubhāvatāti evamādayo mahāsattassa guṇānubhāvā veditabbāti.
                      Sivirājacariyāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 52 page 77-91. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1684              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1684              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8762              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11468              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11468              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]