ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      7.  Candakumāracariyāvaṇṇanā
           [45] Punāparaṃ yadā homi       ekarājassa atrajo
                nagare pupphavatiyā        kumāro candasavhayo.
           [46] Tadāhaṃ yajanā mutto      nikkhanto yaññavāṭato
                saṃvegaṃ janayitvāna        mahādānaṃ pavattayiṃ.
           [47] Nāhaṃ pivāmi khādāmi      napi bhuñjāmi bhojanaṃ
                dakkhiṇeyye adatvāna     api chappañca rattiyo.
           [48] Yathāpi vāṇijo nāma      katvāna bhaṇḍasañcayaṃ
                yattha lābho mahā hoti    tattha taṃ harati bhaṇḍakaṃ.
           [49] Tatheva sakabhuttāpi 2-     pare dinnaṃ mahapphalaṃ
                tasmā parassa dātabbaṃ     satabhāgo bhavissati.
@Footnote: 1 Ma. avimhayatā     2 pāḷi. sakabhuttaṃpi
           [50] Etamatthavasaṃ ñatvā       demi dānaṃ bhavābhave
                na paṭikkamāmi dānato     sambodhimanupattiyāti.
     #[45]  Sattame ekarājassa atrajoti ekarājassa nāma kāsirañño orasaputto.
Nagare pupphavatiyāti pupphavatināmake nagare. Candasavhayoti candasaddena avhātabbo,
candanāmoti attho.
      Atīte kira ayaṃ bārāṇasī pupphavatī nāma ahosi. Tattha vasavattirañño putto
ekarājā nāma rajjaṃ kāresi. Bodhisatto tassa gotamiyā nāma aggamahesiyā kucchimhi
paṭisandhiṃ aggahesi, "candakumāro"tissa nāmamakaṃsu. Tassa padasā gamanakāle aparopi
putto uppanno, tassa "sūriyakumāro"ti nāmamakaṃsu. Tassa padasā gamanakāle ekā
dhītā uppannā, "selā"tissā nāmamakaṃsu. Vemātikā ca nesaṃ bhaddaseno sūro cāti dve
bhātaro ahesuṃ. Bodhisatto anupubbena vuddhippatto sippesu ca vijjāṭṭhānesu ca
pāraṃ agamāsi. Tassa rājā anucchavikaṃ candaṃ nāma rājadhītaraṃ ānetvā uparajjaṃ
adāsi. Bodhisattassa eko putto uppanno, tassa "vāsulo"ti 1- nāmamakaṃsu. Tassa
pana rañño khaṇḍahālo nāma purohito, taṃ rājā vinicchaye ṭhapesi. So lañjavitakko 2-
hutvā lañjaṃ gahetvā assāmike sāmike karoti. Sāmike ca assāmike karoti.
Athekadivasaṃ aṭṭaparājito eko puriso vinicchayaṭṭhāne upakkosento nikkhamitvā
rājūpaṭṭhānaṃ gacchantaṃ bodhisattaṃ disvā tassa pādesu nipatitvā "sāmi khaṇḍahālo
vinicchaye vilopaṃ khādati, ahaṃ tena lañjaṃ gahetvā parājayaṃ pāpito"ti aṭṭassaramakāsi.
Bodhisatto "mā bhāyī"ti taṃ assāsetvā vinicchayaṃ netvā sāmikameva sāmikaṃ akāsi.
Mahājano mahāsaddena sādhukāramadāsi.
      Rājā "bodhisattena kira aṭṭo suvinicchito"ti sutvā taṃ āmantetvā "tāta
ito paṭṭhāya tvameva aṭṭakaraṇe vinicchayaṃ vinicchināhī"ti vinicchayaṃ bodhisattassa
@Footnote: 1 Ma. vasulo                        2 cha.Ma. lañjavittako
Adāsi. Khaṇḍahālassa āyo pacchijji. So tato paṭṭhāya bodhisatte āghātaṃ bandhitvā
otārāpekkho vicari. So pana rājā muddhappasanno, so ekadivasaṃ supinantena
devalokaṃ passitvā tattha gantukāmo hutvā "purohitaṃ brahmalokagāmimaggaṃ
ācikkhā"ti āha. So "atidānaṃ dadanto sabbacatukkena yaññaṃ yajassū"ti vatvā
raññā "kiṃ atidānan"ti puṭṭho "attano piyaputtā piyabhariyā piyadhītaro
mahāvibhavaseṭṭhino maṅgalahatthiassādayoti ete cattāro cattāro katvā dvipadacatuppade
yaññatthāya pariccajitvā tesaṃ galalohitena yajanaṃ atidānaṃ nāmā"ti saññāpesi.
Iti so "saggamaggaṃ ācikkhissāmī"ti nirayamaggaṃ ācikkhi.
      Rājāpi tasmiṃ paṇḍitasaññī hutvā "tena vuttavidhi saggamaggo"ti saññāya taṃ
paṭipajjitukāmo mahantaṃ yaññāvāṭaṃ kārāpetvā tattha bodhisattādike cattāro
rājakumāre ādiṃ katvā khaṇḍahālena vuttaṃ sabbaṃ dvipadacatuppadaṃ yaññapasutaṭṭhāne
nethāti āṇāpesi. Sabbañca yaññasambhāraṃ upakkhaṭaṃ ahosi. Taṃ sutvā mahājano
mahantaṃ kolāhalaṃ akāsi. Rājā vippaṭisārī hutvā khaṇḍahālena upatthambhito punapi
tathā taṃ āṇāpesi. Bodhisatto "khaṇḍahālena vinicchayaṭṭhānaṃ alabhantena mayi āghātaṃ
bandhitvā mameva maraṇaṃ icchantena mahājanassa anayabyasanaṃ uppāditan"ti jānitvā
nānāvidhehi upāyehi rājānaṃ tato duggahitaggāhato vivecetuṃ vāyamitvāpi nāsakkhi.
Mahājano paridevi, mahantaṃ kāruññamakāsi. Mahājanassa paridevantasseva yaññāvāṭe
sabbakammāni niṭṭhāpesi. Rājaputtaṃ netvā gīvāya nāmetvā nisīdāpesuṃ. Khaṇḍahālo
suvaṇṇapātiṃ upanāmetvā khaggaṃ ādāya "tassa gīvaṃ chindissāmī"ti aṭṭhāsi. Taṃ
disvā candā nāma rājaputtassa devī "aññaṃ me paṭisaraṇaṃ natthi, attano
saccabalena sāmikassa sotthiṃ karissāmī"ti añjaliṃ paggayha parisāya antare vicarantī
"idaṃ ekanteneva pāpakammaṃ, yaṃ khaṇḍahālo saggamaggoti karoti. Iminā mayhaṃ
saccavacanena mama sādhikassa sotthi hotu.
           Yā devatā idha loke        sabbā tā saraṇaṃ gatā
           anāthaṃ tāyatha mamaṃ            yathāhaṃ patimā siyan"ti 1-
saccakiriyamakāsi. Sakko devarājā tassā paridevanasaddaṃ sutvā taṃ pavattiṃ ñatvā
jalitaṃ ayokūṭaṃ ādāya āgantvā rājānaṃ tāsetvā sabbe vissajjāpesi. Sakkopi
tadā attano dibbarūpaṃ dassetvā sampajjalitaṃ sajotibhūtaṃ vajiraṃ paribbhamanto "are
pāparāja kāḷakaṇṇi kadā tayā pāṇātipātena sugatigamanaṃ diṭṭhapubbaṃ, candakumāraṃ
sabbañca imaṃ janaṃ bandhanato mocehi, no ce mocessasi, ettheva te imassa ca
duṭṭhabrāhmaṇassa sīsaṃ phālessāmī"ti ākāse aṭṭhāsi. Taṃ acchariyaṃ disvā rājā
brāhmaṇo ca sīghaṃ sabbe bandhanā mocesuṃ.
       Atha mahājano ekakolāhalaṃ katvā sahasā yaññāvāṭaṃ ajjhottharitvā
khaṇḍahālassa ekekaṃ leḍḍuppahāraṃ dento tattheva naṃ jīvitakkhayaṃ pāpetvā
rājānampi māretuṃ ārabhi. Bodhisatto puretarameva pitaraṃ palissajitvā ṭhito māretuṃ
na adāsi. Mahājano "jīvitaṃ tāvassa pāparañño dema, chattaṃ panassa na dassāma,
nagare vāsaṃ vā na dassāma, taṃ khaṇḍahālaṃ katvā bahinagare vāsāpessāmā"ti
rājavesaṃ hāretvā kāsāvaṃ nivāsāpetvā haliddipilotikāya sīsaṃ veṭhetvā caṇḍālaṃ
katvā caṇḍālagāmaṃ pahiṇiṃsu. Ye pana taṃ pasughātayaññaṃ yajiṃsu ceva yajāpesuṃ ca
anumodiṃsu ca, sabbe te nirayaparāyanā ahesuṃ. Tenāha bhagavā:-
            "sabbe paviṭṭhā nirayaṃ       yathā taṃ pāpakaṃ karitvāna
             na hi pāpakammaṃ katvā      labbhā sugatiṃ ito gantun"ti. 2-
      Atha sabbāpi rājaparisā nāgarā ceva jānapadā ca samāgantvā bodhisattaṃ
rajje abhisiñciṃsu. So dhammena rajjaṃ anusāsanto taṃ attano mahājanassa ca
@Footnote: 1 khu.jā. 28/1137/244                2 khu.jā. 28/1143/245
Akāraṇeneva uppannaṃ anayabyasanaṃ anussaritvā saṃvegajāto puññakiriyāsu bhiyyoso
mattāya ussāhajāto mahādānaṃ pavattesi, sīlāni rakkhi, uposathakammaṃ samādiyi.
Tena vuttaṃ:-
       #[46] "tadāhaṃ yajanā mutto      nikkhanto yaññavāṭato
              saṃvegaṃ janayitvāna        mahādānaṃ pavattayin"ti-
ādi.
      Tattha yajanā muttoti khaṇḍahālena vihitayaññavidhito vuttanayena ghātetabbato
mutto. Nikkhanto yaññavāṭatoti abhisekakaraṇatthāya ussāhajātena mahājanena saddhiṃ
tato yaññabhūmito niggato. Saṃvegaṃ janayitvānāti evaṃ "bahuantarāyo lokasannivāso"ti
ativiya saṃvegaṃ uppādetvā. Mahādānaṃ pavattayinti cha dānasālāyo kārāpetvā
mahatā dhanapariccāgena vessantaradānasadisaṃ mahādānamadāsiṃ. Etena abhisekakaraṇato
paṭṭhāya tassa mahādānassa pavattitabhāvaṃ dasseti.
     #[47]  Dakkhiṇeyye adatvānāti dakkhiṇārahe puggale deyyadhammaṃ apariccajitvā.
Api chappañca rattiyoti appekadā chapi pañcapi rattiyo attano pivanakhādanabhuñjanāni
na karomīti dasseti.
      Tadā kira bodhisatto sakalajambudīpaṃ unnaṅgalaṃ katvā mahāmegho viya abhivassanto
mahādānaṃ pavattesi. Tattha kiñcāpi dānasālāsu annapānādiuḷāruḷārapaṇītapaṇītameva
yācakānaṃ yathārucitaṃ divase divase dīyati, tathāpi attano sajjitaṃ āhāraṃ
rājārahabhojanampi yācakānaṃ adatvā na bhuñjati, taṃ sandhāya vuttaṃ "nāhaṃ pivāmī"tiādi.
     #[48]  Idāni tathā yācakānaṃ dāne kāraṇaṃ dassento upamaṃ tāva āharati
"yathāpi vāṇijo nāmā"tiādinā. Tassattho:- yathā nāma vāṇijo bhaṇḍaṭṭhānaṃ
gantvā appena pābhatena bahuṃ bhaṇḍaṃ vikkiṇitvā vipulaṃ bhaṇḍasannicayaṃ katvā
Desakālaṃ jānanto yatthassa lābho udayo mahā hoti, tattha dese kāle vā taṃ
bhaṇḍaṃ harati upaneti vikkiṇāti.
     #[49]  Sakabhuttāpīti sakabhuttatopi attanā paribhuttatopi. "sakaparibhuttāpī"tipi
pāṭho. Pareti parasmiṃ paṭiggāhakapuggale. Satabhāgoti anekasatabhāgo āyatiṃ bhavissati.
Idaṃ vuttaṃ hoti:-  yathā vāṇijena kītabhaṇḍaṃ tattheva avikkiṇitvā tathārūpe dese
kāle ca vikkiṇiyamānaṃ bahuṃ udayaṃ vipulaṃ phalaṃ hoti, tatheva attano santakaṃ attanā
anupabhuñjitvā parasmiṃ paṭiggāhakapuggale dinnaṃ mahapphalaṃ anekasatabhāgo bhavissati,
tasmā attanā abhuñjitvāpi parassa dātabbamevāti. Vuttañhetaṃ bhagavatā "tiracchānagate
dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanadussīle dānaṃ datvā
sahassaguṇā"ti vitthāro. 1- Aparampi vuttaṃ "evaṃ ce bhikkhave sattā jāneyyuṃ
dānasaṃvibhāgassa vipākaṃ, yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ
cittaṃ pariyādāya tiṭṭheyya, yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na
asaṃvibhajitvā bhuñjeyyun"tiādi. 2-
     #[50]  Etamatthavasaṃ ñatvāti etaṃ dānassa mahapphalabhāvasaṅkhātañceva sammāsambodhiyā
paccayabhāvasaṅkhātañca atthavasaṃ kāraṇaṃ jānitvā. Na paṭikkamāmi dānatoti
dānapāramito īsakampi na nivattāmi abhikkamāmi eva. Kimatthaṃ? sambodhimanupattiyāti
sambodhiṃ sabbaññutaññāṇaṃ anuppattiyā anuppattiyatthaṃ, adhigantunti attho.
      Tadā bodhisatto mahājanena pitari caṇḍālagāmaṃ pavesite dātabbayuttakaṃ
paribbayaṃ dāpesi nivāsanāni pārupanāni ca, sopi nagaraṃ pavisituṃ alabhanto bodhisatte
uyyānakīḷādiatthaṃ bahigate upasaṅkamati, puttasaññāya pana na vandati, na añjalikammaṃ
karoti, "ciraṃ jīva sāmī"ti vadati. Bodhisattopi diṭṭhadivase atirekasammānaṃ karoti. So
evaṃ dhammena rajjaṃ kāretvā āyupariyosāne sapariso devalokaṃ pūresi. Tadā khaṇḍahālo
@Footnote: 1 Ma.u. 14/379/324          2 khu.iti. 25/26/249
Devadatto ahosi. Gotamī devī mahāmāyā, candā rājadhītā rāhulamātā, vāsulo rāhulo,
selā uppalavaṇṇā, sūro mahākassapo, bhaddaseno mahāmoggallāno, sūriyakumāro
sāriputto, candarājā lokanātho.
      Tassa idhāpi pubbe vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tadā 1-
khaṇḍahālassa kakkhaḷapharusabhāvaṃ jānantopi ajjhupekkhitvā dhammena samena aṭṭassa
vinicchayo, attānaṃ māretukāmasseva khaṇḍahālassa tathā yaññavidhānaṃ jānitvāpi tassa
upari cittappakopābhāvo. Attano parisaṃ gahetvā pitu sattu bhavituṃ samatthopi
"mādisassa nāma garūhi virodho na yutto"ti attānaṃ purisapasuṃ katvā ghātāpetukāmassa
pitu āṇāyaṃ avaṭṭhānaṃ, kosiyā asiṃ gahetvā sīsaṃ chindituṃ upakkamante purohite
attano pitari putte sabbasattesu ca mettāpharaṇena samacittatā, mahājane pitaraṃ māretuṃ
upakkamante sayaṃ palissajitvā tassa jīvitadānañca, divase divase vessantaradānasadisaṃ
mahādānaṃ dadatopi dānena atittabhāvo, mahājanena caṇḍālesu vāsāpitassa pitu
dātabbayuttakaṃ datvā posanaṃ, mahājanaṃ puññakiriyāsu patiṭṭhāpananti evamādayo
guṇānubhāvā niddhāretabbāti. 2-
                     Candakumāracariyāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 52 page 71-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1543              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1543              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8747              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11453              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]