ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       14. Sujātabuddhavaṃsavaṇṇanā
     tato tassāparabhāge tasmiṃyeva maṇḍakappe anupubbena aparimitāyukesu sattesu
anukkamena parihāyitvā navutivassasahassāyukesu jātesu sujātarūpakāyo parisuddhajāto
sujāto nāma satthā loke udapādi. Sopi pāramiyo pūretvā tusitapure
nibbattitvā tato cavitvā sumaṅgalanagare uggatassa nāma rañño kule
pabhāvatiyā nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ
accayena mātukucchito nikkhami. Nāmaggahaṇadivase cassa yāmaṃ karonto
sakalajambudīpe sabbasattānaṃ sukhaṃ janayanto jātoti "sujāto "tvevassa nāmamakaṃsu.
So navavassasahassāni agāraṃ ajjhāvasi. Sirī upasirī sirinando cāti tassa tayo
pāsādā ahesuṃ. Sirīnandādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni
ahesuṃ.

--------------------------------------------------------------------------------------------- page294.

So cattāri nimittāni disvā sirīnandādeviyā upasene nāma putte uppanne haṃsavahaṃ nāma varaturaṅgamāruyha mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ manussānaṃ koṭi anupabbaji. Atha so tehi parivuto nava māse padhānacariyaṃ caritvā visākhapuṇṇamāya sirīnandananagare sirīnandanaseṭṭhissa dhītāya dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye sunandājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā veḷubodhiṃ upasaṅkamitvā tettiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā sūriye dharamāneyeva samāraṃ mārabalaṃ vidhamitvā sammāsambodhiṃ paṭivijjhitvā sabbabuddhānuciṇṇaṃ udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmunā āyācito attano kaniṭṭhabhātikaṃ sudassanakumāraṃ purohitaputtaṃ devakumārañca catusaccadhamma- paṭivedhasamatthe disvā ākāsena gantvā sumaṅgalanagarasamīpe sumaṅgaluyyāne otaritvā uyyānapālena attano bhātikaṃ sudassanakumāraṃ purohitaputtaṃ devakumārañca pakkosāpetvā tesaṃ saparivārānaṃ majjhe nisinno dhammacakkaṃ pavattesi. Tattha asītiyā koṭīnaṃ dhammābhisamayo ahosi. Ayaṃ paṭhamābhisamayo ahosi. Yadā pana bhagavā sudassanuyyānadvāre mahāsālamūle yamakapaṭihāriyaṃ katvā devesu tāvatiṃsesu vassāvāsaṃ upāgami, tadā sattattiṃsasatasahassānaṃ 1- dhammābhisamayo ahosi. Ayaṃ dutiyo abhisamayo ahosi. Yadā pana sujāto dasabalo pitusantikaṃ agamāsi, tadā saṭṭhisatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:- [1] "tattheva maṇḍakappamhi sujāto nāma nāyako sīhahanusabhakkhandho appameyyo durāsado. @Footnote: 1 Sī.,i. sattattiṃsasahassānaṃ, evamuparipi

--------------------------------------------------------------------------------------------- page295.

[2] Candova vimalo buddho sataraṃsīva patāpavā evaṃ sobhati sambuddho jalanto siriyā sadā. [3] Pāpuṇitvāna sambuddho kevalaṃ bodhimuttamaṃ sumaṅgalamhi nagare dhammacakkaṃ pavattayi. [4] Desente 1- pavaraṃ dhammaṃ sujāte lokanāyake 2- asītikoṭī abhisamiṃsu paṭhame dhammadesane. [5] Yadā sujāto amitayaso deve vassamupāgami sattattiṃsasatasahassānaṃ dutiyābhisamayo ahu. [6] Yadā sujāto asamo 3- upagañchi pitusantikaṃ saṭṭhisatasahassānaṃ tatiyābhisamayo ahū"ti. Tattha tattheva maṇḍakappamhīti yasmiṃ maṇḍakappe sumedho bhagavā uppanno tattheva kappe sujātopi bhagavā uppannoti attho. Sīhahanūti sīhassa viya hanu assāti sīhahanu. Sīhassa pana heṭṭhimahanumeva puṇṇaṃ hoti, na uparimaṃ. Assa pana mahāpurisassa sīhassa heṭṭhimahanu viya dvepi paripuṇṇāni dvādasiyaṃ pakkhassa candasadisāni honti. 4- Tena vuttaṃ "sīhahanū"ti. 4- Usabhakkhandhoti usabhasseva samappavaṭṭakkhandho, suvaṭṭitasuvaṇṇāliṅgasadisakkhandhoti attho. Sataraṃsīvāti divasakaro viya. Siriyāti buddhasiriyā. Bodhimuttamanti uttamaṃ sambodhiṃ. Sudhammavatīnagare sudhammuyyāne āgatānaṃ manussānaṃ dhammaṃ desetvā saṭṭhisatasahassāni ehibhikkhubhāvena pabbājetvā tesaṃ majjhe pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Tato paraṃ tidivorohaṇe bhagavato paññāsasatasahassānaṃ @Footnote: 1 pāḷiyaṃ desentoti dissati 2 pāḷiyaṃ sujāto lokanāyakoti dissati @3 cha.Ma.,i. asamasamo 4-4 Sī.,i. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page296.

Dutiyo sannipāto ahosi. Puna "sudassanakumāro bhagavato santike pabbajitvā arahattaṃ patto"ti sutvā "mayampi pabbajissāmā"ti āgatāni cattāri purisasatasahassāni gahetvā sudassanatthero sujātaṃ narāsabhaṃ upasaṅkami. Tesaṃ bhagavā dhammaṃ desetvā ehibhikkhupabbajjāya pabbājetvā caturaṅgasamannāgate sannipāte pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:- [7] "sannipātā tayo āsuṃ sujātassa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [8] Abhiññābalappattānaṃ appattānaṃ bhavābhave saṭṭhisatasahassāni paṭhamaṃ sannipatiṃsu te. [9] Punāparaṃ sannipāte tidivorohaṇe jine paññāsasatasahassānaṃ dutiyo āsi samāgamo. [10] Upasaṅkamanto narāsabhaṃ sudassano 1- aggasāvako 2- catūhi satasahassehi sambuddhaṃ upasaṅkamī"ti. Tattha appattānanti bhavābhave asampattānanti attho. "appavattā bhavābhavetipi pāṭho, soyevattho, tidivorohaṇeti saggalokato otarante kattukārake daṭṭhabbo. Kārakavipallāsena vuttaṃ. Atha vā tidivorohaṇeti tidivato otaraṇe. Jineti jinassa, sāmiatthe bhummaṃ daṭṭhabbaṃ. Tadā kira amhākaṃ bodhisatto cakkavattirājā hutvā "buddho loke uppanno"ti sutvā bhagavantaṃ upasaṅkamitvā dhammakathaṃ sutvā buddhappamukhassa bhikkhusaṃghassa sattahi ratanehi saddhiṃ catumahādīparajjaṃ 3- datvā satthu santike @Footnote: 1 Sī.,i. tassa yo 2 pāḷiyaṃ upasaṅkamma narāsabhaṃ tassa yo aggasāvakoti dissati @3 Sī.,i. catudīpikamahārajjaṃ

--------------------------------------------------------------------------------------------- page297.

Pabbaji. Sakaladīpavāsino janā raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhetvā buddhappamukhassa saṃghassa niccaṃ mahādānamadaṃsu. Sopi naṃ satthā "anāgate gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [11] "ahantena samayena catudīpamhi issaro antalikkhacaro āsiṃ cakkavattī mahabbalo. [13] Catudīpe mahārajjaṃ ratane satta uttame buddhe niyyātayitvāna pabbajiṃ tassa santike. [14] Ārāmikā janapade uṭṭhānaṃ paṭipiṇḍiya upanenti bhikkhusaṃghassa paccayaṃ sayanāsanaṃ. [15] Sopi maṃ tadā 1- byākāsi dasasahassimhi issaro tiṃsakappasahassamhi 2- ayaṃ buddho bhavissati ahu kapilavhayā rammā nikkhamitvā tathāgato. [16] Padhānaṃ padahitvāna .pe. hessāma sammukhā imaṃ. [17] Tassāpi vacanaṃ sutvā bhiyyo hāsaṃ janesahaṃ 3- adhiṭṭhahiṃ vataṃ uggaṃ dasapāramipūriyā. [18] Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. [19] Tatthappamatto viharanto brahmaṃ bhāvetva bhāvanaṃ abhiññāpāramiṃ gantvā 4- brahmalokamagañchahan"ti. @Footnote: 1 cha.ma buddho 2 pāḷiyaṃ. tiṃsakappasahassānanti dissati @3 pāḷiyaṃ jane ahanti dissati 4 pāḷi. patvā

--------------------------------------------------------------------------------------------- page298.

Tattha catudīpamhīti saparivāradīpānaṃ catunnaṃ mahādīpānanti attho. Antalikkhacaroti cakkaratanaṃ purakkhatvā ākāsacaro. Ratane sattāti hatthiratanādīni satta ratanāni. Uttameti uttamāni. Atha vā uttame buddheti attho daṭṭhabbo. Niyyātayitvānāti datvāna. Uṭṭhānanti raṭṭhuppādaṃ, āyanti attho. Paṭipiṇḍiyāti rāsiṃ katvā saṅkaḍḍhitvā. Paccayanti cīvarādivividhaṃ paccayaṃ. Dasasahassimhi issaroti dasasahassilokadhātuyaṃ issaro, tadetaṃ jātikkhettaṃ sandhāya vuttanti veditabbaṃ. Anantānaṃ lokadhātūnaṃ issaro bhagavā. Tiṃsakappasahassamhīti ito paṭṭhāya tiṃsakappasahassānaṃ matthaketi attho. Tassa pana sujātassa bhagavato sumaṅgalaṃ nāma nagaraṃ ahosi. Uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo 1- ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi, so kira mandacchiddo ghanakkhandho paramaramaṇīyo veḷuriyamaṇivaṇṇehi vimalehi pattehi sañchannavipulasākho mayūrapiñchakalāpo viya virocittha. Tassa pana bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi. Āyu navutivassasahassāni, sirīnandā nāmassa aggamahesī, upaseno nāma putto, tuṅgavarayānena nikkhami. So pana candavatīnagare silārāme parinibbāyi. Tena vuttaṃ:- [20] "sumaṅgalaṃ nāma nagaraṃ uggato nāma khattiyo mātā pabhāvatī nāma sujātassa mahesino. [21] 2- Navavassasahassāni agāraṃ ajjhāvasi so siri upasiri cando tayo pāsādamuttamā. 2- @Footnote: 1 Sī.,i. devo 2-2 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page299.

[22] 1- Tevīsatisahassāni nāriyo samalaṅkatā sirinandā nāma nārī upaseno nāma atrajo. [23] Nimitte caturo disvā assayānena nikkhami anūnanavamāsāni padhānaṃ padahī jino. [24] Brahmunā yācito santo sujāto lokanāyako vattacakko mahāvīro sumaṅgaluyyānamuttame. 1- [25] Sudassano sudevo ca 2- ahesuṃ aggasāvakā nārado nāmupaṭṭhāko sujātassa mahesino. [26] Nāgā nāgasamālā 3- ca ahesuṃ aggasāvikā bodhi tassa bhagavato mahāveḷūti vuccati. [27] So ca rukkho ghanakkhandho 4- acchiddo hoti pattiko uju vaṃso brahā hoti dassanīyo manoramo. [28] Ekakkhandho pavaḍḍhitvā tato sākhā pabhijjati yathā subaddho morahattho evaṃ sobhati so dumo. [29] Na tassa kaṇṭakā honti nāpi chiddaṃ mahā ahu vitthiṇṇasākho aviralo sandacchāyo manoramo. [30] 5- Sudatto ceva citto ca ahesuṃ aggupaṭṭhakā subhaddā ceva padumā ca ahesuṃ aggupaṭṭhikā. 5- [31] Paññāsaratano āsi uccattanena so jino sabbākāravarūpeto sabbaguṇamupāgato. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 Sī.,i. sudassano ca devo ca @3 pāḷiyaṃ nāgasamānāti dissati 4 Sī.,i. jātaruciro, Ma. ghanaruciro @5-5 cha.Ma. ayaṃ gāthā na dissanti

--------------------------------------------------------------------------------------------- page300.

[32] Tassa pabhā asamasamā niddhāvati samantato appamāṇo atuliyo opammehi anūpamo. [33] Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [34] Yathāpi sāgare ūmī gagane tārakā yathā evaṃ tadā pāvacanaṃ arahantehi cittitaṃ. 1- [35] So ca buddho asamasamo guṇāni ca tāni atuliyāni sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. Tattha acchiddoti appacchiddo. "anudarā kaññā"tiādīsu viya daṭṭhabbaṃ. Keci "../../bdpicture/chiddaṃ hoti parittakan"ti paṭhanti. Pattikoti bahupatto, kācamaṇivaṇṇehi 2- pattehi sañchannoti attho. Ujūti avaṅko akuṭilo. Vaṃsoti veḷu. Brahāti samantato mahā. Ekakkhandhoti avaniruho eko adutiyo cāti attho. Pavaḍḍhitvāti vaḍḍhitvā. Tato sākhā pabhijjatīti tato vaṃsaggato pañcavidhā sākhā nikkhamitvā pabhijjatha. "tato sākhā pabhijjathā"tipi pāṭho. Subaddhoti suṭṭhu pañcabandhanākārena baddho. Morahatthoti ātapasannivāraṇatthaṃ kato baddho morapiñchakalāpo vuccati. Na tassa kaṇṭakā hontīti tassa vaṃsassa kaṇṭakinopi rukkhassa kaṇṭakā nāhesuṃ. Aviraloti aviralasākhāsañchanno. Sandacchāyoti ghanacchāyo aviralattāva sandacchāyoti vutto. Paññāsaratano āsīti paññāsahattho ahosi. Sabbākāra- varūpetoti sabbena ākārena varehiyeva upeto sabbākāravarūpeto nāma. Sabbaguṇamupāgatoti anantarapadasseva vevacanamattaṃ. @Footnote: 1 pāḷiyaṃ cittakanti dissati 2 Ma. marakatamaṇivaṇṇehi

--------------------------------------------------------------------------------------------- page301.

Appamāṇoti pamāṇarahito, pamāṇaṃ gahetuṃ asakkuṇeyyattā vā appamāṇo. Atuliyoti atulo, kenaci asadisoti attho. Opammehīti upamitabbehi. Anūpamoti upamārahito, "iminā ca iminā ca sadiso"ti vattuṃ asakkuṇeyyabhāvato anūpamoti attho. Guṇāni ca tānīti guṇā ce te, sabbaññutaññāṇādayo guṇāti attho. Liṅgavipallāsena vuttaṃ. Sesaṃ sabbattha uttānatthamevāti. Sujātabuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito dvādasamo buddhavaṃso. ---------------


             The Pali Atthakatha in Roman Book 51 page 293-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6523&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6523&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7835              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9990              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9990              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]