ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      12. Padumuttarabuddhavaṃsavaṇṇanā
     nāradabuddhassa sāsanaṃ navutivassasahassāni 1- pavattitvā antaradhāyi. So
ca kappo vinassittha. Tato paraṃ kappānaṃ asaṅkhyeyyaṃ buddhā loke na uppajjiṃsu.
Buddhasuñño vigatabuddhāloko ahosi. Tato kappesu ca asaṅkhyeyyesu vītivattesu
ito kappasatasahassamatthake ekasmiṃ kappe eko vijitamāro ohitabhāro
merusāro asaṃsāro sattasāro sabbalokuttaro padumuttaro nāma buddho loke
udapādi. Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
haṃsavatīnagare sabbajanānandakarassa ānandassa nāma rañño aggamahesiyā
uditoditakule jātāya sujātāya deviyā kucchismiṃ paṭisandhiṃ aggahesi. Sā
devatāhi katārakkhā dasannaṃ māsānaṃ accayena haṃsavatuyyāne padumuttarakumāraṃ
vijāyi. Paṭisandhiyañcassa jātiyañca heṭṭhā vuttappakārāni pāṭihāriyāni ahesuṃ.
     Tassa kira jātiyaṃ padumavassaṃ vassi. Tenassa nāmaggahaṇadivase ñātakā
"padumuttarakumāro "tveva nāmaṃ akaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi.
Naravāhanasavāhanavasavattināmakā tiṇṇaṃ utūnaṃ anucchavikā tayo cassa pāsādā
ahesu. Vasudattādevippamukhānaṃ itthīnaṃ satasahassāni vīsatisahassāni ca
paccupaṭṭhitāni ahesuṃ. So vasudattāya deviyā putte sabbaguṇānuttare
uttarakumāre nāma uppanne cattāri nimittāni disvā "mahābhinikkhamanaṃ
nikkhamissāmī"ti cintesi. Tassa cintitamatteva vasavattināmako pāsādo
kumbhakāracakkaṃ viya ākāsaṃ abbhuggantvā devavimānamiva puṇṇacando viya ca
gaganatalena gantvā bodhirukkhaṃ majjhekaronto sobhitabuddhavaṃsavaṇṇanāya
āgatapāsādo viya bhūmiyaṃ otari.
@Footnote: 1 Sī.,i. pañcanavutivassāni, Ma. pañcanavutivassasahassāni
     Mahāpuriso kira tato pāsādato otaritvā 1- arahattaddhajabhūtāni
kāsāyāni vatthāni devadattiyāni pārupitvā tattheva pabbaji. Pāsādo
panāgantvā sakaṭṭhāneyeva aṭṭhāsi. Mahāsattena sahagatāya parisāya ṭhapetvā
itthiyo sabbe pabbajiṃsu. Mahāpuriso tehi saha sattāhaṃ padhānacariyaṃ caritvā 1-
visākhapuṇṇamāya ujjeninigame rucānandaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ
paribhuñjitvā sālavane divāvihāraṃ katvā sāyanhasamaye sumittājīvakena dinnā
aṭṭha tiṇamuṭṭhiyo gahetvā salalabodhiṃ upagantvā taṃ padakkhiṇaṃ katvā
aṭṭhatiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ
adhiṭṭhāya samāraṃ mārabalaṃ vidhamitvā paṭhame yāme pubbenivāsaṃ
anussaritvā dutiye yāme dibbacakkhuṃ visodhetvā tatiye yāme paccayākāraṃ
sammasitvā ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu abhinivisitvā
udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ
vaḍḍhetvā ariyamaggena sakalabuddhaguṇe paṭivijjhitvā sabbabuddhāciṇṇaṃ
"anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānesi. Tadā kira
dasasahassacakkavāḷabbhantaraṃ sakalampi alaṅkarontaṃ viya padumavassaṃ vassi. Tena
vuttaṃ:-
       [1] "nāradassa aparena       sambuddho dipaduttamo
           padumuttaro nāma jino     akkhobho sāgarūpamo.
       [2] Maṇḍakappo vā so āsi   yamhi buddho ajāyatha
           ussannakusalā janatā      tamhi kappe ajāyathā"ti.
@Footnote: 1-1 Sī.,i. ime pāṭhā na dissanti
     Tattha sāgarūpamoti sāgarasadisagambhīrabhāvo. Maṇḍakappo vā so āsīti
ettha yasmiṃ kappe dve sammāsambuddhā uppajjanti, 1- ayaṃ maṇḍakappo
nāma. Duvidho hi kappo suññakappo asuññakappo cāti. Tattha suññakappe
buddhapaccekabuddhacakkavattino na uppajjanti. Tasmā guṇavantapuggalasuññattā
"suññakappo"ti vuccati.
     Asuññakappo pañcavidho sārakappo maṇḍakappo varakappo sāramaṇḍakappo
bhaddakappoti. Tattha guṇasārarahite 2- kappe guṇasāruppādakassa guṇasārajananassa
ekassa sammāsambuddhassa pātubhāvena "sārakappo"ti vuccati. Yasmiṃ pana kappe
dve lokanāyakā uppajjanti, so maṇḍakappoti vuccati. Yasmiṃ kappe tayo
buddhā uppajjanti, tesu paṭhamo dutiyaṃ byākaroti, dutiyo tatiyanti, tattha
manussā pamuditahadayā attanā patthitapaṇidhānavasena varayanti. Tasmā
"varakappo"ti vuccati. Yattha pana kappe cattāro buddhā uppajjanti, so
purimakappato visiṭṭhatarattā sāratarattā "sāramaṇḍakappo"ti vuccati. Yasmiṃ
kappe pañca buddhā uppajjanti, so "bhaddakappo"ti vuccati. So pana
atidullabho. Tasmiṃ pana kappe yebhuyyena sattā kalyāṇasukhabahulā honti.
Yebhuyyena tihetukā kilesakkhayaṃ karonti, duhetukā sugatigāmino honti,
ahetukā hetuṃ paṭilabhanti. Tasmā so kappo "bhaddakappo"ti vuccati. Tena
vuttaṃ "asuññakappo pañcavidho"tiādi. 3- Vuttañhetaṃ porāṇehi:-
          "eko buddho sārakappe      maṇḍakappe jinā duve
           varakappe tayo buddhā        sāramaṇḍe caturo buddhā
           pañca buddhā bhaddakappe       tato natthādhikā jinā"ti. 3-
@Footnote: 1 Sī.,i. uppajjanti sambahulā vā         2 Sī.,i. guṇasuññaguṇasārarahite
@3-3 Sī.,i. ime pāṭhā na dissanti
     Yasmiṃ pana kappe padumuttaradasabalo uppajji, so sārakappopi samāno
guṇasampattiyā maṇḍakappasadisattā "maṇḍakappo"ti vutto. Opammatthe
vāsaddo daṭṭhabbo. Ussannakusalāti upacitapuññā. Janatāti khanasamūho.
     Padumuttaro pana purisuttaro bhagavā sattāhaṃ bodhipallaṅke vītināmetvā
"paṭhaviyaṃ pādaṃ nikkhipissāmī"ti dakkhiṇaṃ pādaṃ abhinīhari. Atha paṭhaviṃ
bhinditvā vimalakomalakesarakaṇṇikāni jalajāmalāvikasavipulapalāsāni thalajāni jalajāni
uṭṭhahiṃsu. Tesaṃ kira dhurapattāni navutihatthāni kesarāni tiṃsahatthāni kaṇṇikā
dvādasahatthā ekekassa navaghaṭappamāṇā reṇavo ahesuṃ. Satthā pana ubbedhato
aṭṭhapaṇṇāsahattho ahosi. Tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ nalāṭaṃ
pañcahatthaṃ hatthapādā ekādasahatthā ahesuṃ. Tassa ekādasahatthena pādena
dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇā reṇavo uṭṭhahitvā
aṭṭhapaṇṇāsahatthaṃ sarīrappadesaṃ uggantvā manosilācuṇṇavicuṇṇitaṃ viya katvā
paccottharanti. Tadupādāya satthā padumuttarotveva loke paññāyitthāti
saṃyuttabhāṇakā vadanti.
     Atha sabbalokuttaro padumuttaro bhagavā brahmāyācanaṃ sampaṭicchitvā
dhammadesanāya bhājanabhūte satte olokento mithilanagare devalaṃ sujātañcāti
dve rājaputte upanissayasampanne disvā taṅkhaṇaññeva anilapathena gantvā
mithiluyyāne otaritvā uyyānapālena dvepi rājakumāre pakkosāpesi. Tepi ca
"amhākaṃ pitucchāputto padumuttarakumāro pabbajitvā sammāsambodhiṃ pāpuṇitvā
amhākaṃ nagaraṃ sampatto, handa naṃ mayaṃ dassanāya upasaṅkamissāmā"ti
saparivārā padumuttaraṃ bhagavantaṃ upasaṅkamitvā parivāretvā nisīdiṃsu. Tadā
dasabalo tehi parivuto tārāgaṇaparivuto puṇṇacando viya virocamāno tattha
Dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamo dhammābhisamayo ahosi. Tena
vuttaṃ:-
       [3] "padumuttarassa bhagavato        paṭhame dhammadesane
            koṭisatasahassānaṃ           dhammābhisamayo ahū"ti.
     Athāparena samayena saradatāpasasamāgame mahājanaṃ nirayasantāpena
santāpetvā dhammaṃ desento sattatiṃsasatasahassasaṅkhe sattakāye dhammāmataṃ
pāyesi, so dutiyo dhammābhisamayo ahosi. Tena vuttaṃ:-
       [4] "tato parampi vassante       tappayante ca pāṇino
            sattattiṃsasatasahassānaṃ        dutiyābhisamayo ahū"ti.
     Yadā pana ānandamahārājā vīsatiyā purisasahassehi vīsatiyā amaccehi
ca saddhiṃ padumuttarassa sammāsambuddhassa santike mithilanagare pāturahosi.
Padumuttaro ca bhagavā te sabbe ehibhikkhupabbajjāya pabbājetvā tehi
parivuto gantvā pitusaṅgahaṃ kurumāno haṃsavatiyā rājadhāniyā vasati. Tattha so
amhākaṃ bhagavā viya kapilapure gaganatale ratanacaṅkame caṅkamanto buddhavaṃsaṃ kathesi,
tadā paññāsasatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ:-
       [5] "yamhi kāle mahāvīro       ānandaṃ upasaṅkami
           pitusantikaṃ upagantvā         āhanī amatadundubhiṃ.
       [6] Āhate amatabherimhi         vassante dhammavuṭṭhiyā
           paññāsasatasahassānaṃ          tatiyābhisamayo ahū"ti.
     Tattha ānandaṃ upasaṅkamīti pitaraṃ ānandarājānaṃ sandhāya vuttaṃ. Āhanīti
abhihani. Āhateti āhatāya. Amatabherimhīti amatabheriyā, liṅgavipallāso daṭṭhabbo.
"āsevite"tipi pāṭho, tassa āsevitāyāti attho. Vassante dhammavuṭṭhiyāti
dhammavassaṃ vassanteti attho. Idāni abhisamayakaraṇūpāyaṃ dassento:-
       [7] "ovādako viññāpako         tārako sabbapāṇinaṃ
            desanākusalo buddho          tāresi janataṃ  bahun"ti
āha.
     Tattha ovādakoti saraṇasīladhutaṅgasamādānaguṇānisaṃsavaṇṇanāya ovadatīti
ovādako. Viññāpakoti catusaccaṃ viññāpetīti viññāpako, bodhako. Tārakoti
caturoghatārako.
     Yadā pana satthā mithilanagare mithiluyyāne koṭisatasahassabhikkhugaṇamajjhe
māghapuṇṇamāya puṇṇacandasadisavadano pātimokkhaṃ uddisi, so paṭhamo sannipāto
ahosi. Tena vuttaṃ:-
       [8] "sannipātā tayo āsuṃ         padumuttarassa satthuno
            koṭisatasahassānaṃ             paṭhamo āsi samāgamo"ti.
     Yadā pana bhagavā vebhārapabbatakūṭe vassāvāsaṃ vasitvā pabbatasandassanatthaṃ
āgatassa mahājanassa dhammaṃ desetvā navutikoṭisahassāni ehibhikkhubhāvena
pabbājetvā tehi parivuto pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi.
Tena vuttaṃ:-
       [9] "yadā buddho asamasamo         vasi 1- vebhārapabbate
            navutikoṭisahassānaṃ            dutiyo āsi samāgamo"ti.
     Puna bhagavati guṇavati tilokanāthe mahājanassa bandhanamokkhaṃ kurumāne
janapadacārikaṃ caramāne asītikoṭisahassānaṃ bhikkhūnaṃ sannipāto ahosi. Tena
vuttaṃ:-
      [10] "puna cārikaṃ pakkante           gāmanigamaraṭṭhato
            asītikoṭisahassānaṃ             tatiyo āsi samāgamo"ti.
@Footnote: 1 i. vasati
     Tattha gāmanigamaraṭṭhatoti gāmanigamaraṭṭhehi. Ayameva vā pāṭho, tassa
gāmanigamaraṭṭhehi nikkhamitvā pabbajitānanti attho.
     Tadā amhākaṃ bodhisatto anekadhanakoṭiko jaṭilo 1- nāma mahāraṭṭhiko
hutvā buddhappamukhassa saṃghassa sacīvaraṃ varadānamadāsi. Sopi taṃ bhattānumodanāvasāne
"anāgate kappasatasahassamatthake gotamo nāma buddho bhavissatī"ti byākāsi.
Tena vuttaṃ:-
       [11] "ahantena samayena        jaṭilo 2- nāma raṭṭhiko
            sambuddhappamukhaṃ saṃghaṃ         sabhattaṃ dussamadāsahaṃ.
       [12] Sopi maṃ buddho 3- byākāsi saṃghamajjhe nisīdiya
            satasahasse ito kappe     ayaṃ buddho bhavissati
            4- ahu kapilavhayā rammā   nikkhamitvā tathāgato. 4-
       [13] Padhānaṃ padahitvāna .pe.    hessāma sammukhā imaṃ.
       [14] Tassāpi vacanaṃ sutvā       uttariṃ vatamadhiṭṭhahiṃ
            akāsiṃ uggadaḷhaṃ dhitiṃ       dasapāramipūriyā"ti.
     Tattha sambuddhappamukhaṃ saṃghanti buddhappamukhassa saṃghassa, sāmiatthe
upayogavacanaṃ. Sabhattaṃ dussamadāsahanti sacīvaraṃ bhattaṃ adāsiṃ ahanti attho.
Uggadaḷhanti atidaḷhaṃ. Dhitinti vīriyaṃ akāsinti attho.
     Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. Sabbe
devamanussā buddhameva saraṇamagamaṃsu. Tena vuttaṃ:-
       [15] "byāhatā titthiyā sabbe    vimanā dummanā tadā
             na tesaṃ keci paricaranti     raṭṭhato nicchubhanti te.
@Footnote: 1 Sī.,i. jaṭiko       2 Sī.,i. jaṭiko
@3 Sī.,i. tadā        4-4 cha.Ma. ime pāṭhā na dissanti
       [16] Sabbe tattha samāgantvā    upagañchuṃ buddhasantike
            tuvaṃ nātho mahāvīra        saraṇaṃ hohi cakkhuma.
       [17] "anukampako kāruṇiko      hitesī sabbapāṇinaṃ
            sampatte titthiye sabbe    pañcasīle patiṭṭhahi.
       [18] "evaṃ nirākulaṃ āsi       suññakaṃ titthiyehi taṃ
            vicittaṃ arahantehi         vasībhūtehi tādihī"ti.
     Tattha byāhatāti vihatamānadappā. Titthiyāti ettha titthaṃ veditabbaṃ.
Titthakaro veditabbo, titthiyā veditabbā. Tattha sassatādidiṭṭhivasena taranti
etthāti titthaṃ, laddhi. Tassā laddhiyā uppādako titthakaro, titthe bhavā
titthiyāti. Padumuttarassa kira bhagavato kāle titthiyā nāhesuṃ. Ye pana santi,
tepi īdisā ahesunti dassanatthaṃ "byāhatā titthiyā"tiādi vuttanti veditabbaṃ.
Vimanāti virūpamānasā. Dummanāti tasseva vevacanaṃ. Na tesaṃ keci paricarantīti
tesaṃ aññatitthiyānaṃ kecipi purisā parikammaṃ na karonti, na bhikkhaṃ denti,
na sakkaronti, na garuṃ karonti, na mānenti, na pūjenti, na āsanā vuṭṭhahanti,
na añjalikammaṃ karontīti attho. Raṭṭhatoti sakalaraṭṭhatopi. 1- Nicchubhantīti
nīharanti, ussādenti tesaṃ nivāsaṃ na dentīti attho, teti titthayā.
     Upagañchuṃ buddhasantiketi evaṃ tehi raṭṭhavāsīhi manussehi ussādiyamānā
sabbepi aññatitthiyā samāgantvā padumuttaradasabalameva saraṇamagamaṃsu. Tuvaṃ amhākaṃ
satthā nātho gati parāyanaṃ saraṇanti evaṃ vatvā saraṇamagamaṃsūti attho.
Anukampatīti anukampako. Karuṇāya caratīti kāruṇiko. Sampatteti samāgate
saraṇamupagate titthiye. Pañcasīle patiṭṭhahīti pañcasu sīlesu patiṭṭhāpesīti attho.
@Footnote: 1 Sī.,i. sakaraṭṭhatopi
Nirākulanti anākulaṃ, aññehi laddhikehi asammissanti attho. Suññakanti suññaṃ
rittaṃ tehi titthiyehi. Tanti taṃ bhagavato sāsananti vacanaseso daṭṭhabbo.
Vicittanti vicittavicittaṃ. Vasībhūtehīti vasibhāvappattehi.
     Tassa pana padumuttarassa bhagavato haṃsavatī nāma nagaraṃ ahosi. Pitā
panassa ānando nāma khattiyo, mātā sujātā nāma devī, devalo ca
sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve
aggasāvikā, salalarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, sarīrappabhā cassa
samantā dvādasa yojanāni gaṇhi, vassasatasahassaṃ āyu ahosi, vasudattā
nāma aggamahesī, uttaro nāma putto ahosi, padumuttaro pana bhagavā
paramābhirāme nandārāme kira parinibbuto. Dhātuyo panassa na vikiriṃsu.
Sakalajambudīpavāsino manussā samāgamma dvādasayojanubbedhaṃ sattaratanamayaṃ
cetiyamakaṃsu tena vuttaṃ:-
       [19] "nagaraṃ haṃsavatī nāma        ānando nāma khattiyo
            sujātā nāma janikā       padumuttarassa satthuno.
       [20] 1- Navavassasahassāni       agāraṃ ajjhāvasi so
            nārī bāhano yasavatī       tayo pasādamuttamā. 1-
       [21] Ticattāḷīsa sahassāni       nāriyo samalaṅkatā
            vasuladattā nāma nārī      uttaro nāma atrajo.
       [22] Nimitte caturo disvā      pāsādenābhinikkhami
            sattāhaṃ padhānacāraṃ        acarī purisuttamo.
       [23] Brahmunā yācito santo    padumuttaro vināyako
            vattacakko mahāvīro       mithiluyyānamuttame.
@Footnote: 1 cha.Ma. ime pāṭhā na dissanti
       [24] Devalo ca sujāto ca      ahesuṃ aggasāvakā
            sumano nāmupaṭṭhāko       padumuttarassa satthuno 1-
       [25] Amitā ca asamā ceva      ahesuṃ aggasāvikā
            bodhi tassa bhagavato        salaḷoti pavuccati.
       [26] Amito ceva tisso ca      ahesuṃ aggupaṭṭhakā
            hatthā ceva sucittā ca     ahesuṃ aggupaṭṭhikā.
       [27] Aṭṭhapaññāsaratanaṃ          accuggato mahāmuni
            kañcanagghiyasaṅkāso        dvattiṃsavaralakkhaṇo.
       [28] Kuṭṭā kavāṭā bhittī ca     rukkhā nagasiluccayā
            na tassāvaraṇaṃ atthi        samantā dvādasayojane.
       [29] Vassasatasahassāni          āyu vijjati tāvade
            tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
       [30] Santāretvā bahujanaṃ       chinditvā sabbasaṃsayaṃ
            jalitvā aggikkhandhova      nibbuto so sasāvako.
       [31] Padumuttaro jino buddho     nandārāmamhi nibbuto
            tattheva tassa thūpavaro      dvādasubbedhayojano"ti.
     Tattha nagasiluccayāti nagasaṅkhātā siluccayā. Āvaraṇanti paṭicchādanaṃ
tirokaraṇaṃ. Dvādasayojaneti samantato dvādasayojane ṭhāne bhagavato sarīrappabhā
pharitvā rattindivaṃ tiṭṭhatīti attho. Sesagāthāsu sabbattha pākaṭamevāti.
@Footnote: 1 cha.Ma.,i. mahesino
     Ito paṭṭhāya pāramipūraṇādipunappunāgatamatthaṃ saṅkhipitvā visesatthameva
vatvā gamissāma. Yadi pana vuttameva punappunaṃ vakkhāma, kadā antaṃ gamissati
ayaṃ saṃvaṇṇanāti.
                     Padumuttarabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito dasamo buddhavaṃso.
                         ---------------



             The Pali Atthakatha in Roman Book 51 page 276-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6136              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6136              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=191              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7720              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9794              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9794              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]