ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        8. Sobhitabuddhavaṃsavaṇṇanā
     tasmā pana aparabhāge tassa sāsanepi antarahite sobhito nāma
bodhisatto kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā
tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devehi āyācito tusitapurato
cavitvā sudhammanagare sudhammarājassa kule sudhammāya nāma deviyā kucchismiṃ
paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena sudhammuyyāne mātukucchito
parisuddhavirājitaghanameghapaṭalato 1- puṇṇacando viya nikkhami. Tassa paṭisandhiyaṃ
jātiyañca pāṭihāriyāni pubbe vuttappakārāni.
     So dasavassasahassāni agāraṃ ajjhāvasitvā sattattiṃsanāṭakitthisahassānaṃ 2-
aggāya aggamahesiyā makhiladeviyā kucchismiṃ sīhakumāre nāma putte uppanne
cattāri nimittāni disvā sañjātasaṃvego pāsādeseyeva pabbajitvā tattheva
ānāpānassatisamādhiṃ bhāvetvā cattāri jhānāni paṭilabhitvā sattāhaṃ tattheva
padhānacariyamacari. Tato makhilamahādeviyā dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā
abhinikkhamanatthāya cittamuppādesi "ayaṃ pāsādo alaṅkatapaṭiyatto mahājanassa
passantasseva ākāsena gantvā bodhirukkhaṃ majjhekatvā paṭhaviyaṃ otaratu, imā
ca itthiyo mayi bodhimūle nisinne avuttā sayameva pāsādato nikkhamantū"ti.
Sahacittuppādā pāsādo ca sudhammarājabhavanato uppatitvā 3- asitañjanasaṅkāsa-
mākāsamabbhuggañchi. So samosaritasurabhikusumadāmasamalaṅkatapāsādatalo sakalampi
gaganatalaṃ samalaṅkurumāno viya kanakarasadhārāsadisarucirakaranikaro divasakaro viya ca
saradasamayarajanikaro viya ca virocamāno vilambamānavividhavicittakiṅkiṇikajālo yassa
@Footnote: 1 Sī.,i....ghanarājito    2 Sī.,i. sattatināṭakitthisahassānaṃ
@3 Sī.,i. sahacittupādā cassa sudhammarājabhavanaṃ tato uppattitvā
Kira vāteritassa sukusalajanavāditassa pañcaṅgikassa turiyassa viya saddo vaggu ca
rajanīyo ca kamanīyo ca ahosi.
     Dūrato paṭṭhāya suyyamānena madhurena sarena sattānaṃ sotāni odahamāno gharacaccara-
catukkavīthiādīsu ṭhatvā pavattitakathāsallāpesu manussesu nātinīcena nātiuccena
taruvaravanamatthakāvidūrenākāsena palobhayamāno viya taruvarasākhānānāratanajuti-
visarasamujjalena vaṇṇena jananayanāni ākaḍḍhento viya ca puññānubhāvaṃ
samugghosayanto viya ca gaganatalaṃ paṭipajji. Tattha nāṭakitthiyopi pañcaṅgikassa
varaturiyassa madhurena sarena upagāyiṃsu ceva vilapiṃsu ca. 1- Caturaṅginī kirassa senāpi
alaṅkārakāyābharaṇajutisamudayasamujjotanānāvirāgasurabhikusumavasanābharaṇasobhitā amaravarasenā
viya paramaruciradassanā dharaṇī viya gaganatalena pāsādaṃ parivāretvā agamāsi.
     Tato pāsādo gantvā aṭṭhāsītihatthubbedhaṃ ujuvipulavaṭṭakkhandhaṃ
kusumapallavamakulasamalaṅkataṃ nāgarukkhaṃ majjhekatvā otaritvā bhūmiyaṃ patiṭṭhahi.
Nāṭakitthiyo ca kenaci avuttāva tato pāsādato otaritvā pakkamiṃsu.
Anekaguṇasobhito kira sobhitopi mahāpuriso mahājanakataparivāroyeva rattiyā tīsu
yāmesu tisso vijjāyo uppādesi. Mārabalaṃ panassa dhammatābaleneva
yathāgatamagamāsi. Pāsādo pana tattheva aṭṭhāsi. Sobhito pana bhagavā sambodhiṃ
patvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ
udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmuno dhammajjhesanaṃ
paṭijānitvā "kassa nu kho paṭhamaṃ dhammaṃ deseyyan"ti buddhacakkhunā olokento
attano vemātike kaniṭṭhabhātike asamakumārañca sunettakumārañca disvā "ime
dve kumārā upanissayasampannā gambhīraṃ nipuṇaṃ dhammaṃ paṭivijjhituṃ samatthā,
@Footnote: 1 Sī.,i. uggāyīsu ca
Handāhaṃ imesaṃ dhammaṃ deseyyan"ti ākāsenāgantvā sudhammuyyāne otaritvā
dvepi kumāre uyyānapālena pakkosāpetvā tehi saparivārehi parivuto
mahājanamajjhe dhammacakkaṃ pavattesi. Tena vuttaṃ:-
       [1] "revatassa aparena           sobhito nāma nāyako
           samāhito santacitto          asamo appaṭipuggalo.
       [2] So jino sakagehamhi          mānasaṃ vinivattayi
           patvāna kevalaṃ bodhiṃ          dhammacakkaṃ pavattayi.
       [3] Yāva heṭṭhā avīcito         bhavaggā cāpi uddhato
           etthantare ekaparisā        ahosi dhammadesane.
       [4] Tāya parisāya sambuddho        dhammacakkaṃ pavattayi
           gaṇanāya na vattabbo          paṭhamābhisamayo ahū"ti.
     Tattha sakagehamhīti attano bhavaneyeva. Antopāsādataleyevāti attho.
Mānasaṃ vinivattayīti cittaṃ parivattesi, sakagehe ṭhatvā sattadivasabbhantareyeva
puthujjanabhāvato cittaṃ vinivattetvā buddhattaṃ pāpuṇīti attho. Heṭṭhāti heṭṭhato.
Bhavaggāti akaniṭṭhabhavanato. Tāya parisāyāti tassā parisāya majjhe. Gaṇanāya
na vattabboti gaṇanapaṭhamatītāti attho. Paṭhamābhisamayoti paṭhamo dhammābhisamayo.
Ahūti gaṇanāya na vattabbā parisā ahosīti attho. "paṭhame abhisamiṃsuyevātipi
pāṭho, tassa paṭhamadhammadesane abhisamiṃsu ye janā, te gaṇanāya na vattabbāti
attho.
     Athāparena samayena sudassananagaradvāre cittapāṭaliyā mūle yamakapāṭihāriyaṃ
katvā navakanakamaṇimayabhavane tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilātale
nisīditvā abhidhammaṃ desesi. Desanāpariyosāne navutikoṭisahassānaṃ dhamsābhisamayo
ahosi. Ayaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ:-
       [5] "tato parampi desente      marūnaṃ ca samāgame
           navutikoṭisahassānaṃ           dutiyābhisamayo ahū"ti.
     Athāparena samayena sudassananagare jayaseno nāma rājakumāro
yojanappamāṇaṃ vihāraṃ kāretvā asokassakaṇṇacampakanāgapunnāgavakulasurabhi 1-
cūtapanasāsanasālakundasahakārakaravīrāditaruvaranirantaraṃ ārāmaṃ ropetvā buddhappamukhassa
bhikkhusaṃghassa niyyātesi. Dānānumodanaṃ katvā yāgaṃ vaṇṇetvā bhagavā
dhammaṃ desesi. Tadā koṭisatasahassasattanikāyassa dhammābhisamayo ahosi.
Ayaṃ tatiyābhisamayo ahosi. Tena vuttaṃ:-
       [6] "punāparaṃ rājaputto         jayaseno nāma khattiyo
           ārāmaṃ ropayitvāna         buddhe niyyātayī tadā.
       [7] Tassa yāgaṃ pakittento       dhammaṃ desesi cakkhumā
           tadā koṭisahassānaṃ          tatiyābhisamayo ahū"ti.
     Puna uggato nāma rājā sunandanagare sunandaṃ 2- nāma vihāraṃ kāretvā
buddhappamukhassa bhikkhusaṃghassa adāsi. Tasmiṃ dāne ehibhikkhupabbajjāya pabbajitānaṃ
koṭisataṃ arahantānaṃ sannipāto, tesaṃ majjhe sobhito bhagavā
pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto ahosi. Puna mekhalānagare
dhammagaṇo dhammagaṇārāmaṃ nāma pavarārāmaṃ mahāvihāraṃ kāretvā buddhappamukhassa
bhikkhusaṃghassa datvā saha sabbaparikkhārehi dānaṃ adāsi. Tasmiṃ samāgame
ehibhikkhubhāvena pabbajitānaṃ navutiyā arahantakoṭīnaṃ sannipāte pātimokkhaṃ
uddisi. Ayaṃ dutiyo sannipāto ahosi. Yadā pana bhagavā dasasatanayanapure
vassaṃ vasitvā pavāraṇāya suravaraparivuto otari, tadā asītiyā arahantakoṭīhi
@Footnote: 1 Sī.,i. surabhīti saddo na dissati           2 Sī.,i. sunandavatīnagare surindaṃ
Saddhiṃ caturaṅgike sannipāte pavāresi. Ayaṃ tatiyo sannipāto ahosi. Tena
vuttaṃ:-
        [8] "sannipātā tayo āsuṃ      sobhitassa mahesino
            khīṇāsavānaṃ vimalānaṃ         santacittāna tādinaṃ.
        [9] Uggato nāma so rājā     dānaṃ deti naruttame
            tamhi dāne samāgañchuṃ       arahantā satakoṭiyo.
       [10] Punāparaṃ puragaṇo 1-        deti dānaṃ naruttame
            tadā navutikoṭīnaṃ           dutiyo āsi samāgamo.
       [11] Devaloke vasitvāna        yadā orohatī jino
            tadā asītikoṭīnaṃ           tatiyo āsi samāgamo"ti.
     Tadā kira amhākaṃ bodhisatto rammavatīnagare ubhato 2- sukhāto 3- sujāto
nāma brāhmaṇo hutvā sobhitassa bhagavato dhammadesanaṃ sutvā saraṇesu
patiṭṭhāya buddhappamukhassa bhikkhusaṃghassa temāsaṃ mahādānamadāsi. Sopi naṃ
"anāgate gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:-
       [12] "ahantena samayena        sujāto nāma brāhmaṇo
            tadā sasāvakaṃ buddhaṃ        annaānena tappayiṃ.
       [13] Sopi maṃ buddho byākāsi    sobhito lokanāyako
            aparimeyyito kappe       ayaṃ buddho bhavissati.
            4- Ahu kapilavhayā rammā   nikkhamitvā tathāgato. 4-
@Footnote: 1 Ma. pūragaṇo                   2 Sī.,i. uggato
@3 Sī.,i. sujātoti na dissati        4-4 cha.Ma. ime pāṭhā na dissanti
       [14] Padhānaṃ padahitvāna         katvā dukkarakārikaṃ
                          .pe.
            Evameva mayaṃ sabbe       yadi muñcāmimaṃ jinaṃ
            anāgatamhi addhāne       hessāma sammukhā imaṃ.
       [15] Tassāpi vacanaṃ sutvā       haṭṭho saṃviggamānaso
            tamevatthamanuppattiyā       uggaṃ dhitimakāsahan"ti.
     Tattha tamevatthamanuppattiyāti tassa buddhattassa anuppattiatthaṃ, tassa
pana sobhitabuddhassa "anāgate ayaṃ gotamo nāma buddho bhavissatī"ti vacanaṃ
sutvā "avitathavacanā hi buddhā"ti buddhattappattiatthanti attho. Ugganti
tibbaṃ ghoraṃ. Dhitinti vīriyaṃ. Akāsahanti āsiṃ ahaṃ.
     Tassa pana sobhitassa bhagavato sudhammaṃ nāma nagaraṃ ahosi, pitā sudhammo
nāma rājā, mātā sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā,
anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkho
bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navutivassasahassāni āyuppamāṇaṃ,
makhilā nāmassa mahādevī, sīhakumāro nāma atrajo, nāṭakitthīnaṃ sattattiṃsasahassāni, 1-
navavassasahassāni agāraṃ ajjhāvasi. Pāsādena abhinikkhami. Jayaseno nāma rājā
upaṭṭhāko setārāme 2- kira vasīti. Tena vuttaṃ:-
       [16] "sudhammaṃ nāma nagaraṃ         sudhammo nāma khattiyo
            sudhammā nāma janikā        sobhitassa mahesino.
       [21] Asamo ca sunetto ca       ahesuṃ aggasāvakā
            anomo nāmupaṭṭhāko       sobhitassa mahesino.
@Footnote: 1 Sī.,i. sattati sahassāni      2 Sī.,i. sotārāme
       [22] Nakulā ca sujātā ca        ahesuṃ aggasāvikā
            bujjhamāno ca so buddho     nāgamūle abujjhatha.
       [23] Rammo ceva sunetto ca 1-  ahesuṃ aggupaṭṭhakā
            nakulā ceva cittā ca 2-    ahesuṃ aggupaṭṭhikā. 3-
       [24] Aṭṭhapaṇṇāsaratanaṃ           accuggato mahāmuni
            obhāseti disā sabbā      sataraṃsīva uggato.
       [25] Yathā suphullaṃ pavanaṃ          nānāgandhehi dhūpitaṃ
            tatheva tassa pāvacanaṃ        sīlagandhehi dhūpitaṃ.
       [26] Yathāpi sāgaro nāma        dassanena atappiyo
            tatheva tassa pāvacanaṃ        savanena atappiyaṃ.
       [27] Navutivassasahassāni          āyu vijjati tāvade
            tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
       [28] Ovādaṃ anusiṭṭhiñca         datvāna sesake jane
            hutāsanova tāpetvā       nibbuto so sasāvako.
       [29] So ca buddho asamasamo      tepi 4- sāvakā balappattā
            sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhārā"ti.
     Tattha sataraṃsīvāti ādicco viya, sabbā disā obhāsetīti attho, pavananti mahāvanaṃ.
Dhūpitanti mahāvanaṃ. Dhūpitanti vāsitaṃ gandhitaṃ. Atappiyoti atittikaro, atittijanano
vā. Tāvadeti tasmiṃ kāle, tāvatakaṃ kālanti attho. Tāresīti tārayī. Ovādanti
sakiṃ vādo ovādo nāma. Anusiṭṭhinti punappunaṃ vacanaṃ anusiṭṭhi nāma. Sesake
janeti saccappaṭivedhaṃ appattassa sesajanassa, sāmiatthe bhummavacanaṃ. Hutāsanova
@Footnote: 1 cha. padumo kuñjaroceva               2 cha. sirimā ceva yasavatī
@3 Sī.,i,Ma. ayaṃ gāthā na dissanti        4 pāḷi. te ca
Tāpetvāti aggi viya tappetvā. Ayameva vā pāṭho, upādānakkhayā bhagavā
parinibbutoti attho. Sesagāthāsu sabbattha uttānamevāti.
                      Sobhitabuddhavaṃsavaṇṇanā niṭṭhitā
                       niṭṭhito chaṭṭho buddhavaṃso.
                           -----------



             The Pali Atthakatha in Roman Book 51 page 244-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5433              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5433              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7496              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9414              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9414              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]