ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      7.  Candakumāracariyāvaṇṇanā
           [45] Punāparaṃ yadā homi       ekarājassa atrajo
                nagare pupphavatiyā        kumāro candasavhayo.
           [46] Tadāhaṃ yajanā mutto      nikkhanto yaññavāṭato
                saṃvegaṃ janayitvāna        mahādānaṃ pavattayiṃ.
           [47] Nāhaṃ pivāmi khādāmi      napi bhuñjāmi bhojanaṃ
                dakkhiṇeyye adatvāna     api chappañca rattiyo.
           [48] Yathāpi vāṇijo nāma      katvāna bhaṇḍasañcayaṃ
                yattha lābho mahā hoti    tattha taṃ harati bhaṇḍakaṃ.
           [49] Tatheva sakabhuttāpi 2-     pare dinnaṃ mahapphalaṃ
                tasmā parassa dātabbaṃ     satabhāgo bhavissati.
@Footnote: 1 Ma. avimhayatā     2 pāḷi. sakabhuttaṃpi

--------------------------------------------------------------------------------------------- page72.

[50] Etamatthavasaṃ ñatvā demi dānaṃ bhavābhave na paṭikkamāmi dānato sambodhimanupattiyāti. #[45] Sattame ekarājassa atrajoti ekarājassa nāma kāsirañño orasaputto. Nagare pupphavatiyāti pupphavatināmake nagare. Candasavhayoti candasaddena avhātabbo, candanāmoti attho. Atīte kira ayaṃ bārāṇasī pupphavatī nāma ahosi. Tattha vasavattirañño putto ekarājā nāma rajjaṃ kāresi. Bodhisatto tassa gotamiyā nāma aggamahesiyā kucchimhi paṭisandhiṃ aggahesi, "candakumāro"tissa nāmamakaṃsu. Tassa padasā gamanakāle aparopi putto uppanno, tassa "sūriyakumāro"ti nāmamakaṃsu. Tassa padasā gamanakāle ekā dhītā uppannā, "selā"tissā nāmamakaṃsu. Vemātikā ca nesaṃ bhaddaseno sūro cāti dve bhātaro ahesuṃ. Bodhisatto anupubbena vuddhippatto sippesu ca vijjāṭṭhānesu ca pāraṃ agamāsi. Tassa rājā anucchavikaṃ candaṃ nāma rājadhītaraṃ ānetvā uparajjaṃ adāsi. Bodhisattassa eko putto uppanno, tassa "vāsulo"ti 1- nāmamakaṃsu. Tassa pana rañño khaṇḍahālo nāma purohito, taṃ rājā vinicchaye ṭhapesi. So lañjavitakko 2- hutvā lañjaṃ gahetvā assāmike sāmike karoti. Sāmike ca assāmike karoti. Athekadivasaṃ aṭṭaparājito eko puriso vinicchayaṭṭhāne upakkosento nikkhamitvā rājūpaṭṭhānaṃ gacchantaṃ bodhisattaṃ disvā tassa pādesu nipatitvā "sāmi khaṇḍahālo vinicchaye vilopaṃ khādati, ahaṃ tena lañjaṃ gahetvā parājayaṃ pāpito"ti aṭṭassaramakāsi. Bodhisatto "mā bhāyī"ti taṃ assāsetvā vinicchayaṃ netvā sāmikameva sāmikaṃ akāsi. Mahājano mahāsaddena sādhukāramadāsi. Rājā "bodhisattena kira aṭṭo suvinicchito"ti sutvā taṃ āmantetvā "tāta ito paṭṭhāya tvameva aṭṭakaraṇe vinicchayaṃ vinicchināhī"ti vinicchayaṃ bodhisattassa @Footnote: 1 Ma. vasulo 2 cha.Ma. lañjavittako

--------------------------------------------------------------------------------------------- page73.

Adāsi. Khaṇḍahālassa āyo pacchijji. So tato paṭṭhāya bodhisatte āghātaṃ bandhitvā otārāpekkho vicari. So pana rājā muddhappasanno, so ekadivasaṃ supinantena devalokaṃ passitvā tattha gantukāmo hutvā "purohitaṃ brahmalokagāmimaggaṃ ācikkhā"ti āha. So "atidānaṃ dadanto sabbacatukkena yaññaṃ yajassū"ti vatvā raññā "kiṃ atidānan"ti puṭṭho "attano piyaputtā piyabhariyā piyadhītaro mahāvibhavaseṭṭhino maṅgalahatthiassādayoti ete cattāro cattāro katvā dvipadacatuppade yaññatthāya pariccajitvā tesaṃ galalohitena yajanaṃ atidānaṃ nāmā"ti saññāpesi. Iti so "saggamaggaṃ ācikkhissāmī"ti nirayamaggaṃ ācikkhi. Rājāpi tasmiṃ paṇḍitasaññī hutvā "tena vuttavidhi saggamaggo"ti saññāya taṃ paṭipajjitukāmo mahantaṃ yaññāvāṭaṃ kārāpetvā tattha bodhisattādike cattāro rājakumāre ādiṃ katvā khaṇḍahālena vuttaṃ sabbaṃ dvipadacatuppadaṃ yaññapasutaṭṭhāne nethāti āṇāpesi. Sabbañca yaññasambhāraṃ upakkhaṭaṃ ahosi. Taṃ sutvā mahājano mahantaṃ kolāhalaṃ akāsi. Rājā vippaṭisārī hutvā khaṇḍahālena upatthambhito punapi tathā taṃ āṇāpesi. Bodhisatto "khaṇḍahālena vinicchayaṭṭhānaṃ alabhantena mayi āghātaṃ bandhitvā mameva maraṇaṃ icchantena mahājanassa anayabyasanaṃ uppāditan"ti jānitvā nānāvidhehi upāyehi rājānaṃ tato duggahitaggāhato vivecetuṃ vāyamitvāpi nāsakkhi. Mahājano paridevi, mahantaṃ kāruññamakāsi. Mahājanassa paridevantasseva yaññāvāṭe sabbakammāni niṭṭhāpesi. Rājaputtaṃ netvā gīvāya nāmetvā nisīdāpesuṃ. Khaṇḍahālo suvaṇṇapātiṃ upanāmetvā khaggaṃ ādāya "tassa gīvaṃ chindissāmī"ti aṭṭhāsi. Taṃ disvā candā nāma rājaputtassa devī "aññaṃ me paṭisaraṇaṃ natthi, attano saccabalena sāmikassa sotthiṃ karissāmī"ti añjaliṃ paggayha parisāya antare vicarantī "idaṃ ekanteneva pāpakammaṃ, yaṃ khaṇḍahālo saggamaggoti karoti. Iminā mayhaṃ saccavacanena mama sādhikassa sotthi hotu.

--------------------------------------------------------------------------------------------- page74.

Yā devatā idha loke sabbā tā saraṇaṃ gatā anāthaṃ tāyatha mamaṃ yathāhaṃ patimā siyan"ti 1- saccakiriyamakāsi. Sakko devarājā tassā paridevanasaddaṃ sutvā taṃ pavattiṃ ñatvā jalitaṃ ayokūṭaṃ ādāya āgantvā rājānaṃ tāsetvā sabbe vissajjāpesi. Sakkopi tadā attano dibbarūpaṃ dassetvā sampajjalitaṃ sajotibhūtaṃ vajiraṃ paribbhamanto "are pāparāja kāḷakaṇṇi kadā tayā pāṇātipātena sugatigamanaṃ diṭṭhapubbaṃ, candakumāraṃ sabbañca imaṃ janaṃ bandhanato mocehi, no ce mocessasi, ettheva te imassa ca duṭṭhabrāhmaṇassa sīsaṃ phālessāmī"ti ākāse aṭṭhāsi. Taṃ acchariyaṃ disvā rājā brāhmaṇo ca sīghaṃ sabbe bandhanā mocesuṃ. Atha mahājano ekakolāhalaṃ katvā sahasā yaññāvāṭaṃ ajjhottharitvā khaṇḍahālassa ekekaṃ leḍḍuppahāraṃ dento tattheva naṃ jīvitakkhayaṃ pāpetvā rājānampi māretuṃ ārabhi. Bodhisatto puretarameva pitaraṃ palissajitvā ṭhito māretuṃ na adāsi. Mahājano "jīvitaṃ tāvassa pāparañño dema, chattaṃ panassa na dassāma, nagare vāsaṃ vā na dassāma, taṃ khaṇḍahālaṃ katvā bahinagare vāsāpessāmā"ti rājavesaṃ hāretvā kāsāvaṃ nivāsāpetvā haliddipilotikāya sīsaṃ veṭhetvā caṇḍālaṃ katvā caṇḍālagāmaṃ pahiṇiṃsu. Ye pana taṃ pasughātayaññaṃ yajiṃsu ceva yajāpesuṃ ca anumodiṃsu ca, sabbe te nirayaparāyanā ahesuṃ. Tenāha bhagavā:- "sabbe paviṭṭhā nirayaṃ yathā taṃ pāpakaṃ karitvāna na hi pāpakammaṃ katvā labbhā sugatiṃ ito gantun"ti. 2- Atha sabbāpi rājaparisā nāgarā ceva jānapadā ca samāgantvā bodhisattaṃ rajje abhisiñciṃsu. So dhammena rajjaṃ anusāsanto taṃ attano mahājanassa ca @Footnote: 1 khu.jā. 28/1137/244 2 khu.jā. 28/1143/245

--------------------------------------------------------------------------------------------- page75.

Akāraṇeneva uppannaṃ anayabyasanaṃ anussaritvā saṃvegajāto puññakiriyāsu bhiyyoso mattāya ussāhajāto mahādānaṃ pavattesi, sīlāni rakkhi, uposathakammaṃ samādiyi. Tena vuttaṃ:- #[46] "tadāhaṃ yajanā mutto nikkhanto yaññavāṭato saṃvegaṃ janayitvāna mahādānaṃ pavattayin"ti- ādi. Tattha yajanā muttoti khaṇḍahālena vihitayaññavidhito vuttanayena ghātetabbato mutto. Nikkhanto yaññavāṭatoti abhisekakaraṇatthāya ussāhajātena mahājanena saddhiṃ tato yaññabhūmito niggato. Saṃvegaṃ janayitvānāti evaṃ "bahuantarāyo lokasannivāso"ti ativiya saṃvegaṃ uppādetvā. Mahādānaṃ pavattayinti cha dānasālāyo kārāpetvā mahatā dhanapariccāgena vessantaradānasadisaṃ mahādānamadāsiṃ. Etena abhisekakaraṇato paṭṭhāya tassa mahādānassa pavattitabhāvaṃ dasseti. #[47] Dakkhiṇeyye adatvānāti dakkhiṇārahe puggale deyyadhammaṃ apariccajitvā. Api chappañca rattiyoti appekadā chapi pañcapi rattiyo attano pivanakhādanabhuñjanāni na karomīti dasseti. Tadā kira bodhisatto sakalajambudīpaṃ unnaṅgalaṃ katvā mahāmegho viya abhivassanto mahādānaṃ pavattesi. Tattha kiñcāpi dānasālāsu annapānādiuḷāruḷārapaṇītapaṇītameva yācakānaṃ yathārucitaṃ divase divase dīyati, tathāpi attano sajjitaṃ āhāraṃ rājārahabhojanampi yācakānaṃ adatvā na bhuñjati, taṃ sandhāya vuttaṃ "nāhaṃ pivāmī"tiādi. #[48] Idāni tathā yācakānaṃ dāne kāraṇaṃ dassento upamaṃ tāva āharati "yathāpi vāṇijo nāmā"tiādinā. Tassattho:- yathā nāma vāṇijo bhaṇḍaṭṭhānaṃ gantvā appena pābhatena bahuṃ bhaṇḍaṃ vikkiṇitvā vipulaṃ bhaṇḍasannicayaṃ katvā

--------------------------------------------------------------------------------------------- page76.

Desakālaṃ jānanto yatthassa lābho udayo mahā hoti, tattha dese kāle vā taṃ bhaṇḍaṃ harati upaneti vikkiṇāti. #[49] Sakabhuttāpīti sakabhuttatopi attanā paribhuttatopi. "sakaparibhuttāpī"tipi pāṭho. Pareti parasmiṃ paṭiggāhakapuggale. Satabhāgoti anekasatabhāgo āyatiṃ bhavissati. Idaṃ vuttaṃ hoti:- yathā vāṇijena kītabhaṇḍaṃ tattheva avikkiṇitvā tathārūpe dese kāle ca vikkiṇiyamānaṃ bahuṃ udayaṃ vipulaṃ phalaṃ hoti, tatheva attano santakaṃ attanā anupabhuñjitvā parasmiṃ paṭiggāhakapuggale dinnaṃ mahapphalaṃ anekasatabhāgo bhavissati, tasmā attanā abhuñjitvāpi parassa dātabbamevāti. Vuttañhetaṃ bhagavatā "tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanadussīle dānaṃ datvā sahassaguṇā"ti vitthāro. 1- Aparampi vuttaṃ "evaṃ ce bhikkhave sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ, yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya, yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā bhuñjeyyun"tiādi. 2- #[50] Etamatthavasaṃ ñatvāti etaṃ dānassa mahapphalabhāvasaṅkhātañceva sammāsambodhiyā paccayabhāvasaṅkhātañca atthavasaṃ kāraṇaṃ jānitvā. Na paṭikkamāmi dānatoti dānapāramito īsakampi na nivattāmi abhikkamāmi eva. Kimatthaṃ? sambodhimanupattiyāti sambodhiṃ sabbaññutaññāṇaṃ anuppattiyā anuppattiyatthaṃ, adhigantunti attho. Tadā bodhisatto mahājanena pitari caṇḍālagāmaṃ pavesite dātabbayuttakaṃ paribbayaṃ dāpesi nivāsanāni pārupanāni ca, sopi nagaraṃ pavisituṃ alabhanto bodhisatte uyyānakīḷādiatthaṃ bahigate upasaṅkamati, puttasaññāya pana na vandati, na añjalikammaṃ karoti, "ciraṃ jīva sāmī"ti vadati. Bodhisattopi diṭṭhadivase atirekasammānaṃ karoti. So evaṃ dhammena rajjaṃ kāretvā āyupariyosāne sapariso devalokaṃ pūresi. Tadā khaṇḍahālo @Footnote: 1 Ma.u. 14/379/324 2 khu.iti. 25/26/249

--------------------------------------------------------------------------------------------- page77.

Devadatto ahosi. Gotamī devī mahāmāyā, candā rājadhītā rāhulamātā, vāsulo rāhulo, selā uppalavaṇṇā, sūro mahākassapo, bhaddaseno mahāmoggallāno, sūriyakumāro sāriputto, candarājā lokanātho. Tassa idhāpi pubbe vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tadā 1- khaṇḍahālassa kakkhaḷapharusabhāvaṃ jānantopi ajjhupekkhitvā dhammena samena aṭṭassa vinicchayo, attānaṃ māretukāmasseva khaṇḍahālassa tathā yaññavidhānaṃ jānitvāpi tassa upari cittappakopābhāvo. Attano parisaṃ gahetvā pitu sattu bhavituṃ samatthopi "mādisassa nāma garūhi virodho na yutto"ti attānaṃ purisapasuṃ katvā ghātāpetukāmassa pitu āṇāyaṃ avaṭṭhānaṃ, kosiyā asiṃ gahetvā sīsaṃ chindituṃ upakkamante purohite attano pitari putte sabbasattesu ca mettāpharaṇena samacittatā, mahājane pitaraṃ māretuṃ upakkamante sayaṃ palissajitvā tassa jīvitadānañca, divase divase vessantaradānasadisaṃ mahādānaṃ dadatopi dānena atittabhāvo, mahājanena caṇḍālesu vāsāpitassa pitu dātabbayuttakaṃ datvā posanaṃ, mahājanaṃ puññakiriyāsu patiṭṭhāpananti evamādayo guṇānubhāvā niddhāretabbāti. 2- Candakumāracariyāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 52 page 71-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1543&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1543&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8747              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11453              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]