ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       15. Piyadassībuddhavaṃsavaṇṇanā
     sujātassa pana aparabhāge ito aṭṭhakappasatādhikasahassakappamatthake ekasmiṃ
kappe piyadassī atthadassī dhammadassīti tayo buddhā nibbattiṃsu. Tattha piyadassī
nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
sudhaññavatīnagare sudattassa nāma raṇño aggamahesiyā candasadisavadanāya
candādeviyā nāma kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena
varuṇuyyāne mātukucchito nikkhami, tassa pana nāmaggahaṇadivase lokassa piyānaṃ
pāṭihāriyavisesānaṃ dassitattā "piyadassī"tveva nāmamakaṃsu. So navavassasahassāni
agāraṃ ajjhāvasi. Tassa kira sunimmalavimalagiribrahānāmakā tayo pāsādā ahesuṃ.
Vimalāmahādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā vimalādeviyā kañcanaveḷe nāma putte
uppanne ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Ekā ca naṃ
purisakoṭi anupabbaji. So tehi parivuto mahāpuriso cha māse padhānacariyaṃ
Caritvā visākhapuṇṇamāyā varuṇabrāhmaṇagāme vasabhabrāhmaṇassa dhītāya dinnaṃ
madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sujātājīvakena dinnā
aṭṭha tiṇamuṭṭhiyo gahetvā kakudhabodhiṃ upasaṅkamitvā tepaññāsahatthavitthataṃ
tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sabbaññutaññāṇaṃ paṭivijjhitvā
"anekajātisaṃsāran"ti udānaṃ udānetvā tattheva sattasattāhaṃ vītināmetvā
attanā saha pabbajitānaṃ ariyadhammapaṭivedhasamatthataṃ ñatvā ākāsena tattha
gantvā usabhavatīnagarasamīpe usabhavatuyyāne otaritvā bhikkhukoṭiparivuto dhammacakkaṃ
pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ paṭhamo abhisamayo.
     Puna usabhavatiyā nāma nagarassa avidūre sudassanapabbate sudassano
nāma devarājā paṭivasati. So micchādiṭṭhiko ahosi. Sakalajambudīpe pana manussā
tassa anusaṃvaccharaṃ satasahassagghanikaṃ baliṃ upasaṃharanti. So sudassano devarājā
nararājena saddhiṃ ekāsane nisīditvā baliṃ sampaṭicchati. Atha piyadassī bhagavā
"tassa sudassanassa devarājassa taṃ diṭṭhigataṃ vinodessāmī"ti tasmiṃ devarāje
yakkhasamāgamaṃ gate tassa bhavanaṃ pavisitvā sirisayanaṃ āruhitvā chabbaṇṇaraṃsiyo
muñcanto yugandharapabbate saradasamaye sūriyo viya nisīdi. Tassa parivāraparicārikā
devatāyo mālāgandhavilepanādīhi dasabalaṃ pūjetvā pavivāretvā aṭṭhaṃsu.
     Sudassanopi devarājā yakkhasamāgamato āgacchanto attano bhavanato
chabbaṇṇarasmiyo niccharante disvā cintesi "aññesu pana divasesu mama
bhavanassa edisī anekaraṃsijālasamujjalavibhūti na diṭṭhapubbā. Ko nu kho idha
paviṭṭho devo vā manusso vā"ti olokento udayagirisikharamatthake
saradasamayadivasakaramiva chabbaṇṇaraṃsijālena abhijalantaṃ nisinnaṃ bhagavantaṃ disvā
cintesi "ayaṃ muṇḍakasamaṇo mama parivārena parijanena parivuto varasayane
Nisinno"ti kodhābhibhūtamānaso "handāhaṃ imassa attano balaṃ dassessāmī"ti
cintetvā sakalaṃ taṃ pabbataṃ ekajālamakāsi. 1- "iminā aggijālena chārikābhūto
muṇḍakasamaṇo"ti olokento anekaraṃsijālavisaravipphuritavarasarīraṃ pasannavadanavaṇṇasobhaṃ
vippasannacchavirāgaṃ dasabalamabhijjalantaṃ disvā cintesi "ayaṃ samaṇo aggidāhaṃ
sahati, handāhaṃ imaṃ samaṇaṃ udakoghena osādetvā māressāmī"ti atigambhīraṃ
udakoghaṃ vimānābhimukhaṃ pavattesi.
     Tato udakoghena puṇṇe tasmiṃ vimāne nisinnassa tassa bhagavato cīvare
aṃsumattaṃ vā sarīre lomamattaṃ vā na temittha. Tato sudassano devarājā
"iminā samaṇo nirassāso mato bhavissatī"ti mantvā udakaṃ saṅkhipitvā
olokento bhagavantaṃ asitajaladharavivaragataṃ saradasamayarajanikaramiva vividharaṃsijālavisarena
virocamānaṃ sakaparisaparivutaṃ nisinnaṃ disvā attano makkhaṃ asahamāno "handa
māressāmi nan"ti kodhena navavidhaāvudhavassaṃ vassesi, athassa bhagavato ānubhāvena
sabbāvudhāni nānāvidhaparamaruciradassanā surabhikusumamālā hutvā dasabalassa pādamūle
nipatiṃsu.
     Tato taṃ acchariyaṃ disvā sudassano devarājā paramakupitamānaso bhagavantaṃ
ubhohi hatthehi pādesu gahetvā attano bhavanato nīharitukāmo ukkhipitvā
mahāsamuddaṃ atikkamitvā cakkavāḷapabbataṃ gantvā "kiṃ nu kho samaṇo jīvati vā
mato vā"ti olokento tasmiṃyeva āsane nisinnaṃ disvā "aho mahānubhāvo
ayaṃ samaṇo, nāhaṃ imaṃ samaṇaṃ ito nikkaḍḍhituṃ sakkomi. Yadi hi maṃ koci
jānissati, anappako me ayaso bhavissati, yāvimaṃ koci na passati, tāva naṃ
vissajjetvā gamissāmī"ti cintesi.
@Footnote: 1 Sī.,i.,Ma. ekajālamālamakāsi
     Atha dasabalo tassa cittācāraṃ ñatvā tathā adhiṭṭhāsi, yathā naṃ sabbe
devamanussā passanti. Tasmiñca divase sakalajambudīpe ekasatarājāno tasseva
upahāradānatthāya sannipatiṃsu. Te bhagavato pāde gahetvā nisinnaṃ sudassanaṃ
devarājānaṃ nararājāno disvā "amhākaṃ devarājā munirājassa piyadassissa
satthuno pādaparicariyaṃ karoti, aho buddhā nāma acchariyā, aho buddhaguṇā
visiṭṭhā"ti bhagavati pasannacittā sabbe bhagavantaṃ namassamānā sirasmiṃ añjaliṃ
katvā aṭṭhaṃsu. Tattha piyadassī bhagavā taṃ sudassanaṃ devarājānaṃ pamukhaṃ katvā
dhammaṃ desesi. Tadā devamanussānaṃ navutikoṭisahassāni arahattaṃ pāpuṇiṃsu. So
dutiyo abhisamayo ahosi.
     Yadā pana navayojanappamāṇe kumudanagare buddhapaccatthiko devadatto viya
soṇatthero nāma mahāpadumakumārena saddhiṃ mantetvā tassa pitaraṃ ghātetvā
puna piyadassībuddhassa vadhāya nānappakāraṃ payogaṃ katvāpi ghātetuṃ asakkonto
so doṇamukhanāgarājārohaṃ pakkosāpetvā taṃ palobhetvā tamatthaṃ ārocesi
"yadā panāyaṃ samaṇo piyadassī imaṃ nagaraṃ piṇḍāya pavisati, tadā doṇamukhaṃ
nāma gajavaraṃ vissajjetvā piyadassīsamaṇaṃ mārehī"ti.
     Atha so āroho hitāhitavicāraṇarahito rājavallabho "ayaṃ samaṇo
ṭhānantarāpi maṃ cāveyyā"ti mantvā "sādhū"ti sampaṭicchitvā dutiyadivase
dasabalassa nagarappavesanasamayaṃ sallakkhetvā sujātamatthakapiṇḍakumbhanalāṭaṃ 1-
dhanusadisadīghasuṇḍataṭaṃ suvipulamudukaṇṇaṃ madhupiṅgalanayanaṃ sundarakkhandhāsanaṃ
anuvaṭṭaghanajaghanaṃ nicitagūḷhajānuantaraṃ īsāsadisaruciradantaṃ suvāladhiṃ apacitamecakaṃ
sabbalakkhaṇasampannaṃ asitajaladharasadisacārudassanaṃ sīhavikkantalalitagāminaṃ jaṅgamamiva
@Footnote: 1 Sī....thalaṃ
Dharādharaṃ sattappatiṭṭhaṃ sattadhā pabhinnaṃ sabbaso vissavantaṃ viggahavantamiva 1-
antakaṃ upasaṅkamitvā piṇḍakabaḷañjanadhūpalepādiviseseti bhiyyopi mattappamattaṃ
katvā arivāraṇavāraṇaṃ erāvaṇavāraṇamiva arijanavāraṇaṃ munivāraṇaṃ māraṇatthāya
pesesi. Atha so dviradavaro muttamattova gajamahiṃsaturaṅganaranāriyo hantvā
hatarudhiraparirañjitasadantakarasarīro antajālapariyonaddhanayano sakaṭakavāṭakūṭāgāra-
dvāratoraṇādīni bhañjitvā kākakulalagijjhādīhi 2- anupariyāyamāno hatamahiṃsanaraturaṅga-
diradādīnaṃ aṅgāni ālumpitvā manussabhakkho yakkho viya bhakkhayanto
dūratova dasabalaṃ sissagaṇaparivutaṃ āgacchantaṃ disvā anilagaruḷasadisavego vegena
bhagavantamabhigañchi.
     Atha puravāsino pana janā bhayasantāpaparipūritamānasā pāsādapākāracayatarūpagatā
tathāgatābhimukhamabhidhāvantaṃ disvā hāhākārasaddamakaṃsu. Keci pana
upāsakā taṃ nānappakārehi nayehi nivārayitumārabhiṃsu. Atha so buddhanāgo
hatthināgamāyantamoloketvā karuṇāvipphārasītalahadayo mettāya taṃ phari. Tato so
hatthināgo mettāpharaṇena mudukatahadayasantāno attano dosāparādhaṃ ñatvā
lajjāya bhagavato purato ṭhātuṃ asakkonto paṭhaviyaṃ parisanto viya sirasā bhagavato
pādesu nipati. Evaṃ nipanno pana so timiranikarasadisasarīro sañjhāppabhānurañjita-
varakanakagirikharasamīmupagato asitasaliladharanikaro viya virocittha.
     Athevaṃ munirājapādamūle karirājānaṃ sirasā nipatantaṃ disvā nāgarajanā
paramapītipūritahadayā sādhukārasīhanādaṃ ukkuṭṭhisaddaṃ pavattayiṃsu. Surabhikusumamālā-
candanagandhacuṇṇālaṅkārādīhi taṃ anekappakāraṃ pūjesuṃ. Samantato celukkhepā
pavattiṃsu. Gaganatale suradundubhiyo abhinadiṃsu. Atha bhagavā tamasitagirisikharamiva
@Footnote: 1 Sī.,i. vibbhamantamiva    2 Ma. kākavaka...
Pādamūle nipannaṃ diradavaraṃ oloketvā aṅkusadhajajālasaṅkhacakkālaṅkatena karatalena
gajavaramatthakaṃ parāmasitvā tassa cittācārānukūlāya dhammadesanāya taṃ anusāsi:-
                 "gajavara vadato suṇohi vācaṃ
                  mama hitamatthayutañca taṃ bhajāhi
                  tava vadhanirataṃ paduṭṭhabhāvaṃ
                  apanaya santamupehi cārudanti.
                  Lobhena dosena ca mohato vā
                  yo pāṇino hiṃsati vāraṇinda
                  so pāṇaghātī sucirampi kālaṃ
                  dukkhaṃ sughoraṃ narakenubhoti.
                  Mākāsi mātaṅga punevarūpaṃ
                  kammaṃ pamādena madena vāpi
                  avīciyaṃ dukkhamasayha kappaṃ
                  pappoti pāṇaṃ atipātayanto.
                  Dukkhaṃ sughoraṃ narakenubhotvā
                  manussalokaṃ yadi yāti bhiyyo
                  appāyuko hoti virūparūpo
                  vihiṃsako dukkhavisesabhāgī.
                  Yathā ca pāṇā paramaṃ piyā te
                  mahājane kuñjara mandanāga
                  tathā parassāpi piyāti ñatvā
                  pāṇātipāto parivajjanīyo.
                  Dose ca hiṃsānirate viditvā
                  pāṇātipātā virate guṇe ca
                  pāṇātipātaṃ parivajjaya tvaṃ 1-
                  sagge sukhaṃ icchasi ce parattha.
                  Pāṇātipātā virato sudanto
                  piyo manāpo bhavatīdha loke
                  kāyassa bhedā ca paraṃ panassa
                  saggādhivāsaṃ kathayanti buddhā.
                  Dukkhāgamaṃ nicchati koci loke
                  sabbopi jāto sukhamesateva
                  tasmā mahānāga vihāya hiṃsaṃ
                  bhāvehi mettaṃ karuṇañca kāle"ti.
     Athevaṃ dasabalenānusāsiyamāno dantivaro saññaṃ paṭilabhitvā paramavinīto
vinayācārasampanno sisso viya ahosi. Evaṃ so piyadassī bhagavā amhākaṃ
satthā viya dhanapālaṃ doṇamukhaṃ karivaraṃ damitvā tattha mahājanasamāgame dhammaṃ
desesi. Tadā asītikoṭisahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo
ahosi. Tena vuttaṃ:-
       [1] "sujātassa aparena        sayambhū lokanāyako
           durāsado asamasamo        piyadassī mahāyaso.
       [2] Sopi buddho amitayaso      ādiccova virocati
           nihantvāna tamaṃ sabbaṃ 2-    dhammacakkaṃ pavattayi.
@Footnote: 1 Sī.,i. parivajjayitvā               2 cha.Ma. sabbaṃ tamaṃ nihantvāna
       [3] Tassāpi atulatejassa       ahesuṃ abhisamayā tayo
           koṭisatasahassānaṃ          paṭhamābhisamayo ahu.
       [4] Sudassano devarājā       micchādiṭṭhimarocayi
           tassa diṭṭhiṃ vinodento     satthā dhammamadesayi.
       [5] Janasannipāto atulo       mahāsannipatī tadā
           navutikoṭisahassānaṃ 1-      dutiyābhisamayo ahu.
       [6] Yadā doṇamukhaṃ hatthiṃ        vinesi 2- narasārathi
           asītikoṭisahassānaṃ         tatiyābhisamayo ahū"ti.
     Sumaṅgalanagare pālito nāma rājaputto ca purohitaputto sabbadassikumāro
cāti dve sahāyakā ahesuṃ. Te piyadassimhi sammāsambuddhe cārikaṃ carante
"attano nagaraṃ sampatto"ti sutvā koṭisatasahassaparivārā paccuggamanaṃ katvā
tassa dhammaṃ sutvā sattāhaṃ mahādānaṃ datvā sattame divase bhagavato
bhattānumodanāvasāne koṭisatasahassehi saddhiṃ pabbajitvā arahattaṃ pāpuṇiṃsu.
Tesaṃ pana majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi.
Athāparena samaye sudassanadevarājassa samāgame navutikoṭiyo arahattaṃ pāpuṇiṃsu.
Tehi parivuto satthā pātimokkhaṃ uddisi, ayaṃ dutiyo sannipāto ahosi,
puna doṇamukhavinayane asītikoṭiyo pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhe
bhagavā pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ:-
       [7] "sannipātā tayo āsuṃ      tassāpi piyadassino
           koṭisatasahassānaṃ           paṭhamo āsi samāgamo.
@Footnote: 1 pāḷi. navakoṭisahassānaṃ      2 pāḷi. vineti
       [8] Tato paraṃ navutikoṭī         samiṃsu ekato munī
           tatiye sannipātamhi         asītikoṭiyo ahū"ti.
     Tadā amhākaṃ bodhisatto kassapo nāma brāhmaṇamāṇavo itihāsapañcamānaṃ
tiṇṇaṃ vedānaṃ pāragū hutvā satthu dhammadesanaṃ sutvā koṭisatasahassaparicāgena
paramārāmaṃ saṃghārāmaṃ kāretvā saraṇesu ca pañcasīlesu ca patiṭṭhāsi. Atha naṃ
satthā "ito aṭṭhārasakappasataccayena gotamo nāma buddho loke bhavissatī"ti
byākāsi. Tena vuttaṃ:-
       [9] "ahantena samayena         kassapo nāma brāhmaṇo 1-
           ajjhāyako 2- mantadharo     tiṇṇaṃ vedāna pāragū.
      [10] Tassa dhammaṃ suṇitvāna        pasādaṃ janayiṃ ahaṃ
           koṭisatasahassehi           saṃghārāmaṃ amāpayiṃ.
      [11] Tassa datvāna ārāmaṃ       haṭṭho saṃviggamānaso
           saraṇe pañcasīle ca 3-      daḷhaṃ katvā samādiyiṃ.
      [12] Sopi maṃ buddho byākāsi     saṃghamajjhe nisīdiya
           aṭṭhārase kappasate        ayaṃ buddho bhavissati
           4- ahu kapilavhayā rammā    nikkhamitvā tathāgato. 4-
      [13] Padhānaṃ padahitvāna .pe.     hessāma sammukhā imaṃ.
      [14] Tassāpi vacanaṃ sutvā        bhiyyo cittaṃ pasādayiṃ
           uttariṃ vatamadhiṭṭhāsiṃ         dasapāramipūriyā"ti.
     Tattha saraṇe pañcasīle cāti tīṇi saraṇāni pañca sīlāni cāti attho.
Aṭṭhārase kappasateti ito aṭṭhasatādhikassa kappasahassassa accayenāti attho.
@Footnote: 1 pāḷiyaṃ māṇavoti dissati      2 pāḷiyaṃ ajjhāyikoti dissati
@3 i. saraṇaṃ pañcasīlañca        4 cha.Ma. ime pāṭhā na dissanti
     Tassa pana bhagavato sudhaññaṃ nāma nagaraṃ ahosi. Pitā sudatto nāma
rājā, mātā sucandā nāma devī, pālito ca sabbadassī ca dve aggasāvakā,
sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho
bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navutivassasahassāni āyu, vimalā nāmassa
aggamahesī ahosi, kañcanāveḷo nāma putto, so rājaññarathena nikkhamīti.
Tena vuttaṃ:-
      [15] "sudhaññaṃ nāma nagaraṃ          sudatto nāma khattiyo
           sucandā nāma 1- janikā      piyadassissa satthuno.
      [20] Pālito sabbadassī ca         ahesuṃ aggasāvakā
           sobhito nāmupaṭṭhāko        piyadassissa satthuno.
      [21] Sujātā dhammadinnā ca        ahesuṃ aggasāvikā
           bodhi tassa bhagavato          kakudhoti 2- pavuccati.
      [23] Sopi buddho amitayaso        dvattiṃsavaralakkhaṇo
           asītihatthamubbedho           sālarājāva dissati.
      [24] Aggicandasūriyānaṃ 3-         hatthi tādisikā pabhā
           yathā ahu pabhā tassa         asamassa mahesino.
      [25] Tassāpi devadevassa         āyu tāvatakaṃ 4- ahu
           navutivassasahassāni           loke aṭṭhāsi cakkhumā.
      [26] Sopi buddho asamasamo        yugānipi tāni atuliyāni
           sabbaṃ tamantarahitaṃ            nanu rittā sabbasaṅkhārā"ti.
@Footnote: 1 cha.Ma. candā nāmāsi         2 i. kakuddhoti
@3 aggiyā candasuriyānaṃ (syā)    4 pāḷi. tāvattakaṃ
     Tattha sālarājāvāti sabbaphāliphullo paramaramaṇīyadassano samavaṭṭakkhandho
sālarājā viya dissati. Yugānipi tānīti aggasāvakayugādīni yugaḷāni. Sesagāthāsu
sabbattha uttānamevāti.
                     Piyadassībuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito terasamo buddhavaṃso.
                         --------------



             The Pali Atthakatha in Roman Book 51 page 301-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6696              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6696              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7901              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10100              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10100              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]