ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        5. Maṅgalabuddhavaṃsavaṇṇanā
     koṇḍaññe kira satthari parinibbute tassa sāsanaṃ vassasatasahassaṃ
pavattittha. Buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanamassa antaradhāyi.
Koṇḍaññassa pana aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃyeva kappe
cattāro buddhā nibbattiṃsu maṅgalo, sumano, revato, sobhatoti. Tattha maṅgalo
pana lokanāyako kappasatasahassādhikāni soḷasa asaṅkhyeyyāni pāramiyo pūretvā
tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā pañcasu pubbanimittesu
uppannesu buddhakolāhalaṃ nāma udapādi, tadā dasasahassacakkavāḷe devatāyo ekasmiṃ
cakkavāḷe sannipatitvā āyācanti:-
         "kālo kho te mahāvīra        uppajja mātukucchiyaṃ
          sadevakaṃ tārayanto           bujjhassu amataṃ padan"ti. 5-
@Footnote: 1 pāḷi. siridharo buddho       2 cha.Ma. candārāme manorame
@3 cha.Ma. nibbāyi            4 cha.Ma. sattayojaniko kato
@5 khu.buddha. 33/1/413 (syā)
     Evaṃ devehi āyācito katapañcavilokano tusitā kāyā cavitvā
sabbanagaruttame uttaranagare anuttarassa uttarassa nāma rañño kule uttarāya
nāma deviyā kucchismiṃ paṭisandhiṃ gaṇhi. Tadā anekāni pāṭihāriyāni pāturahesuṃ.
Tāni dīpaṅkarabuddhavaṃse vuttanayeneva veditabbāni. Tassā uttarāya kira
mahādeviyā kucchismiṃ sabbalokamaṅgalassa maṅgalassa mahāsattassa paṭisandhiggahaṇato
paṭṭhāya sarīrappabhā rattindivaṃ asītihatthappamāṇaṃ padesaṃ pharitvā candāloka-
sūriyālokehi anabhibhavanīyā hutvā aṭṭhāsi. Sā ca aññenālokena vinā attano
sarīrappabhāsamudayeneva andhakāraṃ vidhamitvā aṭṭhasaṭṭhiyā dhātīhi paricāriyamānā
vicarati.
     Sā kira devatāhi katārakkhā dasannaṃ māsānaṃ accayena paramasurabhikusuma-
phaladharasākhāviṭape kamalakuvalayasamalaṅkate rurusīhabyagghagajagavayamahiṃsapasadavividhamigagaṇa-
vicarite paramaramaṇīye uttaramadhuruyyāne nāma maṅgaluyyāne maṅgalamahāpurisaṃ
vijāyi. So jātamattova mahāsatto sabbā disā viloketvā uttarābhimukho
sattapadavītihārena gantvā āsabhiṃ vācaṃ nicchāresi. Tasmiñca khaṇe sakaladasa-
sahassilokadhātūsu devatā dissamānasarīrā dibbamālādīhi samalaṅkatagattā tattha tattha
ṭhatvā jayamaṅgalathutivacanāni sampavattesuṃ. Pāṭihāriyāni vuttanayāneva. Nāmaggahaṇadivase
panassa lakkhaṇapāṭhakā sabbamaṅgalasampattiyā jātoti "maṅgalakumāro "tveva
nāmaṃ kariṃsu.
     Tassa kira yasavā rucimā sirimāti tayo pāsādā ahesuṃ. Yasavatīdevippamukhāni
tiṃsanāṭakitthisahassāni ahesuṃ. Tattha mahāsatto navavassasahassāni dibbasukhasadisaṃ
sukhaṃ anubhavitvā yasavatiyā aggamahesiyā kucchismiṃ sīlavaṃ nāma puttaṃ labhitvā
cattāri nimittāni disvā alaṅkataṃ paṇḍaraṃ nāma sundaraturaṅgavaramāruyha
Mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ tisso manussakoṭiyo
anupabbajiṃsu. Tehi parivuto mahāpuriso aṭṭha māse padhānacariyamacari.
     Tato visākhapuṇṇamāya uttaragāme uttaraseṭṭhino dhītāya uttarāya nāma
dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā surabhikusumālaṅkate nīlobhāse
manorame sālavane divāvihāraṃ vītināmetvā uttarena nāma ājīvakena dinnā
aṭṭha tiṇamuṭṭhiyo gahetvā asitañjanagirisaṅkāsaṃ akkantavarakanakajālakūṭaṃva
sītacchāyaṃ vividhamigagaṇasampātavirahitaṃ mandamāluteritāya ghanasākhāya samalaṅkataṃ
naccantamiva pītiyā virocamānaṃ nāgabodhiṃ upasaṅkamitvā mattavaranāgagāmī nāgabodhiṃ
padakkhiṇaṃ katvā pubbuttarapasse ṭhatvā aṭṭhapaṇṇāsahatthavitthataṃ tiṇasantharaṃ
santharitvā tattha pallaṅkaṃ ābhujitvā caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahitvā
sabalaṃ mārabalaṃ viddhaṃsetvā pubbenivāsadibbacakkhuñāṇāni paṭilabhitvā
paccayākārasammasanaṃ katvā khandhesu aniccādivasena abhinivisitvā anukkamena
anuttaraṃ sammāsambodhiṃ patvā:-
           "anekajātisaṃsāraṃ          sandhāvissaṃ anibbisaṃ
            gahakāraṃ gavesanto        dukkhā jāti punappunaṃ.
            Gahakāraka diṭṭhosi         puna gehaṃ na kāhasi
            sabbā te phāsukā        bhaggā gahakūṭaṃ visaṅkhataṃ
            visaṅkhāragataṃ cittaṃ         taṇhānaṃ khayamajjhagā"ti 1-
udānaṃ udānesi.
     Maṅgalassa pana sammāsambuddhassa aññehi buddhehi adhikatarā sarīrappabhā
ahosi. Yathā pana aññesaṃ sammāsambuddhānaṃ samantā asītihatthappamāṇā vā
@Footnote: 1 khu.dha. 25/153-4/44
Byāmappamāṇā vā sarīrappabhā ahosi, na evaṃ tassa. Tassa pana bhagavato
sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Tarugirigharapākāra-
ghaṭakavāṭādayo suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. Navutivassasatasahassāni āyu
tassa ahosi. Ettakaṃ kālaṃ candasūriyatārakādīnaṃ pabhā natthi. Rattindivaparicchedo
na paññāyittha. Divā sūriyālokena viya 1- sattā niccaṃ buddhālokeneva
sabbakammāni karontā vicariṃsu. Sāyaṃ pupphanakakusumānaṃ pāto ca ravanakasakuṇādīnañca
vasena loko rattindivaparicchedaṃ sallakkhesi.
     Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? no natthi. Tepi hi
Ākaṅkhamānā dasasahassilokadhātuṃ tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa
pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccameva
dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira bodhisattakāle vessantarattabhāvasadise
attabhāve saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko sabbajanaviheṭhako
kharadāṭhiko nāma manussabhakkho mahesakkho yakkho mahāpurisassa dānajjhāsayataṃ
sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto
"dadāmi brāhmaṇassa puttake"ti haṭṭhapahaṭṭho udakapariyantaṃ paṭhaviṃ kampento
dve dārake adāsi. Atha kho yakkho tassa passantasseva mahāpurisassa taṃ
brāhmaṇavaṇṇaṃ pahāya analajālapiṅgalavirūpanayano visamavirūpakuṭilabhīmadāṭho
cipiṭakavirūpanāso kapilapharusadīghakeso navadaḍḍhatālakkhandhasadisakāyo hutvā te dārake
muḷālakalāpaṃ viya gahetvā khādi. Mahāpurisassa yakkhaṃ oloketvā mukhe vivaṭamatte
aggijālaṃ viya lohitadhāraṃ uggirantaṃ tassa mukhaṃ disvāpi kesaggamattampi 1-
domanassaṃ na uppajji. "sudinnaṃ vata me dānan"ti cintayato panassa sarīre
@Footnote: 1 Ma.vinā       2 Ma. appamattampi
Mahantaṃ pītisomanassaṃ udapādi. So "imassa me nissandena anāgate iminā
nīhārena rasmiyo nikkhamantū"ti patthanamakāsi. Tassa taṃ patthanaṃ nissāya
buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.
     Aparampi pubbacariyaṃ tassa atthi. Ayaṃ kira bodhisattakāle ekassa
buddhassa cetiyaṃ disvā "imassa buddhassa mama jīvitaṃ pariccajituṃ vaṭṭatī"ti
daṇḍadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakuḷaṃ satasahassagghanikaṃ
suvaṇṇapātiṃ sugandhasappissa pūrāpetvā tattha sahassavaṭṭiyo jāletvā taṃ
sīsenādāya sakalasarīraṃ jālāpetvā jinacetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ
vītināmesi. Evaṃ yāva aruṇuggamanā vāyamantassa lomakūpamattampi usumaṃ na
gaṇhi. Padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ
rakkhantaṃ rakkhati. Tenāha bhagavā:-
                   "dhammo have rakkhati dhammacāriṃ
                    dhammo suciṇṇo sukhamāvahāti
                    esānisaṃso dhamme suciṇṇe
                    na duggatiṃ gacchati dhammacārī"ti. 1-
     Imassāpi kammassa nissandena tassa sarīrobhāso dasasahassilokadhātuṃ
pharitvā aṭṭhāsi. 2- Tena vuttaṃ:-
       [1] "koṇḍaññassa aparena      maṅgalo nāma nāyako
           tamaṃ loke nihantvāna      dhammokkamabhidhārayi.
       [2] Atulāsi pabhā tassa        jinehaññehi uttariṃ
           candasūriyappabhaṃ hantvā      dasasahassī virocatī"ti.
@Footnote: 1 khu.thera. 26/303/318, khu.jā. 27/1420, 2283/290. 473 (syā)
@2 abhi.A. 1/64
     Tattha tamanti lokandhakārañca hadayatamañca. Nihantvānāti abhibhavitvā. 1-
Dhammokkanti ettha ayaṃ pana ukkāsaddo suvaṇṇakāramūsādīsu anekesu
atthesu dissati. Tathā hi "saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe
pakkhipeyyā"ti 2- āgataṭṭhāne suvaṇṇakārānaṃ mūsā "ukkā"ti veditabbā.
"ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyyā"ti 2- āgataṭṭhāne
kammārānaṃ aṅgārakapallaṃ. "kammārānaṃ yathā ukkā, anto jhāyati no bahī"ti 3-
āgataṭṭhāne kammāruddhanaṃ. "evaṃvipāko ukkāpāto bhavissatī"ti 4- āgataṭṭhāne
vāyuvego "ukkā"ti vuccati. "ukkāsu dhāriyamānāsū"ti 5- āgataṭṭhāne dīpikā
"ukkā"ti vuccati. Idhāpi dīpikā ukkāti adhippetā. 6- Tasmā idha dhammamayaṃ
ukkaṃ abhidhārayi, avijjandhakārapaṭicchannassa avijjandhakārābhibhūtassa lokassa
dhammamayaṃ ukkaṃ dhāresīti attho.
     Atulāsīti atulyā āsi. Ayameva vā pāṭho, aññehi buddhehi asadisā
ahosīti attho. Jinedaññehīti jinehi aññehi. Candasūriyappabhaṃ hantvāti
candasūriyānaṃ pabhaṃ abhihantvā dasasahassī virocatīti candasūriyālokaṃ vinā
buddhālokeneva dasasahassī virocatīti attho.
     Maṅgalasammāsambuddho pana adhigatabodhiñāṇo bodhimūleyeva sattasattāhāni
vītināmetvā brahmuno dhammāyācanaṃ sampaṭicchitvā "kassa nu kho ahaṃ dhammaṃ
deseyyan"ti 7- upadhārento attanā saha pabbajitānaṃ bhikkhūnaṃ tisso koṭiyo
upanissayasampannaṃ addasa. Athassa etadahosi "ime kulaputtā maṃ pabbajantaṃ
anupabbajitā upanissayasampannā ca, te mayā visākhapuṇṇamāya vivekatthikena
@Footnote: 1 Ma. abhivihacca   2 Ma.u. 14/360/311     3 khu.jā. 28/631 (syā)
@4 dī.Sī. 9/24, 208/11, 69       5 dī.Sī. 9/159/49-50
@6 pa.sū. 1/75/187
@7 vi.mahā. 4/10/10, Ma.mū. 12/284/245, Ma.Ma. 13/340/322
Vissajjitā sirivaḍḍhananagaraṃ upanissāya sirivanagahanaṃ gantvā viharanti, handāhaṃ
tattha gantvā dhammaṃ tesaṃ desessāmī"ti attano pattacīvaraṃ gahetvā haṃsarājā
viya gaganatalamabbhuggantvā sirivanagahane paccuṭṭhāsi. Te ca bhikkhū bhagavantaṃ
vanditvā antevāsikavattaṃ dassetvā bhagavantaṃ parivāretvā nisīdiṃsu. Tesaṃ
bhagavā sabbabuddhanisevitaṃ dhammacakkappavattanasuttantaṃ kathesi. Tato tisso
bhikkhukoṭiyo arahattaṃ pāpuṇiṃsu. Devamanussānaṃ koṭisatasahassānaṃ dhammābhisamayo
ahosi. Tena vuttaṃ:-
       [3] "sopi buddho pakāsesi     caturo saccavaruttame
           te te saccarasaṃ pitvā     vinodenti mahātamaṃ.
       [4] Patvāna bodhimatulaṃ         paṭhame dhammadesane
           koṭisatasahassānaṃ          dhammābhisamayo ahū"ti.
     Tattha caturoti cattāri. Saccavaruttameti saccāni ca varāni ca saccavarāni,
saccāni uttamānīti attho. "cattāro saccavaruttame"tipi pāṭho, tassa cattāri
saccavarāni uttamānīti attho. Te teti te te devamanussā buddhena bhagavatā
vinītā. Saccarasanti catusaccapaṭivedhāmatarasaṃ pivitvā. Vinodenti mahātamanti tena
tena maggena pahātabbaṃ mohatamaṃ vinodenti, viddhaṃsentīti attho. Patvānāti
paṭivijjhitvā. Bodhinti ettha panāyaṃ bodhisaddo:-
           magge phale ca nibbāne     rukkhe paññattiyaṃ tathā
           sabbaññute ca ñāṇasmiṃ       bodhisaddo panāgato.
     Tathā hi panesa "bodhi vuccati catūsu maggesu ñāṇan"tiādīsu 1- magge
āgato. "upasamāya abhiññāya sambodhāya saṃvattatī"ti 2- ettha phale. "patvāna
@Footnote: 1 khu.cūḷa. 30/595, 667/292, 321 (syā)
@2 vi.mahā. 4/13/13, mū. 12/33/20, Ma.Ma. 13/316/296, Ma.u. 14/323/296
@saṃ.mahā. 19/1081/376, khu.paṭi. 31/598/505, (syā)
Bodhiṃ amataṃ asaṅkhatan"ti ettha nibbāne. "antarā ca gayaṃ antarā ca
bodhin"ti 1- ettha assattharukkhe. "bodhi kho rājakumāro bhoto gotamassa
pāde sirasā vandatī"ti 2- ettha paññattiyaṃ. "pappoti bodhiṃ varabhūrimedhaso"ti 3-
ettha sabbaññutaññāṇe. Idhāpi sabbaññutaññāṇe daṭṭhabbo. Arahattamaggañāṇepi
vaṭṭati. 4- Atulanti tularahitaṃ pamāṇātītaṃ, appamāṇanti attho. Sambodhiṃ
patvā dhammaṃ desentassa tassa bhagavato paṭhame dhammadesaneti attho gahetabbo.
     Yadā pana cittaṃ nāma nagaraṃ upanissāya viharanto campakarukkhamūle
kaṇḍambarukkhamūle amhākaṃ bhagavā viya titthiyānaṃ mānamaddanaṃ yamakapāṭihāriyaṃ
katvā surāsurayuvatisambhavane ruciranavakanakarajatamayavarabhavane tāvatiṃsabhavane pāricchattaka-
rukkhamūle paṇḍukambalasilātale nisīditvā abhidhammaṃ kathesi, tadā koṭisatasahassānaṃ
devatānaṃ dhammābhisamayo ahosi, ayaṃ dutiyo abhisamayo. Yadā pana sunando
nāma cakkavattirājā surabhinagare pūritacakkavattito hutvā cakkaratanaṃ paṭilabhi. Taṃ
kira maṅgaladasabale loke uppanne cakkaratanaṃ ṭhānā osakkitaṃ disvā sunando
rājā vigatānando brāhmaṇe paripucchi "imaṃ cakkaratanaṃ mama kusalena nibbattaṃ,
kasmā ṭhānā osakkitan"ti. Tato te tassa rañño osakkanakāraṇaṃ byākariṃsu.
"cakkavattirañño āyukkhayena vā pabbajjūpagamanena vā buddhapātubhāvena vā
cakkaratanaṃ ṭhānā osakkatīti vatvā tuyhaṃ pana mahārāja āyukkhayo natthi,
atidīghāyuko tvaṃ, maṅgalo pana sammāsambuddho loke uppanno, tena te
cakkaratanaṃ osakkitan"ti. Taṃ sutvā sunando cakkavattirājā saparijano taṃ
cakkaratanaṃ sirasā vanditvā āyāci "yāvāhaṃ tavānubhāvena maṅgaladasabalaṃ
@Footnote: 1 vi.mahā. 4/11/11, Ma.mū. 12/285/264, Ma.Ma. 13/341/323
@2 vi.cūḷa. 7/268/31, Ma.Ma. 13/324/305         3 dī.pā. 11/217/137
@4 pa.sū. 1/13/60, udāna.A. 29
Sakkarissāmi, tāva tvaṃ mā antaradhāyassū"ti. Atha naṃ cakkaratanaṃ yathāṭhāneyeva
aṭṭhāsi.
     Tato samupāgatānando sunando cakkavattirājā chattiṃsayojanaparimaṇḍalāya
parisāya parivuto sabbalokamaṅgalaṃ maṅgaladasabalaṃ upasaṅkamitvā sasāvakasaṃghaṃ
satthāraṃ mahādānena santappetvā arahantānaṃ koṭisatasahassānaṃ kāsikavatthāni
datvā tathāgatassa sabbaparikkhāre datvā sakalalokavimhayakaraṃ bhagavato pūjaṃ katvā
maṅgalaṃ sabbalokanāthaṃ upasaṅkamitvā dasanakhasamodhānasamujjalaṃ vimalakamalamakuḷasamamañjaliṃ
sirasi katvā vanditvā dhammassavanatthāya ekamantaṃ nisīdi. Puttopi tassa
anurājakumāro nāma tatheva nisīdi.
     Tadā sunandacakkavattirājappamukhānaṃ tesaṃ bhagavā anupubbikathaṃ kathesi.
Sunando cakkavattī saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha
satthā tesaṃ pubbacariyaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā
cakkajālasamalaṅkataṃ dakkhiṇahatthaṃ pasāretvā "etha bhikkhavo"ti āha. Sabbe
taṅkhaṇaṃyeva duvaṅgulakesā iddhimayapattacīvaradharā vassaṭṭhikattherā 1- viya
ākappasampannā hutvā bhagavantaṃ parivārayiṃsu. Ayaṃ tatiyo abhisamayo ahosi. Tena
vuttaṃ:-
       [5] "surindadevabhavane           buddho dhammamadesayi
           koṭisatasahassānaṃ 2-         dutiyābhisamayo ahu.
       [6] Yadā sunando cakkavattī       sambuddhaṃ upasaṅkami
           tadā āhani 3- sambuddho     dhammabheriṃ varuttamaṃ.
@Footnote: 1 Sī.,i. vassasatikattherā             2 Sī.,i. nava koṭisatasahassānaṃ.
@3 Ma. ahani, evamaññatthāpi
       [7] Sunandassānucarā janatā      tadāsuṃ navutikoṭiyo
           sabbepi te niravasesā      ahesuṃ ehibhikkhukā"ti.
     Tattha surindadevabhavaneti puna devindabhavaneti attho. Dhammanti abhidhammaṃ.
Āhanīti abhihani. Varuttamanti varo bhagavā uttamaṃ dhammabherinti attho.
Anucarāti nibaddhacarā sevakā. Āsunti ahesuṃ. "tadāsi navutikoṭiyo"tipi
pāṭho. Tassa janatā āsi, sā janatā kittakāti ce, navutikoṭiyoti
attho.
     Atha maṅgale kira lokanāthe mekhale pure viharante tasmiṃyeva pure
sudevo ca dhammaseno ca māṇavakā māṇavakasahassaparivārā 1- tassa bhagavato
santike ehibhikkhupabbajjāya pabbajiṃsu. Māghapuṇṇamāya dvīsu aggasāvakesu
saparivāresu arahattaṃ pattesu satthā koṭisatasahassabhikkhugaṇamajjhe pātimokkhaṃ
uddisi, ayaṃ paṭhamo sannipātoti ahosi. Puna uttarārāme nāma anuttare
ñātisamāgame pabbajitānaṃ koṭisatasahassānaṃ samāgame pātimokkhaṃ uddisi, ayaṃ
dutiyo sannipāto ahosi. Sunandacakkavattibhikkhugaṇasamāgame navutikoṭisahassānaṃ
bhikkhūnaṃ majjhe pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena
vuttaṃ:-
       [8] "sannipātā tayo āsuṃ       maṅgalassa mahesino
           koṭisatasahassānaṃ            paṭhamo āsi samāgamo.
       [9] Dutiyo koṭisatasahassānaṃ       tatiyo navutikoṭinaṃ
           khīṇāsavānaṃ vimalānaṃ          tadā āsi samāgamo"ti. 2-
@Footnote: 1 Sī.,i. dasamāṇavakasahassehi parivutā
@2 pāḷi.   koṭisatasahassānaṃ        dutiyo āsi samāgamo
@         tatiye navutikoṭīnaṃ       tatiyo āsi samāgamo
@         khīṇāsavānaṃ vimalānaṃ      tadā āsi samāgamo.
     Tadā amhākaṃ bodhisatto surucibrāhmaṇagāme suruci nāma brāhmaṇo
hutvā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ
itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo ahosi.
So satthāraṃ upasaṅkamitvā dasabalassa madhuradhammakathaṃ sutvā bhagavati pasīditvā
saraṇaṃ gantvā "sve mayhaṃ bhikkhaṃ gaṇhathā"ti sasāvakasaṃghaṃ bhagavantaṃ nimantesi. So
bhagavatā "brāhmaṇa kittakehi bhikkhūhi te attho"ti vutto "kittakā pana
vo bhante parivārā bhikkhū"ti āha. Tadā paṭhamasannipātova hoti, tasmā
"koṭisatasahassan"ti vutte "yadi evaṃ bhante sabbehipi saddhiṃ mayhaṃ bhikkhaṃ
gaṇhathā"ti nimantesi. Satthā adhivāsesi.
     Brāhmaṇo bhagavantaṃ svātanāya nimantetvā attano gharaṃ gacchanto
cintesi "ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ
pana kathaṃ bhavissatī"ti. Tassa kira sā cintanā caturāsītiyojanasahassappamāṇe
merumatthake ṭhitassa devarājassa dasasatanayanassa paṇḍukambalasilāsanassa
uṇhākāraṃ janesi. Atha sakko devarājā āsanassa uṇhabhāvaṃ disvā "ko
nu kho maṃ imamhā ṭhānā cāvetukāmo"ti samuppannaparivitakko dibbena
cakkhunā manussalokaṃ olokento mahāpurisaṃ disvā "ayaṃ mahāsatto
buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā tassa nisīdanatthāya cintesi. Mayāpi
tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī"ti vaḍḍhakīvaṇṇaṃ nimminitvā
vāsipharasuhattho mahāpurisassa purato pāturahosi. So "atthi nu kho kassaci bhatiyā
kattabbakamman"ti āha.
     Mahāsatto disvā "kiṃ kammaṃ kātuṃ sakkhissasī"ti āha. Mama ajānanasippaṃ
nāma natthi, yo yo yaṃ yaṃ icchati maṇḍapaṃ vā pāsādaṃ vā aññaṃ vā kiñci
nivesanādikaṃ, tassa tassa taṃ taṃ kātuṃ samatthomhīti. Tena hi mayhaṃ kammaṃ
Atthīti. Kiṃ ayyāti. Svātanāya mayā koṭisatasahassabhikkhū nimantitā, tesaṃ
nisīdanamaṇḍapaṃ karissasīti. Ahaṃ nāma kareyyaṃ, sace me bhatiṃ dātuṃ sakkhissathāti.
Sakkhissāmi tātāti. "yadi evaṃ sādhu karissāmī"ti vatvā ekaṃ padesaṃ
olokesi. So dvādasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo
paramaramaṇīyo ahosi. Puna so "ettake ṭhāne sattaratanamayo daṭṭhabbasāramaṇḍo
maṇḍapo uṭṭhahatū"ti cintetvā olokesi. Tato tāvadeva maṇḍapasadiso
paṭhavītalaṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā
ghaṭakā ahesuṃ, rajatamayesu thambhesu sovaṇṇamayā ghaṭakā, maṇitthambhesu
pavāḷamayā pavāḷamayesu thambhesu maṇimayā ghaṭakā, sattaratanamayesu thambhesu
sattaratanamayā ghaṭakā ahesuṃ.
     Tato "maṇḍapassa antarantarāpi kiṅkiṇikajālā olambatū"ti olokesi,
saha olokanena kiṅkiṇikajālaṃ olambi, yassa mandavāteritassa pañcaṅgikasseva
turiyassa paramamanoramo madhuro saddo niccharati, dibbasaṅgītivattanakālo
viya ahosi. "antarantarā dibbagandhadāmapupphadāmapattadāmasattaratanadāmāni
olambantū"ti cintesi, saha cintāya dāmāni olambiṃsu. "koṭisatasahassasaṅkhyānaṃ
bhikkhūnaṃ āsanāni ca kappiyamahagghapaccattharaṇāni ādhārakāni ca paṭhaviṃ bhinditvā
uṭṭhahantū"ti cintesi, tāvadeva uṭṭhahiṃsu. "koṇe koṇe ekekā udakacāṭi
uṭṭhahatū"ti cintesi, taṅkhaṇaṃyeva udakacāṭiyo paramasītalena madhurena suvisuddha-
sugandhakappiyavārinā puṇṇā kadalipaṇṇapihitamukhā uṭṭhahiṃsu. So dasasatanayano
ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā "ehi ayya tava
maṇḍapaṃ disvā mayhaṃ bhatiṃ dehī"ti āha. Mahāpuriso gantvā taṃ maṇḍapaṃ
olokesi. Tassa olokentasseva sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ
phuṭaṃ ahosi.
     Athassa maṇḍapaṃ olokayato etadahosi "nāyaṃ maṇḍapo manussabhūtena
kato, mayhaṃ ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkassa devarañño bhavanaṃ
uṇhaṃ ahosi, tato sakkena devānamindena ayaṃ maṇḍapo nimmito"ti.
"na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ
dassāmī"ti cintesi. Bāhirakadānaṃ nāma tattakampi samānaṃ 1- bodhisattānaṃ
hadayaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ vā chinditvā añjitāni vā
akkhīni uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ
cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākaṃ bodhisattassa hi sivijātake 2-
devasikaṃ pañcakahāpaṇasatasahassāni vissajjetvā catūsu nagaradvāresu nagaramajjheti
pañcasu ṭhānesu dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi.
Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci,
tadā so tāni cakkhūni uppāṭetvā adāsi, dadamānasseva hāso uppajji,
kesaggamattampi cittassa aññathattaṃ nāhosi. Evaṃ sabbaññubodhisattānaṃ
bāhiradānaṃ nissāya titti nāma natthi. Tasmā sopi mahāpuriso "mayā
koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī"ti cintetvā tasmiṃ maṇḍape
nisīdāpetvā sattāhaṃ gavapānaṃ nāma dānaṃ adāsi.
     Ettha gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu
āropetvā ghanapākapakke khīre thokathoke taṇḍule pakkhipitvā pakkamadhusakkhara-
cuṇṇasappīhi abhisaṅkhatabhojanaṃ vuccati. Idameva catumadhurabhojanantipi vuccati.
Manussāyeva pana parivisituṃ nāsakkhiṃsu. Devāpi ekantarikā hutvā parivisiṃsu.
Dvādasayojanappamāṇampi taṃ ṭhānaṃ te bhikkhū gaṇhituṃ nappahosiyeva, te pana
@Footnote: 1 Sī.,i. kittakampi samānaṃ         2 khu.jā. 27/2066 ādi/419 (syā)
Bhikkhū attano attano ānubhāvena nisīdiṃsu. Pariyosānadivase sabbasaṃ bhikkhūnaṃ
patte dhovāpetvā bhesajjatthāya sappinavanītamadhuphāṇitādīnaṃ pūretvā ticīvarehi
saddhiṃ adāsi. Tattha saṃghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanikā
ahesuṃ.
     Atha satthā anumodanaṃ karonto "ayaṃ mahāpuriso evarūpaṃ mahādānaṃ
adāsi, ko nu kho bhavissatī"ti upadhārento "anāgate kappasatasahassādhikānaṃ
dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī"ti disvā tato
mahāsattaṃ āmantetvā "tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma
buddho bhavissasī"ti byākāsi. Atha mahāpuriso bhagavato byākaraṇaṃ sutvā
pamuditahadayo "ahaṃ kira buddho bhavissāmi, na me gharāvāsena attho,
pabbajissāmī"ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu
santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññā ca aṭṭha samāpattiyo
ca nibbattetvā aparihīnajjhāno yāvatāyukaṃ ṭhatvā āyupariyosāne brahmaloke
nibbatti. Tena vuttaṃ:-
       [10] "ahantena samayena          surucī nāma brāhmaṇo
            ajjhāyako mantadharo         tiṇṇaṃ vedāna pāragū.
       [11] Tamahaṃ upasaṅkamma            saraṇaṃ gantvāna satthuno
            sambuddhappamukhaṃ saṃghaṃ           gandhamālena pūjayiṃ
            pūjetvā gandhamālena        gavapānena tappayiṃ.
       [12] Sopi maṃ buddho byākāsi      maṅgalo dipaduttamo 1-
            aparimeyyito kappe         ayaṃ buddho bhavissati
            2- ahu kapilavhayā rammā     nikkhamitvā tathāgato. 2-
@Footnote: 1 cha.Ma. dvipaduttamo      2-2 cha.Ma. ime pāṭhā na dissanti
        [13] `padhānaṃ Padahitvāna          katvā dukkarakārikaṃ
              ajapālarukkhamūlasmiṃ          nisīditvā tathāgato
              tattha pāyāsaṃ paggayha       nerañjaramupehiti.
              Nerañjarāya tīramhi         pāyāsaṃ adi so jino
              paṭiyattavaramaggena          bodhimūlamhi ehiti.
              Tato padakkhiṇaṃ katvā        bodhimaṇḍaṃ anuttaraṃ
              assattharukkhamūlamhi          bujjhissati mahāyaso.
              Imassa janikā mātā        māyā nāma bhavissati
              pitā suddhodano nāma       ayaṃ hessati gotamo.
              Anāsavā vītarāgā         santacittā samāhitā
              kolito upatisso ca        aggā hessanti sāvakā
              ānando nāmupaṭṭhāko      upaṭṭhissati maṃ jinaṃ.
              Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
              anāsavā vītarāgā         santacittā samāhitā.
              Bodhi tassa bhagavato         assatthoti pavuccati
              citto ca hatthāḷavako       aggā hessantupaṭṭhakā.
              Nandamātā ca uttarā       aggā hessantupaṭṭhikā
              āyu vassasataṃ tassa         gotamassa yasassino.
              Idaṃ sutvāna vacanaṃ          asamassa mahesino
              āmoditā naramarū          buddhavījaṃ kira ayaṃ.
              Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
              katañjalī namassanti          dasasahassī sadevakā.
              Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
              anāgatamhi addhāne        hessāma sammukhā imaṃ.
              Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
              heṭṭhātitthaṃ gahetvāna      uttaranti mahānadiṃ.
              Evameva mayaṃ sabbe        yadi muñcāmimaṃ jinaṃ
              anāgatamhi addhāne        hessāma sammukhā iman"ti
sattarasa gāthā 1- vitthāretabbā.
        [14] "tassāpi vacanaṃ sutvā        bhiyyo cittaṃ pasādayiṃ
             uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
        [15] Tadā pītimanubrūhanto         sambodhivarapattiyā
             buddhe datvāna maṃ gehaṃ       pabbajiṃ tassa santike.
        [16] Suttantaṃ vinayañcāpi          navaṅgaṃ satthusāsanaṃ
             sabbaṃ pariyāpuṇitvā          sobhayiṃ jinasāsanaṃ.
        [17] Tatthappamatto viharanto       brahmaṃ bhāvetva bhāvanaṃ
             abhiññāpāramiṃ gantvā        brahmalokamagañchahan"ti.
     Tattha gandhamālenāti gandhehi ceva mālehi ca. Gavapānenāti idaṃ vuttameva.
"ghatapānenā"tipi keci paṭhanti. Tappayinti tappesiṃ. Uttariṃ vatamadhiṭṭhāsinti
bhiyyopi vatamadhiṭṭhāsiṃ. Dasapāramipūriyāti dasannaṃ pāramīnaṃ pūraṇatthāya. Pītinti
hadayatuṭṭhiṃ. Anubrūhantoti vaḍḍhento. Sambodhivarapattiyāti buddhattappattiyā.
@Footnote: 1 cha.Ma. aṭṭha gāthā
Buddhe datvānāti buddhassa pariccajitvā. Maṃ gehanti mama gehaṃ sabbaṃ
sāpateyyaṃ catupaccayatthāya buddhassa bhagavato pariccajitvāti attho. Tatthāti
tasmiṃ buddhasāsane. Brahmanti brahmavihārabhāvanaṃ bhāvetvā.
     Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpissa uttaro
nāma rājā khattiyo, mātāpi uttarā nāma, sudevo ca dhammaseno ca dve
aggasāvakā, pālito nāma upaṭṭhāko, sīvalā ca asokā ca dve aggasāvikā,
nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi, navutivassasahassaṃ
āyuparimāṇaṃ, bhariyā panassa yasavatī nāma, sīvalo nāma putto, assayānena
nikkhami. Uttarārāme vasi. Uttaro nāma upaṭṭhāko, tasmiṃ pana navutivassa-
sahassāni ṭhatvā parinibbute bhagavati ekappahāreneva dasacakkavāḷasahassāni
ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ
ahosi. Tena vuttaṃ:-
       [18] "uttaraṃ nāma nagaraṃ        uttaro nāma khattiyo
            uttarā nāma janikā       maṅgalassa mahesino.
       [23] Sudevo dhammaseno ca      ahesuṃ aggasāvakā
            pālito nāmupaṭṭhāko      maṅgalassa mahesino.
       [24] Sīvalā ca asokā ca       ahesuṃ aggasāvikā
            bodhi tassa bhagavato        nāgarukkhoti vuccati.
       [26] Aṭṭhāsīti ratanāni         accuggato mahāmuni
            tato niddhāvatī raṃsī        anekasatasahassiyo.
       [27] Navutivassasahassāni         āyu vijjati tāvade
            tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
       [28] Yathāpi sāgare ūmī        na sakkā tā gaṇetuye
            tatheva sāvakā tassa       na sakkā te gaṇetuye.
       [29] Yāva aṭṭhāsi sambuddho     maṅgalo lokanāyako
            na tassa sāsane atthi      sakilesamaraṇaṃ tadā.
       [30] Dhammokkaṃ dhārayitvāna      santāretvā mahājanaṃ
            jalitvā dhūmaketūva 1-      nibbuto so mahāyaso.
       [31] Saṅkhārānaṃ sabhāvattaṃ       dassayitvā sadevake
            jalitvā aggikkhandhova      sūriyo atthaṅgato yathā"ti.
     Tattha tatoti tassa maṅgalassa sarīrato. Niddhāvatīti niddhāvanti,
vacanavipariyāyo daṭṭhabbo. Raṃsīti rasmiyo. Anekasatasahassiyoti anekasatasahassā.
Ūmīti vīciyo taraṅgā. Gaṇetuyeti gaṇetuṃ saṅkhātuṃ. Ettakā sāgare ūmiyoti
yathā na sakkā gaṇetuṃ, evaṃ tassa bhagavato sāvakāpi na sakkā gaṇetuṃ, atha
kho gaṇanapathaṃ vītivattāti attho. Yāvāti yāvatakaṃ kālaṃ. Sakilesamaraṇaṃ tadāti
saha kilesehi sakileso, sakilesassa maraṇaṃ sakilesamaraṇaṃ, taṃ natthi. Tadā kira
tassa bhagavato sāsane sāvakā sabbe arahattaṃ patvāyeva parinibbāyiṃsu.
Puthujjanā vā sotāpannādayo vā hutvā na kālamakaṃsūti attho. Keci
"sammohamāraṇaṃ tadā"ti paṭhanti.
     Dhammokkanti dhammadīpakaṃ. Dhūmaketūti aggi vuccati, idha pana padīpo
daṭṭhabbo. Tasmā padīpo viya jalitvā nibbutoti attho. Mahāyasoti
mahāparivāro. Keci "nibbuto so sasāvako"ti paṭhanti. Saṅkhārānanti saṅkhatadhammānaṃ
sappaccayadhammānaṃ. Sabhāvattanti aniccādisāmaññalakkhaṇaṃ. Sūriyo atthaṅgato
@Footnote: 1 dhumaketūva (syā)
Yathāti yathā sahassakiraṇo divasakaro sabbaṃ tamagaṇaṃ 1- vidhamitvā sabbañca lokaṃ
obhāsetvā atthamupagacchati, evaṃ maṅgaladivasakaropi veneyyakamalavanavikasanakaro
sabbaṃ ajjhattikabāhiralokatamaṃ vidhamitvā attano sarīrappabhāya jalitvā
atthaṅgatoti attho. Sesagāthā sabbattha uttānā evāti.
                      Maṅgalabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito tatiyo buddhavaṃso.
                         ---------------



             The Pali Atthakatha in Roman Book 51 page 207-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=4620              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=4620              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=184              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7320              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9109              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9109              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]