ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   22. 10. Sumaṅgalattherāpadānavaṇṇanā
     āhutiṃ yiṭṭhukāmotiādikaṃ āyasmato sumaṅgalattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto piyadassissa bhagavato kāle rukkhadevatā hutvā nibbatti. So
ekadivasaṃ satthāraṃ nhātvā 1- ekacīvaraṃ ṭhitaṃ disvā somanassappatto apphoṭesi.
So tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyā
avidūre aññatarasmiṃ gāmake tādisena kammanissandena daliddakule nibbatti,
tassa sumaṅgaloti nāmaṃ ahosi. So vayappatto khujjakāsita 2- naṅgalakuddāla
parikkhāro hutvā kasiyā jīvikaṃ kappesi. So ekadivasaṃ raññā pasenadinā
kosalena bhagavato bhikkhusaṃghassa ca mahādāne pavattiyamāne dānūpakaraṇāni
gahetvā āgacchantehi manussehi saddhiṃ dadhighaṭaṃ gahetvā āgato bhikkhūnaṃ
sakkārasammānaṃ disvā "ime samaṇā sakyaputtiyā sukhumavatthanivatthā subhojanāni
bhuñjitvā nivātesu senāsanesu viharanti, yannūnāhampi pabbajeyyan"ti
cintetvā aññataraṃ mahātheraṃ upasaṅkamitvā attano pabbajjādhippāyaṃ nivedesi.
So taṃ karuṇāyanto pabbājetvā kammaṭṭhānaṃ ācikkhi. So araññe viharanto
ekakavihāre nibbinno ukkaṇṭhito hutvā vibbhamitukāmo ñātigāmaṃ gacchanto
antarāmagge kacchaṃ bandhitvā khettaṃ kasante kiliṭṭhavatthanivatthe samantato
rajokiṇṇasarīre vātātapena sussante khettaṃ kassake manusse disvā "mahantaṃ
vatime sattā jīvikanimittaṃ dukkhaṃ paccanubhavantī"ti saṃvegaṃ paṭilabhi. Ñāṇassa
paripākagatattā cassa yathāgahitaṃ kammaṭṭhānaṃ upaṭṭhāsi. So aññataraṃ rukkhamūlaṃ
upagantvā vivekaṃ labhitvā yoniso manasikaronto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā
arahattaṃ pāpuṇi.
@Footnote: 1 cha.Ma. nhatvā.               2 Ma. uddākāsita...
     [124] Evaṃ so pattaarahattaphalo attano pubbakammaṃ saritvā
somanassavasena pubbacaritāpadānaṃ pakāsento āhutiṃ yiṭṭhukāmohantiādimāha.
Tattha āhutinti annapānādianekavidhaṃ pūjāsakkārūpakaraṇaṃ. Yiṭṭhukāmoti
yajitukāmo, dānaṃ dātukāmo ahaṃ. Paṭiyādetvāna bhojananti āhāraṃ paṭiyādetvā
nipphādetvā. Brāhmaṇe paṭimānentoti paṭiggāhake suddhapabbajite pariyesanto.
Visāle māḷake ṭhitoti parisuddhapaṇḍarapulinatalābhirāme vipule māḷake ṭhito.
     [125-7] Athaddasāsiṃ sambuddhantiādīsu mahāyasaṃ mahāparivāraṃ sabbalokaṃ
sakalasattalokaṃ vinetāraṃ visesena netāraṃ nibbānasampāpakaṃ sayambhuṃ sayameva
bhūtaṃ anācariyakaṃ aggapuggalaṃ seṭṭhapuggalaṃ bhagavantaṃ bhagyavantādiguṇayuttaṃ jutimantaṃ
nīlapītādipabhāsampannaṃ sāvakehi purakkhataṃ parivāritaṃ ādiccamiva sūriyamiva rocantaṃ
sobhamānaṃ rathiyaṃ vīthiyaṃ paṭipannakaṃ gacchantaṃ piyadassiṃ nāma sambuddhaṃ addasinti
sambandho. Añjaliṃ paggahetvānāti baddhañajalipuṭaṃ 1- sirasi katvā sakaṃ cittaṃ
attano cittaṃ pasādayiṃ itthambhūtassa bhagavato guṇe pasādesiṃ pasannamakāsinti
attho. Manasāva nimantesinti cittena pavāresiṃ. Āgacchatu mahāmunīti mahito
pūjāraho muni bhagavā mama nivesanaṃ āgacchatu.
     [128] Mama saṅkappamaññāyāti mayhaṃ cittasaṅkappaṃ ñatvā loke
sattaloke anuttaro uttaravirahito satthā khīṇāsavasahassehi arahantasahassehi
parivuto mama dvāraṃ mayhaṃ gehadvāraṃ upāgami sampāpuṇi.
     [129] Tassa sampattassa satthuno evaṃ namakkāramakāsiṃ. Purisājañña
purisānaṃ ājañña seṭṭha mama namakkāro te tuyhaṃ atthu bhavatu. Purisuttama
purisānaṃ uttama adhikaguṇavisiṭṭha te tuyhaṃ mama namakkāro atthu. Pāsādaṃ
pasādajanakaṃ mama nivesanaṃ abhiruhitvā sīhāsane uttamāsane nisīdatanti
āyācinti attho.
@Footnote: 1 Ma. baddhaṅgulipuṭaṃ.
     [130] Danto dantaparivāroti sayaṃ dvārattayena danto tathā dantāhi
bhikkhubhikkhunīupāsakaupāsikāsaṅkhātāhi catūhi parisāhi parivārito. Tiṇṇo tārayataṃ
varoti sayaṃ tiṇṇo saṃsārato uttiṇṇo nikkhanto tārayataṃ tārayantānaṃ
visiṭṭhapuggalānaṃ varo uttamo bhagavā mamārādhanena pāsādaṃ abhiruhitvā pavarāsane
uttamāsane nisīdi nisajjaṃ kappesi.
     [131] Yaṃ me atthi sake geheti attano gehe yaṃ āmisaṃ paccupaṭṭhitaṃ
sampāditaṃ rāsikataṃ atthi. Tāhaṃ buddhassa pādāsinti buddhassa buddhappamukhassa
saṃghassa taṃ āmisaṃ pādāsiṃ pakārena ādarena vā adāsinti attho. Pasanno
sehi pāṇibhīti attano dvīhi hatthehi pasannacitto gahetvā pādāsinti
attho.
     [132] Pasannacitto pasāditamanasaṅkappo sumano sundaramano. Vedajāto
jātavedo uppannasomanasso katañjalī sirasi ṭhapitaañjalipuṭo buddhaseṭṭhaṃ
namassāmi seṭṭhassa buddhassa paṇāmaṃ karomīti attho. Aho buddhassuḷāratāti
paṭividdhacatusaccassa satthuno uḷāratā mahantabhāvo aho acchariyanti attho.
     [133] Aṭṭhannaṃ payirupāsatanti payirupāsantānaṃ bhuñjaṃ bhuñjantānaṃ
aṭṭhannaṃ ariyapuggalānaṃ antare khīṇāsavā arahantova bahūti attho. Tuyheveso
ānubhāvoti eso ākāsacaraṇaummujjananimujjanādiānubhāvo tuyheva tuyhaṃ eva
ānubhāvo, nāññesaṃ. Saraṇaṃ taṃ upemahanti taṃ itthambhūtaṃ tuvaṃ saraṇaṃ tāṇaṃ
leṇaṃ parāyananti upemi gacchāmi jānāmi vāti attho.
     [134] Lokajeṭṭho narāsabho piyadassī bhagavā bhikkhusaṃghamajjhe nisīditvā
imā byākaraṇagāthā abhāsatha kathesīti attho. Sesaṃ suviññeyyamevāti.
                   Sumaṅgalattherāpadānavaṇṇanā niṭṭhitā.
                  Dutiyassa sīhāsanavaggassa vaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 34-36. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=728              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=728              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1457              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1914              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]