ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       14. Sujātabuddhavaṃsavaṇṇanā
     tato tassāparabhāge tasmiṃyeva maṇḍakappe anupubbena aparimitāyukesu sattesu
anukkamena parihāyitvā navutivassasahassāyukesu jātesu sujātarūpakāyo parisuddhajāto
sujāto nāma satthā loke udapādi. Sopi pāramiyo pūretvā tusitapure
nibbattitvā tato cavitvā sumaṅgalanagare uggatassa nāma rañño kule
pabhāvatiyā nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ
accayena mātukucchito nikkhami. Nāmaggahaṇadivase cassa yāmaṃ karonto
sakalajambudīpe sabbasattānaṃ sukhaṃ janayanto jātoti "sujāto "tvevassa nāmamakaṃsu.
So navavassasahassāni agāraṃ ajjhāvasi. Sirī upasirī sirinando cāti tassa tayo
pāsādā ahesuṃ. Sirīnandādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni
ahesuṃ.
     So cattāri nimittāni disvā sirīnandādeviyā upasene nāma putte
uppanne haṃsavahaṃ nāma varaturaṅgamāruyha mahābhinikkhamanaṃ nikkhamitvā pabbaji.
Taṃ pana pabbajantaṃ manussānaṃ koṭi anupabbaji. Atha so tehi parivuto nava
māse padhānacariyaṃ caritvā visākhapuṇṇamāya sirīnandananagare sirīnandanaseṭṭhissa
dhītāya dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā
sāyanhasamaye sunandājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā veḷubodhiṃ
upasaṅkamitvā tettiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā sūriye dharamāneyeva
samāraṃ mārabalaṃ vidhamitvā sammāsambodhiṃ paṭivijjhitvā sabbabuddhānuciṇṇaṃ udānaṃ
udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmunā āyācito
attano kaniṭṭhabhātikaṃ sudassanakumāraṃ purohitaputtaṃ devakumārañca catusaccadhamma-
paṭivedhasamatthe disvā ākāsena gantvā sumaṅgalanagarasamīpe sumaṅgaluyyāne
otaritvā uyyānapālena attano bhātikaṃ sudassanakumāraṃ purohitaputtaṃ
devakumārañca pakkosāpetvā tesaṃ saparivārānaṃ majjhe nisinno dhammacakkaṃ
pavattesi. Tattha asītiyā koṭīnaṃ dhammābhisamayo ahosi. Ayaṃ paṭhamābhisamayo ahosi.
     Yadā pana bhagavā sudassanuyyānadvāre mahāsālamūle yamakapaṭihāriyaṃ
katvā devesu tāvatiṃsesu vassāvāsaṃ upāgami, tadā sattattiṃsasatasahassānaṃ 1-
dhammābhisamayo ahosi. Ayaṃ dutiyo abhisamayo ahosi. Yadā pana sujāto dasabalo
pitusantikaṃ agamāsi, tadā saṭṭhisatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo
abhisamayo ahosi. Tena vuttaṃ:-
       [1] "tattheva maṇḍakappamhi      sujāto nāma nāyako
           sīhahanusabhakkhandho          appameyyo durāsado.
@Footnote: 1 Sī.,i. sattattiṃsasahassānaṃ, evamuparipi
       [2] Candova vimalo buddho      sataraṃsīva patāpavā
           evaṃ sobhati sambuddho      jalanto siriyā sadā.
       [3] Pāpuṇitvāna sambuddho      kevalaṃ bodhimuttamaṃ
           sumaṅgalamhi nagare         dhammacakkaṃ pavattayi.
       [4] Desente 1- pavaraṃ dhammaṃ   sujāte lokanāyake 2-
           asītikoṭī abhisamiṃsu         paṭhame dhammadesane.
       [5] Yadā sujāto amitayaso     deve vassamupāgami
           sattattiṃsasatasahassānaṃ       dutiyābhisamayo ahu.
       [6] Yadā sujāto asamo 3-    upagañchi pitusantikaṃ
           saṭṭhisatasahassānaṃ          tatiyābhisamayo ahū"ti.
     Tattha tattheva maṇḍakappamhīti yasmiṃ maṇḍakappe sumedho bhagavā uppanno
tattheva kappe sujātopi bhagavā uppannoti attho. Sīhahanūti sīhassa viya hanu
assāti sīhahanu. Sīhassa pana heṭṭhimahanumeva puṇṇaṃ hoti, na uparimaṃ.
Assa pana mahāpurisassa sīhassa heṭṭhimahanu viya dvepi paripuṇṇāni dvādasiyaṃ
pakkhassa candasadisāni honti. 4- Tena vuttaṃ "sīhahanū"ti. 4- Usabhakkhandhoti
usabhasseva samappavaṭṭakkhandho, suvaṭṭitasuvaṇṇāliṅgasadisakkhandhoti attho.
Sataraṃsīvāti divasakaro viya. Siriyāti buddhasiriyā. Bodhimuttamanti uttamaṃ sambodhiṃ.
     Sudhammavatīnagare sudhammuyyāne āgatānaṃ manussānaṃ dhammaṃ desetvā
saṭṭhisatasahassāni ehibhikkhubhāvena pabbājetvā tesaṃ majjhe pātimokkhaṃ uddisi,
so paṭhamo sannipāto ahosi. Tato paraṃ tidivorohaṇe bhagavato paññāsasatasahassānaṃ
@Footnote: 1 pāḷiyaṃ desentoti dissati            2 pāḷiyaṃ sujāto lokanāyakoti dissati
@3 cha.Ma.,i. asamasamo                4-4 Sī.,i. ime pāṭhā na dissanti
Dutiyo sannipāto ahosi. Puna "sudassanakumāro bhagavato santike pabbajitvā
arahattaṃ patto"ti sutvā "mayampi pabbajissāmā"ti āgatāni cattāri
purisasatasahassāni gahetvā sudassanatthero sujātaṃ narāsabhaṃ upasaṅkami. Tesaṃ
bhagavā dhammaṃ desetvā ehibhikkhupabbajjāya pabbājetvā caturaṅgasamannāgate
sannipāte pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:-
       [7] "sannipātā tayo āsuṃ       sujātassa mahesino
           khīṇāsavānaṃ vimalānaṃ          santacittāna tādinaṃ.
       [8] Abhiññābalappattānaṃ          appattānaṃ bhavābhave
           saṭṭhisatasahassāni            paṭhamaṃ sannipatiṃsu te.
       [9] Punāparaṃ sannipāte          tidivorohaṇe jine
           paññāsasatasahassānaṃ          dutiyo āsi samāgamo.
      [10] Upasaṅkamanto narāsabhaṃ        sudassano 1- aggasāvako 2-
           catūhi satasahassehi           sambuddhaṃ upasaṅkamī"ti.
     Tattha appattānanti bhavābhave asampattānanti attho. "appavattā
bhavābhavetipi pāṭho, soyevattho, tidivorohaṇeti saggalokato otarante
kattukārake daṭṭhabbo. Kārakavipallāsena vuttaṃ. Atha vā tidivorohaṇeti
tidivato otaraṇe. Jineti jinassa, sāmiatthe bhummaṃ daṭṭhabbaṃ.
     Tadā kira amhākaṃ bodhisatto cakkavattirājā hutvā "buddho loke
uppanno"ti sutvā bhagavantaṃ upasaṅkamitvā dhammakathaṃ sutvā buddhappamukhassa
bhikkhusaṃghassa sattahi ratanehi saddhiṃ catumahādīparajjaṃ 3- datvā satthu santike
@Footnote: 1 Sī.,i. tassa yo     2 pāḷiyaṃ upasaṅkamma narāsabhaṃ tassa yo aggasāvakoti dissati
@3 Sī.,i. catudīpikamahārajjaṃ
Pabbaji. Sakaladīpavāsino janā raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhetvā
buddhappamukhassa saṃghassa niccaṃ mahādānamadaṃsu. Sopi naṃ satthā "anāgate
gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:-
       [11] "ahantena samayena       catudīpamhi issaro
            antalikkhacaro āsiṃ       cakkavattī mahabbalo.
       [13] Catudīpe mahārajjaṃ        ratane satta uttame
            buddhe niyyātayitvāna     pabbajiṃ tassa santike.
       [14] Ārāmikā janapade       uṭṭhānaṃ paṭipiṇḍiya
            upanenti bhikkhusaṃghassa      paccayaṃ sayanāsanaṃ.
       [15] Sopi maṃ tadā 1- byākāsi dasasahassimhi issaro
            tiṃsakappasahassamhi 2-      ayaṃ buddho bhavissati
            ahu kapilavhayā rammā     nikkhamitvā tathāgato.
       [16] Padhānaṃ padahitvāna .pe.   hessāma sammukhā imaṃ.
       [17] Tassāpi vacanaṃ sutvā      bhiyyo hāsaṃ janesahaṃ 3-
            adhiṭṭhahiṃ vataṃ uggaṃ        dasapāramipūriyā.
       [18] Suttantaṃ vinayañcāpi       navaṅgaṃ satthusāsanaṃ
            sabbaṃ pariyāpuṇitvāna      sobhayiṃ jinasāsanaṃ.
       [19] Tatthappamatto viharanto    brahmaṃ bhāvetva bhāvanaṃ
            abhiññāpāramiṃ gantvā 4-  brahmalokamagañchahan"ti.
@Footnote: 1 cha.ma  buddho               2 pāḷiyaṃ. tiṃsakappasahassānanti dissati
@3 pāḷiyaṃ jane ahanti dissati      4 pāḷi. patvā
     Tattha catudīpamhīti saparivāradīpānaṃ catunnaṃ mahādīpānanti attho. Antalikkhacaroti
cakkaratanaṃ purakkhatvā ākāsacaro. Ratane sattāti hatthiratanādīni satta ratanāni.
Uttameti uttamāni. Atha vā uttame buddheti attho daṭṭhabbo. Niyyātayitvānāti
datvāna. Uṭṭhānanti raṭṭhuppādaṃ, āyanti attho. Paṭipiṇḍiyāti rāsiṃ
katvā saṅkaḍḍhitvā. Paccayanti cīvarādivividhaṃ paccayaṃ. Dasasahassimhi issaroti
dasasahassilokadhātuyaṃ issaro, tadetaṃ jātikkhettaṃ sandhāya vuttanti veditabbaṃ.
Anantānaṃ lokadhātūnaṃ issaro bhagavā. Tiṃsakappasahassamhīti ito paṭṭhāya
tiṃsakappasahassānaṃ matthaketi attho.
     Tassa pana sujātassa bhagavato sumaṅgalaṃ nāma nagaraṃ ahosi. Uggato
nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo 1- ca dve
aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā,
mahāveḷurukkho bodhi, so kira mandacchiddo ghanakkhandho paramaramaṇīyo
veḷuriyamaṇivaṇṇehi vimalehi pattehi sañchannavipulasākho mayūrapiñchakalāpo viya
virocittha. Tassa pana bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi. Āyu
navutivassasahassāni, sirīnandā nāmassa aggamahesī, upaseno nāma putto,
tuṅgavarayānena nikkhami. So pana candavatīnagare silārāme parinibbāyi. Tena
vuttaṃ:-
       [20] "sumaṅgalaṃ nāma nagaraṃ       uggato nāma khattiyo
            mātā pabhāvatī nāma       sujātassa mahesino.
       [21] 2- Navavassasahassāni       agāraṃ ajjhāvasi so
            siri upasiri cando         tayo pāsādamuttamā. 2-
@Footnote: 1 Sī.,i. devo      2-2 cha.Ma. ime pāṭhā na dissanti
       [22] 1- Tevīsatisahassāni       nāriyo samalaṅkatā
            sirinandā nāma nārī       upaseno nāma atrajo.
       [23] Nimitte caturo disvā      assayānena nikkhami
            anūnanavamāsāni           padhānaṃ padahī jino.
       [24] Brahmunā yācito santo    sujāto lokanāyako
            vattacakko mahāvīro       sumaṅgaluyyānamuttame. 1-
       [25] Sudassano sudevo ca 2-    ahesuṃ aggasāvakā
            nārado nāmupaṭṭhāko      sujātassa mahesino.
       [26] Nāgā nāgasamālā 3- ca   ahesuṃ aggasāvikā
            bodhi tassa bhagavato        mahāveḷūti vuccati.
       [27] So ca rukkho ghanakkhandho 4- acchiddo hoti pattiko
            uju vaṃso brahā hoti      dassanīyo manoramo.
       [28] Ekakkhandho pavaḍḍhitvā     tato sākhā pabhijjati
            yathā subaddho morahattho    evaṃ sobhati so dumo.
       [29] Na tassa kaṇṭakā honti     nāpi chiddaṃ mahā ahu
            vitthiṇṇasākho aviralo      sandacchāyo manoramo.
       [30] 5- Sudatto ceva citto ca  ahesuṃ aggupaṭṭhakā
            subhaddā ceva padumā ca     ahesuṃ aggupaṭṭhikā. 5-
       [31] Paññāsaratano āsi        uccattanena so jino
            sabbākāravarūpeto        sabbaguṇamupāgato.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti     2 Sī.,i. sudassano ca devo ca
@3 pāḷiyaṃ nāgasamānāti dissati         4 Sī.,i. jātaruciro, Ma. ghanaruciro
@5-5 cha.Ma. ayaṃ gāthā na dissanti
       [32] Tassa pabhā asamasamā       niddhāvati samantato
            appamāṇo atuliyo        opammehi anūpamo.
       [33] Navutivassasahassāni         āyu vijjati tāvade
            tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
       [34] Yathāpi sāgare ūmī        gagane tārakā yathā
            evaṃ tadā pāvacanaṃ        arahantehi cittitaṃ. 1-
       [35] So ca buddho asamasamo     guṇāni ca tāni atuliyāni
            sabbaṃ tamantarahitaṃ          nanu rittā sabbasaṅkhārā"ti.
     Tattha acchiddoti appacchiddo. "anudarā kaññā"tiādīsu viya daṭṭhabbaṃ.
Keci "../../bdpicture/chiddaṃ hoti parittakan"ti paṭhanti. Pattikoti bahupatto, kācamaṇivaṇṇehi 2-
pattehi sañchannoti attho. Ujūti avaṅko akuṭilo. Vaṃsoti veḷu. Brahāti
samantato mahā. Ekakkhandhoti avaniruho eko adutiyo cāti attho.
Pavaḍḍhitvāti vaḍḍhitvā. Tato sākhā pabhijjatīti tato vaṃsaggato pañcavidhā
sākhā nikkhamitvā pabhijjatha. "tato sākhā pabhijjathā"tipi pāṭho. Subaddhoti suṭṭhu
pañcabandhanākārena baddho. Morahatthoti ātapasannivāraṇatthaṃ kato baddho
morapiñchakalāpo vuccati.
     Na tassa kaṇṭakā hontīti tassa vaṃsassa kaṇṭakinopi rukkhassa kaṇṭakā
nāhesuṃ. Aviraloti aviralasākhāsañchanno. Sandacchāyoti ghanacchāyo aviralattāva
sandacchāyoti vutto. Paññāsaratano āsīti paññāsahattho ahosi. Sabbākāra-
varūpetoti sabbena ākārena varehiyeva upeto sabbākāravarūpeto nāma.
Sabbaguṇamupāgatoti anantarapadasseva vevacanamattaṃ.
@Footnote: 1 pāḷiyaṃ cittakanti dissati      2 Ma. marakatamaṇivaṇṇehi
     Appamāṇoti pamāṇarahito, pamāṇaṃ gahetuṃ asakkuṇeyyattā vā appamāṇo.
Atuliyoti atulo, kenaci asadisoti attho. Opammehīti upamitabbehi. Anūpamoti
upamārahito, "iminā ca iminā ca sadiso"ti vattuṃ asakkuṇeyyabhāvato anūpamoti
attho. Guṇāni ca tānīti guṇā ce te, sabbaññutaññāṇādayo guṇāti attho.
Liṅgavipallāsena vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.
                      Sujātabuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito dvādasamo buddhavaṃso.
                         ---------------



             The Pali Atthakatha in Roman Book 51 page 293-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6523              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6523              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7835              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9990              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9990              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]