ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      17. Dhammadassībuddhavaṃsavaṇṇanā
     atthadassimhi sammāsambuddhe parinibbute antarakappe ca vītivatte
aparimitāyukesu sattesu anupubbena parihāyitvā vassasatasahassāyukesu jātesu
dhammadassī nāma satthā lokālokakaro lobhādilokamalavinayakaro lokekanāyako
loke udapādi. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato
cavitvā saraṇanagare sabbalokasaraṇassa saraṇassa nāma rañño aggamahesiyā
sunandāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ
accayena saraṇuyyāne mātukucchito pāvussakāle saliladharavivaragato puṇṇacando
viya nikkhami. Mahāpurise pana mātukucchito nikkhantamatteyeva adhikaraṇavohāra-
satthapotthakesu adhammiyā vohārā sayameva antaradhāyiṃsu. Dhammikavohārāyeva
aṭṭhaṃsu. Tenassa nāmaggahaṇadivase "dhammadassī"ti nāmamakaṃsu. So
Aṭṭhavassasahassāni agāraṃ ajjhāvasi. Tassa kira arajavirajasudassananāmakā tayo
pāsādā ahesuṃ. Vicikoḷidevippamukhānaṃ itthīnaṃ vīsatisahassādhikaṃ satasahassaṃ
ahosi.
     So cattāri nimittāni disvā vicikoḷideviyā puññavaḍḍhane nāma
putte uppanne devakumāro viya ativiya sukhumālo devasampattimiva
sampattimanubhavamāno majjhimayāme vuṭṭhāya sirisayane nisinno niddopagatānaṃ
itthīnaṃ vippakāraṃ disvā sañjātasaṃvego mahābhinikkhamanāya cittaṃ uppādesi.
Cittuppādasamanantaramevassa sudassanapāsādo gaganatalamabbhuggantvā caturaṅginiyā
senāya parivuto dutiyo divasakaro viya dibbavimānaṃ viya ca gantvā
rattakuravakatarubodhisamīpeyeva otaritvā aṭṭhāsi. Mahāpuriso kira brahmunā
upanītāni kāsāyāni gahetvā pabbajitvā pāsādato otaritvā avidūre
aṭṭhāsi. Pāsādo puna ākāsena gantvā bodhirukkhaṃ antokatvā paṭhaviyaṃ
patiṭṭhāsi. Itthiyopi saparivārā pāsādato otaritvā aḍḍhagāvutamattaṃ gantvā
aṭṭhaṃsu. Tattha itthiyo ca tāsaṃ paricārikā ceṭikāyo ca ṭhapetvā sabbe manussā
taṃ anupabbajiṃsu. Bhikkhūnaṃ koṭisatasahassaṃ ahosi.
     Atha dhammadassī bodhisatto sattāhaṃ padhānacariyaṃ caritvā vicikoḷideviyā
dinnaṃ madhupāyāsaṃ paribhuñjitvā badaravane divāvihāraṃ katvā sāyanhasamaye
sirivaḍḍhanena nāma yavapālakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā
bimbijālabodhiṃ upagantvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha
sabbaññutaññāṇaṃ paṭivijjhitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti
udānaṃ udānetvāva bodhisamīpe sattasattāhaṃ vītināmetvā katabrahmāyācano
attanā saddhiṃ pabbajitassa bhikkhūnaṃ koṭisatasahassassa saddhammappaṭivedhasamatthataṃ
Ñatvā aṭṭhārasayojanikamaggaṃ ekāheneva isipatanaṃ gantvā tehi parivuto
tattha dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamābhisamayo ahosi. Tena
vuttaṃ:-
       [1] "tattheva maṇḍakappamhi      dhammadassī mahāyaso
           tamandhakāraṃ vidhamitvā       atirocati sadevake.
       [2] Tassāpi atulatejassa       dhammacakkappavattane
           koṭisatasahassānaṃ          paṭhamābhisamayo ahū"ti.
     Tattha tamandhakāranti tamasaṅkhātaṃ mohandhakāranti attho.
     Yadā pana tagaranāmake nagare sañjayo nāma rājā kāmesu
ādīnavaṃ nekkhammaṃ khemato ca disvā isipabbajjaṃ pabbaji. Taṃ navutikoṭiyo
anupabbajiṃsu. Te sabbeyeva pañcābhiññāaṭṭhasamāpattilābhino ahesuṃ. Atha
satthā dhammadassī tesaṃ upanissayasampattiṃ disvā ākāsena gantvā
sañjayassa tāpasassa assamapadaṃ gantvā ākāse ṭhatvā tesaṃ tāpasānaṃ
ajjhāsayānurūpaṃ dhammaṃ desetvā dhammacakkhuṃ uppādesi, so dutiyo abhisamayo
ahosi. Tena vuttaṃ:-
       [3] "yadā buddho dhammadassī     vinesi sañjayaṃ isiṃ
            tadā navutikoṭīnaṃ         dutiyābhisamayo ahū"ti.
     Yadā pana sakko devānamindo dasabalassa dhammaṃ sotukāmo taṃ upasaṅkami,
tadā asītiyā koṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:-
       [4] "yadā sakko upagañchi      sapariso vināyakaṃ
             tadā asītikoṭīnaṃ         tatiyābhisamayo ahū"ti.
     Yadā pana saraṇanagare vemātikabhātikaṃ padumakumāraṃ phussadevakumārañca
saparivāre pabbājesi, tasmiṃ antovasse pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ 1-
majjhe visuddhipavāraṇaṃ pavāresi, so paṭhamo sannipāto ahosi. Puna bhagavato
devalokato orohaṇe satakoṭīnaṃ dutiyo sannipāto ahosi. Yadā pana
sudassanārāme terasannaṃ dhutaguṇānaṃ guṇe ānisaṃse pakāsetvā hāritaṃ nāma
mahāsāvakaṃ etadagge ṭhapesi, tadā asītiyā koṭīnaṃ majjhe bhagavā pātimokkhaṃ
uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:-
       [5] "tassāpi devadevassa      sannipātā tayo āsuṃ 2-
           khīṇāsavānaṃ vimalānaṃ        santacittāna tādinaṃ.
       [6] Yadā buddho dhammadassī      saraṇe vassaṃ upāgami
           tadā koṭisatasahassānaṃ 1-   paṭhamo āsi samāgamo.
       [7] Punāparaṃ yadā buddho       devato eti mānusaṃ
           tadāpi satakoṭīnaṃ          dutiyo āsi samāgamo.
       [8] Punāparaṃ tadā buddho       pakāsesi dhute guṇe
           tadā asītikoṭīnaṃ          tatiyo āsi samāgamo"ti.
     Tadā amhākaṃ bodhisatto sakko devarājā hutvā dvīsu devalokesu
devehi parivuto āgantvā dibbehi gandhapupphādīhi dibbaturiyehi ca tathāgataṃ
pūjesi. Sopi naṃ satthā "anāgate gotamo nāma buddho bhavissatī"ti byākāsi.
Tena vuttaṃ:-
       [9] "ahantena samayena        sakko āsiṃ purindado
            dibbena gandhamālena      turiyenābhipūjayiṃ.
@Footnote: 1 Sī.,i.,ka. koṭisahassānaṃ           2 cha.Ma. ahuṃ
      [10] Sopi maṃ tadā byākāsi     devamajjhe nisīdiya
           aṭṭhārase kappasate       ayaṃ buddho bhavissati.
           1- Ahu kapilavhayā rammā   nikkhamitvā tathāgato. 1-
      [11] Padhānaṃ padahitvāna .pe.    hessāma sammukhā imaṃ.
      [12] Tassāpi vacanaṃ sutvā       bhiyyo citataṃ pasādayiṃ
           uttariṃ vatamadhiṭṭhāsiṃ        dasapāramipūriyā"ti.
     Tassa pana bhagavato saraṇaṃ nāma nagaraṃ ahosi. Saraṇo nāma rājā
pitā, sunandā nāma mātā, padumo ca phussadevo ca dve aggasāvakā,
sunetto nāma upaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā,
bimbijālarukkho bodhi, sarīraṃ panassa asītihatthubbedhaṃ ahosi, āyu vassasatasahassaṃ,
vicikoḷidevī nāmassa aggamahesī, puññavaḍḍhano nāmassa putto, pāsādena
nikkhami. Tena vuttaṃ:-
      [13] "saraṇaṃ nāma nagaraṃ           saraṇo nāma khattiyo
           sunandā nāma janikā        dhammadassissa satthuno.
      [18] Padumo phussadevo ca        ahesuṃ aggasāvakā
           sunetto nāmupaṭṭhāko      dhammadassissa satthuno.
      [19] Khemā ca sabbanāmā ca      ahesuṃ aggasāvikā
           bodhi tassa bhagavato         bimbijāloti vuccati.
      [21] Sopi buddho asamasamo       asītihatthamuggato
           atirocati tejena          dasasahassimhi dhātuyā.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
      [22] Suphullo sālarājāva        vijjūva gagane yathā
           majjhanhikeva sūriyo         evaṃ so upasobhatha.
      [23] Tassāpi atulatejassa        samakaṃ āsi jīvitaṃ
           vassasatasahassāni           loke aṭṭhāsi cakkhumā.
      [24] Obhāsaṃ dassayitvāna        vimalaṃ katvāna sāsanaṃ
           cavi candova gagane         nibbuto so sasāvako"ti.
     Tattha bimbijāloti rattakuravakarukkho. Dasasahassimhi dhātuyāti dasasahassiyā
lokadhātuyā. Vijjūvāti vijjulatā viya. Upasobhathāti yathā gagane vijju ca
majjhanhike sūriyo ca upasobhati, evaṃ so bhagavā upasobhitthāti attho.
Samakanti sabbehi narasattehi samameva tassa āyu ahosīti attho. Cavīti cuto.
Candovāti gaganato candimā viya cavīti attho. Dhammadassī kira bhagavā
sālavatīnagare kesārāme parinibbāyi. Sesamettha gāthāsu pākaṭamevāti.
                     Dhammadassībuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito paṇṇarasamo buddhavaṃso.
                       ------------------



             The Pali Atthakatha in Roman Book 51 page 317-322. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7046              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7046              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7999              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10278              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10278              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]