ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       26. Kassapabuddhavaṃsavaṇṇanā
     koṇāgamanassa pana bhagavato aparabhāge tassa sāsane ca antarahite
tiṃsavassasahassāyukā sattā anupubbena parihāyitvā dasavassāyukā hutvā puna
vaḍḍhitvā aparimitāyukā hutvā puna anupubbena parihāyitvā vīsativassa-
sahassāyukesu sattesu jātesu anekamanussapo kassapo nāma satthā loke
udapādi. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
bārāṇasīnagare brahmadattassa nāma brāhmaṇassa vipulaguṇavatiyā dhanavatiyā
nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena
isipatane migadāye mātukucchito nikkhami. Gottavasena panassa "kassapakumāro"ti
nāmamakaṃsu. So dve vassasahassāni agāraṃ ajjhāvasi. Haṃsavā yasavā sirinandoti
tassa tayo pāsādā ahesuṃ. Sunandānāmabrāhmaṇippamukhāni aṭṭhacattālīsa
itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā sunandāya brāhmaṇiyā vijitasene
nāma putte uppanne uppannasaṃvego "mahābhinikkhamanaṃ nikkhamissāmī"ti

--------------------------------------------------------------------------------------------- page379.

Cintesi. Athassa parivitakkasamanantarameva pāsādo kulālacakkamiva bhamitvā gaganatalamabbhuggantvā paramarucirakaranikaro saradasamayarajanikaro viya tārāgaṇaparivuto anekanarasataparivuto gaganatalamalaṅkaronto viya puññānubhāvaṃ pakāsento viya jananayanahadayāni ākaḍḍhento viya rukkhaggāni paraṃ sobhayamāno viya ca gantvā nigrodhabodhiṃ majjhekatvā bhūmiyaṃ patiṭṭhahi. Atha bodhisatto mahāsatto paṭhaviyaṃ patiṭṭhahitvā devadattaṃ arahattaddhajamādāya pabbaji. Tassa nāṭakitthiyo pāsādā otaritvā aḍḍhagāvutaṃ maggaṃ gantvā saparivārā senāsannivesaṃ katvā nisīdiṃsu. Tato itthiparicārike ṭhapetvā sahāgatā sabbe pabbajiṃsu. Mahāpuriso kira sattāhaṃ tehi parivuto padhānacariyaṃ caritvā visākhapuṇṇamāya sunandāya nāma brāhmaṇiyā dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye somena nāma yavapālakena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā nigrodhabodhiṃ upagantvā pañcadasahatthāyāmavitthataṃ tiṇasantharaṃ santharitvā tattha nisīditvā abhisambodhiṃ pāpuṇitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ bhikkhūnaṃ koṭiyā upanissayasampattiṃ disvā gaganatalena gantvā bārāṇasiyaṃ isipatane migadāye otaritvā tehi parivuto tattha dhammacakkaṃ pavattesi, tadā vīsatiyā koṭisahassānaṃ paṭhamo dhammābhisamayo ahosi. Tena vuttaṃ:- [1] "koṇāgamanassa aparena sambuddho dvipaduttamo kassapo nāma gottena dhammarājā pabhaṅkaro.

--------------------------------------------------------------------------------------------- page380.

[2] Sañchaḍḍitaṃ kulamūlaṃ bahvannapānabhojanaṃ datvāna yācake dānaṃ pūrayitvāna mānasaṃ usabhova āḷakaṃ bhetvā patto sambodhimuttamaṃ. [3] Dhammacakkaṃ pavattente kassape lokanāyake vīsakoṭisahassānaṃ paṭhamābhisamayo ahū"ti. Tattha sañchaḍḍitanti chaḍḍitaṃ ujjhitaṃ pariccattaṃ. Kulamūlanti kulagharaṃ, aparimitabhogakkhandhaṃ anekakoṭisahassadhanasañcayaṃ dasasatanayanabhavanasadisabhogaṃ atiduccajaṃ tiṇamiva chaḍḍitanti attho. Yācaketi yācakānaṃ datvā. Āḷakanti goṭṭhaṃ, yathā usabho goṭṭhaṃ bhinditvā yathāsukhaṃ icchitaṭṭhānaṃ pāpuṇāti, evaṃ mahāpurisopi gehabandhanaṃ bhinditvā abhisambodhiṃ pāpuṇīti attho. Puna catumāsaṃ janapadacārikaṃ caramāne satthari dasakoṭisahassānaṃ dutiyo abhisamayo ahosi. Yadā pana sundaranagaradvāre asanarukkhamūle yamakapāṭihāriyaṃ karonto dhammaṃ desesi, tadā pañcannaṃ koṭisahassānaṃ tatiyo abhisamayo ahosi. Puna yamakapāṭihāriyaṃ katvā suraripudurabhibhavane tāvatiṃsabhavane sudhammā nāma devasabhā atthi, tattha nisīditvā attano mātaraṃ dhanavatīdeviṃ pamukhaṃ katvā dasasahassilokadhātuyā devatānaṃ anuggahakaraṇatthaṃ sattappakaraṇaṃ abhidhammapiṭakaṃ desento tīṇi devatākoṭisahassāni dhammāmataṃ pāyesi. Tena vuttaṃ:- [4] "catumāsaṃ yadā buddho loke carati cārikaṃ dasakoṭisahassānaṃ dutiyābhisamayo ahu. [5] Yamakaṃ vikubbanaṃ katvā ñāṇadhātuṃ pakittayi pañcakoṭisahassānaṃ tatiyābhisamayo ahu.

--------------------------------------------------------------------------------------------- page381.

[6] Sudhammā devapure ramme tattha dhammaṃ pakittayi tīṇikoṭisahassānaṃ devānaṃ bodhayī jino. [7] Naradevassa yakkhassa apare dhammadesane etesānaṃ abhisamayā gaṇanāto asaṅkhiyā"ti. Tattha catumāsanti cātumāse. Ayameva vā pāṭho. Caratīti acari. Yamakaṃ vikubbanaṃ katvāti yamakapāṭihāriyaṃ katvā. Ñāṇadhātunti sabbaññutaññāṇasabhāvaṃ. "sabbaññāṇadhātun"tipi 1- vadanti. Pakittayīti mahājanassa pakāsesi. Sudhammāti tāvatiṃsabhavane sudhammā nāma sabhā atthi, tattha nisīditvāti attho. Dhammanti abhidhammaṃ. Tadā kira ānubhāvavijitanaradevo naradevo nāma mahesakkho heṭṭhā vuttanaradevayakkho viya mahiddhiko yakkho ahosi. So jambudīpe ekasmiṃ nagare rañño yādisaṃ rūpaṃ, tādisaṃ rūpasaṇṭhānaṃ sarakuttiṃ nimminitvā taṃ rājānaṃ māretvā khāditvā sahaantepuraṃ rajjaṃ paṭipajjitvā aparimitamaṃsabhojano ahosi. So kira itthidhutto ca ahosi. Yadā pana taṃ kusalā chekā itthiyo "nāyaṃ amhākaṃ rājā, amanusso eso"ti jānanti, tadā so lajjito hutvā tā sabbā khāditvā aññaṃ nagaraṃ paṭipajjati. Evameva so naradevayakkho manusse bhakkhayanto yadā sundaranagarābhimukho agamāsi, tadā taṃ disvā nagaravāsino manussā maraṇabhayatajjitasantāsā sakanagarato nikkhamitvā tato tato palāyiṃsu. Atha te manusse palāyamāne disvā kassapadasabalo tassa naradevassa yakkhassa purato aṭṭhāsi. Naradevo evaṃ devadevaṃ ṭhitaṃ disvā vissaraṃ ghoraṃ nādaṃ naditvā bhagavato bhayaṃ uppādetuṃ asakkonto taṃ saraṇaṃ gantvā pañhaṃ pucchi, @Footnote: 1 Ma. saccañāṇa...

--------------------------------------------------------------------------------------------- page382.

Pañhaṃ vissajjetvā taṃ dametvā dhamme desiyamāne sampattānaṃ naramarānaṃ gaṇanapathātītānaṃ abhisamayo ahosi. Tena vuttaṃ "naradevassa yakkhassā"tiādi. Tattha apare dhammadesaneti aparasmiṃ dhammadesane. Etesānanti etesaṃ. Ayameva vā pāṭho. Tassa pana kassapabhagavato ekova sāvakasannipāto ahosi. Bārāṇasīnagare purohitaputto tisso nāma ahosi. So kassapassa bodhisattassa sarīre lakkhaṇasampattiṃ disvā pituno bhāsato sutvā "nissaṃsayaṃ eko mahābhinikkhamanaṃ nikkhamitvā buddho bhavissati, etassāhaṃ santike pabbajitvā saṃsāradukkhato muccissāmī"ti cintetvā suddhamunigaṇavantaṃ himavantaṃ gantvā tāpasapabbajjaṃ pabbaji. Tassa parivārabhūtāni vīsatitāpasasahassāni ahesuṃ. So aparabhāge "kassapakumāro nikkhamitvā abhisambodhiṃ anuppatto"ti sutvā saparivāro āgantvā kassapassa bhagavato santike saparivāro ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇi. Tasmiṃ samāgame kassapo bhagavā māghapuṇṇamāyaṃ pātimokkhaṃ uddisi. Tena vuttaṃ:- [8] "tassāpi devadevassa eko āsi samāgamo khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [9] Vīsabhikkhusahassānaṃ tadā āsi samāgamo atikkantabhavantānaṃ hirisīlena tādinan"ti. Tattha atikkantabhavantānanti atikkantaputhujjanasotāpannādīnaṃ, sabbesaṃ khīṇāsavānamevāti attho. Hirisīlena tādinanti hiriyā ca sīlena ca sadisānaṃ. Tadā amhākaṃ bodhisatto jotipālo nāma māṇavo tiṇṇaṃ vedānaṃ pāragū bhūmiyañceva antalikkhe ca pākaṭo ghaṭikārassa kumbhakārassa sahāyo ahosi.

--------------------------------------------------------------------------------------------- page383.

So tena saddhiṃ satthāraṃ upasaṅkamitvā tassa dhammakathaṃ sutvā tassa santike pabbaji. So āraddhavīriyo tīṇi piṭakāni uggahetvā vattapaṭipattiyā buddhasāsanaṃ sobhesi. Sopi taṃ satthā byākāsi. Tena vuttaṃ:- [10] "ahaṃ tadā māṇavako jotipāloti vissuto ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū. [11] Lakkhaṇe itihāse ca sadhamme pāramiṃ gato bhūmantalikkhakusalo katavijjo anavayo. 1- [12] Kassapassa bhagavato ghaṭikāro nāmupaṭṭhako sagāravo sappatisso nibbuto tatiye phale. [13] Ādāya maṃ ghaṭīkāro upagañchi kassapaṃ jinaṃ tassa dhammaṃ suṇitvāna pabbajiṃ tassa santike. [14] Āraddhavīriyo hutvā vattāvattesu kovido na kvaci parihāyāmi pūresiṃ jinasāsanaṃ. [15] Yāvatā buddhabhaṇitaṃ navaṅgaṃ jinasāsanaṃ sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. [16] Mama acchariyaṃ disvā sopi buddho viyākari imamhi bhaddake kappe ayaṃ buddho bhavissati. [17] Ahu kapilavhayā rammā .pe. hessāma sammukhā imaṃ. [30] Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā. @Footnote: 1 Sī.,i. anāmayo

--------------------------------------------------------------------------------------------- page384.

[31] Evamahaṃ saṃsaritvā parivajjento anācaraṃ dukkarañca kataṃ mayhaṃ bodhiyāyeva kāraṇā"ti. Tattha bhūmantalikkhakusaloti bhūmisikkhāsu ca 1- antalikkhesu ca joticakkācāre jotivijjāya ca kusaloti attho. Upaṭṭhakoti upaṭṭhāyako. Sappatissoti sappatissayo. Nibbutoti vinīto, vissuto vā. Tatiye phaleti nimittasattamī, tatiyaphalādhigamahetu nibbutoti attho. Ādāyāti maṃ gahetvā, vattāvattesūti khuddakavattamahāvattesu. Kovidoti tesaṃ pūraṇe kusalo. Na kvaci parihāyāmīti kvacipi sīlesu vā samādhisamāpattiādīsu vā katthaci kutopi na parihāyāmi, sabbattha me parihāni nāma na vijjatīti dīpeti. "na koci parihāyāmī"tipi pāṭho, soyevattho. Yāvatāti paricchedavacanametaṃ, yāvatakanti attho. Buddhabhaṇitanti buddhavacanaṃ. Sobhayinti sobhesiṃ pakāsesiṃ. Mama acchariyanti mama sammāpaṭipattiṃ aññehi asādhāraṇaṃ acchariyaṃ abbhutaṃ kassapo bhagavā disvāti attho. Saṃsaritvāti saṃsāre saṃsaritvā. 2- Anācaranti anācāraṃ akattabbaṃ, akaraṇīyanti attho. Tassa pana kassapassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo pitā, paramaguṇavatī dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsativassasahassāni āyu, sunandā nāmassa aggamahesī, vijitaseno nāma putto, pāsādayānena nikkhami. Tena vuttaṃ:- @Footnote: 1 Sī.,i. bhūmiparikkhāsu ca 2 Ma. sandhāvitvā

--------------------------------------------------------------------------------------------- page385.

[32] "nagaraṃ bārāṇasī nāma kikī nāmāsi khattiyo vasate tattha nagare sambuddhassa mahākulaṃ. [33] Brāhmaṇo brahmadattova āsi buddhassa so pitā dhanavatī nāma janikā kassapassa mahesino. [34] 1- Duve vassasahassāni agāraṃ ajjhāvasi so haṃso yaso siricando tayo pāsādamuttamā. [35] Tisoḷasasahassāni nāriyo samalaṅkatā sunandā nāma sā nārī vijitaseno nāma atrajo. [36] Nimitte caturo disvā pāsādenābhinikkhami sattāhaṃ padhānacāraṃ acarī purisuttamo. [37] Brahmunā yācito santo kassapo lokanāyako vattacakko mahāvīro migadāye naruttamo. 1- [38] Tisso ca bhāradvājo ca ahesuṃ aggasāvakā sabbamitto nāmupaṭṭhāko kassapassa mahesino. [39] Anuḷā uruveḷā ca ahesuṃ aggasāvikā bodhi tassa bhagavato nigrodhoti pavuccati. [41] Uccattanena so buddho vīsatiratanuggato vijjulaṭṭhīva ākāse candova gahapūrito. [42] Vīsativassasahassāni āyu tassa mahesino tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page386.

[43] Dhammataḷākaṃ māpayitvā sīlaṃ datvā vilepanaṃ dhammadussaṃ nivāsetvā dhammamālaṃ vibhajjiya. [44] Dhammavimalamādāsaṃ ṭhapayitvā mahājane keci nibbānaṃ patthentā passantu me alaṅkaraṃ. [45] Sīlakañcukaṃ datvāna jhānakavacavammitaṃ dhammacammaṃ pārupitvā datvā sannāhamuttamaṃ. [46] Satiphalakaṃ datvāna tikhiṇaṃ ñāṇakuntimaṃ dhammakhaggavaraṃ datvā sīlasaṃsaggamaddanaṃ. [47] Tevijjābhūsanaṃ datvāna āveḷaṃ caturo phale chaḷabhiññābharaṇaṃ datvā dhammapupphapiḷandhanaṃ. [48] Saddhammapaṇḍaracchattaṃ datvā pāpanivāraṇaṃ māpayitvābhayaṃ pupphaṃ nibbuto so sasāvako. [49] Eso hi sammāsambuddho appameyyo durāsado eso hi dhammaratano svākkhāto ehipassiko. [50] Eso hi saṃgharatano suppaṭipanno anuttaro sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. Tattha vijjulaṭṭhīvāti ghanabhāvena 1- saṇṭhitā vijjulatā viya. Candova gahapūritoti parivesagahaparikkhitto puṇṇacando viya. Dhammataḷākaṃ māpayitvāti pariyattidhammataḷākaṃ māpayitvā. Sīlaṃ datvā vilepananti catupārisuddhisīlasaṅkhātaṃ @Footnote: 1 Sī.,i. meghabhāvena

--------------------------------------------------------------------------------------------- page387.

Cittasantativibhūsanatthaṃ vilepanaṃ datvā. Dhammadussaṃ nivāsetvāti hirottappadhamma- saṅkhātaṃ sāṭakayugaṃ nivāsetvā. Dhammamālaṃ vibhajjiyāti sattattiṃsabodhipakkhiyadhamma- kusumamālaṃ vibhajitvā, vidahitvāti 1- attho. Dhammavimalamādāsanti vimalaṃ sotāpattimaggasaṅkhātaṃ ādāsaṃ sāvajjā- navajjakusalākusaladhammasallakkhaṇatthaṃ mahājanassa dhammataḷākatīre dhammādāsaṃ ṭhapetvāti attho. Mahājaneti mahājanassa. Kecīti ye keci. Nibbānaṃ patthentāti sabbākusalamalavilayakaraṃ amatamasaṅkhatamanītikaṃ paramasantaṃ accutirasaṃ nibbānaṃ patthentā vicaranti. Te imaṃ alaṅkāraṃ vuttappakāraṃ mayā dassitaṃ passantūti attho. "nibbānamabhipatthentā, passantu maṃ alaṅkaran"tipi pāṭho, soyevattho. Alaṅkaranti rassaṃ katvā vuttaṃ. Sīlakañcukaṃ datvānāti pañcasīladasasīlacatupārisuddhisīlamayaṃ kañcukaṃ datvā. Jhānakavacavammitanti catukkapañcakajjhānakavacabandhaṃ bandhitvā. Dhammacammaṃ pārupitvāti satisampajaññasaṅkhātadhammacammaṃ pārupitvā. Datvā sannāhamuttamanti uttamaṃ caturaṅgasamannāgataṃ vīriyasannāhaṃ datvāti attho. Satiphalakaṃ datvānāti rāgādi- dosāripāpanivāraṇatthaṃ catusatipaṭṭhānaphalakanivāraṇaṃ datvā. Tikhiṇaṃ ñāṇakuntamanti paṭivedhasamatthaṃ tikhiṇavipassanāñāṇakuntavantaṃ, vipassanāñāṇanisitakuntavaranti attho, kilesabalanidhanakarasamatthaṃ vā yogāvacarayodhavaraṃ ṭhapetvāti attho. Dhammakhaggavaraṃ datvāti tassa yogāvacarassa vīriyupalatalanisitadhāraṃ maggapaññāvarakhaggaṃ datvā. Sīlasaṃsaggamaddananti ariyaṃ lokuttarasīlaṃ kilesasaṃsaggamaddanatthāya, kilesanighātanatthāyāti attho. @Footnote: 1 Sī.,i. viracitvā

--------------------------------------------------------------------------------------------- page388.

Tevijjābhūsanaṃ datvānāti tevijjāmayaṃ vibhūsanaṃ datvā. Āveḷaṃ caturo phaleti cattāri phalāni vaṭaṃsakaṃ katvā. Chaḷabhiññābharaṇanti ābharaṇatthāya alaṅkārakaraṇatthāya cha abhiññāyo datvā. Dhammapupphapiḷandhananti navalokuttara- dhammasaṅkhātaṃ kusumamālaṃ katvā. Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇanti accantavisuddhaṃ vimuttisetacchattaṃ sabbākusalātapanivāraṇaṃ datvā. Māpayitvābhayaṃ pupphanti abhayapuragāminaṃ aṭṭhaṅgikamaggaṃ pupphaṃ katvāti attho. Kassapo kira bhagavā kāsiraṭṭhe setabyanagare setabyuyyāne parinibbāyi. Dhātuyo kirassa na vikiriṃsu. Sakalajambudīpavāsino manussā sannipatitvā ekekaṃ suvaṇṇiṭṭhakaṃ koṭiagghanakaṃ ratanavicittaṃ bahicinanatthaṃ 1- ekekaṃ aḍḍhakoṭiagghanakaṃ abbhantarapūraṇatthaṃ manosilāya mattikākiccaṃ telena udakakiccaṃ karonto yojanubbedhaṃ thūpamakaṃsu. Kassapopi bhagavā katakicco sabbasattahitameva karonto kāsirājanagare migadāye lokanandakaro nivasīti. Sesagāthāsu sabbattha pākaṭamevāti. Iti madhuratthavilāsiniyā buddhavaṃsaṭṭhakathāya kassapabuddhavaṃsavaṇṇanā niṭṭhitā. Ettāvatā catuvīsatiyā buddhānaṃ buddhavaṃsavaṇṇanā sabbākārena niṭṭhitā. -------------- @Footnote: 1 Sī. bahiracanatthaṃ


             The Pali Atthakatha in Roman Book 51 page 378-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8375&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8375&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11076              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11076              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]