ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  545/133. 3. Sīvalittherāpadānavaṇṇanā
     tatiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato sīvalittherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto heṭṭhā
vuttanayena vihāraṃ gantvā parisāya pariyante ṭhito dhammaṃ suṇanto satthāraṃ
ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena
bhavituṃ vaṭṭatī"ti dasabalaṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṃghassa
mahādānaṃ datvā "bhante iminā adhikārakammena na aññaṃ sampattiṃ patthemi,
anāgate pana ekassa buddhassa sāsane ahampi tumhehi so etadagge
ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Satthā tassa
anantarāyataṃ disvā "ayaṃ te patthanā anāgate gotamassa buddhassa santike
samijjhissatī"ti byākaritvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā
devamanussesu ubhayasampattiyo anubhavitvā vipassissa bhagavato kāle bandhumatīnagarato
avidūre ekasmiṃ gāmake nibbatti, tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ
sākacchitvā 1- dasabalassa dānaṃ adaṃsu.
@Footnote: 1 Sī. mantetvā.
     Ekadivasaṃ sabbe ekato hutvā dānaṃ dentā "kiṃ nu kho amhākaṃ
dānagge natthī"ti 1- olokentā madhuñca guḷadadhiñca nāddasaṃsu. Te "yato
kutoci āharissāmā"ti janapadato nagarapavisanamaggesu purise ṭhapesuṃ. Tadā esa
kulaputto attano gāmato guḷadadhivārakaṃ gahetvā "kiñcideva āharissāmī"ti
nagaraṃ gacchanto "mukhaṃ dhovitvā dhotahatthapādo pavisissāmī"ti phāsukaṭṭhānaṃ
olokento naṅgalasīsappamāṇaṃ nimmakkhikadaṇḍakamadhuṃ disvā "puññena me idaṃ
uppannan"ti gahetvā nagaraṃ pāvisi. Nāgarehi ṭhapitapuriso taṃ disvā "mārisa
kassa imaṃ harasī"ti pucchi. "na kassaci sāmi, vikkāyikaṃ me idan"ti. Tena
hi imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehīti.
     So cintesi "idaṃ me na bahuṃ agghati, ayañca ekappahāreneva bahuṃ
deti, vīmaṃsissāmī"ti. Tato naṃ āha "nāhaṃ ekakahāpaṇena demī"ti. Yadi evaṃ
dve kahāpaṇe gahetvā dehīti. Dvīhipi na demīti. Etenupāyena vaḍḍhetvā
yāva sahassaṃ pāpuṇi, so cintesi "atiañchituṃ na vaṭṭati, hotu tāva iminā
kattabbakammaṃ pucchissāmī"ti. Atha naṃ āha "na idaṃ bahuagghanakaṃ, tvaṃ pana
bahuṃ desi, kena kammena idaṃ gaṇhasī"ti. Idha bho nagaravāsino raññā saddhiṃ
paṭivirujjhitvā vipassisammāsambuddhassa dānaṃ dentā idaṃ dvayaṃ dānagge
apassantā maṃ pariyesāpenti. Sace idaṃ dvayaṃ na labhissanti, nāgarānaṃ
parājayo bhavissati. Tasmā sahassaṃ datvā gaṇhāmīti. Kiṃ panetaṃ nāgarānaṃ eva
vaṭṭati, udāhu aññesampi dātuṃ vaṭṭatīti. Yassa kassaci dātuṃ avāritametanti.
Atthi pana koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ dātāti. Natthi sammāti.
Imesaṃ me dvinnaṃ 2- sahassagghanakabhāvaṃ jānāsīti. Āma jānāmīti. Tena hi
gaccha, nāgarānaṃ ārocehi "eko puriso imāni dve mūlena na deti,
@Footnote: 1 mano.pū. 1/218, thera.A. 1/210.  2 ka. dinnaṃ.
Tumhehi saddhiṃ sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā
nibbitakkā 1- hothā"ti. "tvaṃ imasmiṃ dāne jeṭṭhakabhāgassa 2- kāyasakkhī hohī"ti
vatvā gato. So pana kulaputto gāmato paribbayatthaṃ gahitakahāpaṇena pañcakaṭukaṃ
gahetvā cuṇṇaṃ katvā dadhito kañciyaṃ vāhetvā tattha madhupaṭalaṃ pīḷetvā
pañcakaṭukacuṇṇena yojetvā paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya
dasabalassa avidūre nisīdi. Mahājanehi āhariyamānassa sakkārassa antare
attano pattavāraṃ olokento okāsaṃ ñatvā satthu santikaṃ gantvā "bhante
ayaṃ me duggatasakkāro, imaṃ me anukampaṃ paṭicca paṭiggaṇhathā"ti. Satthā
tassānukampaṃ paṭicca catumahārājehi dattiyena selamayapattena taṃ paṭiggahetvā
yathā aṭṭhasaṭṭhiyā bhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ adhiṭṭhāsi.
     So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ vanditvā ekamantaṃ nisinno
āha "diṭṭho me bhante bhagavā ajja bandhumatīnagaravāsīhi tumhākaṃ
sakkāro āhariyamāno, ahampi imassa nissandena nibbattanibbattabhave
lābhaggayasaggappatto bhaveyyan"ti. Satthā "evaṃ hotu kulaputtā"ti vatvā tassa
ca nagaravāsīnañca bhattānumodanaṃ katvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ
katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītuyā
kucchimhi paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya sāyaṃ pātañca 3-
pañcapaṇṇākārasatāni suppavāsāya upanīyanti. Athassa sā puññavīmaṃsanatthaṃ 4-
hatthena bījapacchiṃ phusāpentī aṭṭhāsi. Ekekabījato salākasataṃ salākasahassampi
niggacchati, ekekakarīsakhettato paṇṇāsampi saṭṭhipi sakaṭapamāṇāni uppajjanti. 5-
Koṭṭhapūraṇakālepissā koṭṭhadvāraṃ hatthena phusantiyā rājadhītāya puññena
@Footnote: 1 Sī. nirussukakā.  2 Sī. jeṭṭhakabhāvassa.  3 Sī.,Ma. satataṃ.
@4 Sī. athassā taṃ puññavīmaṃsanatthaṃ.  5 Sī. nipphajjanti.
Gaṇhantānaṃ gahitagahitaṃ puna pūrati. Paripuṇṇabhattakumbhitopi "rājadhītāya puññan"ti
vatvā yassa kassaci dentā naṃ yāva na ukkaḍḍhanti, 1- na tāva bhattaṃ khīyati.
Dārake kucchigateyeva satta vassāni atikkamiṃsu.
     Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā
"pure maraṇā jīvamānā  dānaṃ dassāmī"ti satthu santikaṃ pesesi "gaccha
sāmi imaṃ pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadati, taṃ
sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī"ti. So gantvā tassā sāsanaṃ
satthu ārocesi "satthu bhante koḷiyadhītā pāde vandatī"ti. Satthā tassā anukampaṃ
paṭicca "sukhinī hotu suppavāsā koḷiyadhītā arogā, arogaṃ puttaṃ vijāyatū"ti
āha. So taṃ sutvā bhagavantaṃ vanditvā attano gāmābhimukho pāyāsi. Tassa
pure āgamanāyeva suppavāsāya kucchito dhammakarakato 2- udakaṃ viya gabbho nikkhami,
parivāretvā nisinnajano 3- assumukho rodituṃ āraddho haṭṭhatuṭṭhova 3- tassā
sāmikassa tuṭṭhisāsanaṃ ārocetuṃ agamāsi. So tesaṃ iṅgitaṃ disvā "dasabalena
kathitakathā nipphannā bhavissati maññe"ti cintesi. So āgantvā satthu kathaṃ
rājadhītāya kathesi. Rājadhītā tayā nimantitaṃ jīvabhattameva maṅgalabhattaṃ bhavissati,
gaccha sattāhaṃ dasabalaṃ nimantehīti. So tathā akāsi. Sattāhaṃ buddhappamukhassa
bhikkhusaṃghassa mahādānaṃ pavattayiṃsu. So dārako ñātīnaṃ santattacittaṃ nibbāpento
sītalabhāvaṃ kurumāno jātoti sīvalitveva nāmaṃ kariṃsu. So satta vassāni gabbhe
vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputtatthero
sattame divase tena saddhiṃ kathāsallāpaṃ akāsi. Satthāpi imaṃ gāthaṃ abhāsi:-
@Footnote: 1 Sī. dentānaṃ yāva na sakkonti, Ma. dentā yāva na uṭṭhahanti.  2 cha.Ma.
@dhammakaraṇato.  3-3 assumukhova hasituṃ āraddho, haṭṭhatuṭṭho (mano.pū. 1/220).
            "yomaṃ palipathaṃ duggaṃ       saṃsāraṃ mohamaccagā
            tiṇṇo pāraṅgato jhāyī    anejo akathaṃkathī
            anupādāya nibbuto       tamahaṃ brūmi brāhmaṇan"ti. 1-
     Atha naṃ thero evamāha "kiṃ pana tayā evarūpaṃ dukkhaṃ anubhavitvā
pabbajituṃ na vaṭṭatī"ti. Labhanto pabbājeyyaṃ bhanteti. Suppavāsā taṃ therena
saddhiṃ kathentaṃ disvā "kiṃ nu kho me putto dhammasenāpatinā kathetī"ti theraṃ
upasaṅkamitvā pucchi "mayhaṃ putto tumhehi saddhiṃ kiṃ katheti bhante"ti. Attanā
anubhuttagabbhavāsadukkhaṃ kathetvā "tumhehi anuññāto pabbajissāmī"ti vadatīti.
Sādhu bhante pabbājetha nanti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ
datvā pabbājento "sīvali tuyhaṃ aññena ovādena kammaṃ natthi, tayā
satta vassāni anubhuttadukkhameva paccavekkhāhī"ti. Bhante pabbajjāyeva tumhākaṃ
bhāro, yaṃ pana mayā sakkā kātuṃ, tamahaṃ jānissāmīti. So pana paṭhamakesavaṭṭiyā
oropitakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya oropitakkhaṇe sakadāgāmi-
phale, tatiyāya anāgāmiphale patiṭṭhāsi. Sabbesaṃyeva kesānaṃ oropanañca
arahattaphalasacchikiriyā ca apure apacchā ahosi.
     Atha bhikkhusaṃghe kathā udapādi "aho evaṃ puññavāpi thero satta
māsādhikāni satta saṃvaccharāni mātugabbhe vasitvā satta divasāni mūḷhagabbhe
vasī"ti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti
pucchitvā "imāya nāmā"ti vutte "na bhikkhave iminā kulaputtena imāya
jātiyā katakamman"ti vatvā atītaṃ āharitvā atīte bhikkhave buddhuppādato
puretarameva esa kulaputto bārāṇasiyaṃ rājakule nibbatto, pitu accayena
@Footnote: 1 khu.dha. 25/414/89.
Rajje patiṭṭhāya vibhavasampanno pākaṭo ahosi. Tadā eko paccantarājā
"rajjaṃ gaṇhissāmī"ti āgantavā nagaraṃ uparundhitvā khandhāvāraṃ kāretvā
vihāsi. Atha rājā mātuyā saddhiṃ samānacchando hutvā sattāhaṃ khandhāvāranagare
catūsu disāsu dvāraṃ pidhāpesi, nikkhamantānaṃ pavisantānañca dvāramūḷhaṃ ahosi.
Atha migadāyavihāre paccekabuddhā ugghosesuṃ. Rājā sutvā dvāraṃ vivarāpesīti.
Paccantarājāpi palāyi. So tena kammavipākena narakādīsu dukkhamanubhavitvā
imasmiṃ buddhuppāde rājakule nibbattopi mātuyā saddhiṃ imaṃ evarūpaṃ
dukkhamanubhavi. Tassa pana pabbajitakālato paṭṭhāya bhikkhusaṃghassa cattāro paccayā
yadicchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ.
     Aparabhāge satthā sāvatthiṃ agamāsi. Thero bhagavantaṃ abhivādetvā "bhante
mayhaṃ puññabalaṃ vīmaṃsissāmi, pañcabhikkhusatāni dethā"ti. Gaṇha sīvalīti. So
pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati. Tassa
paṭhamaṃ diṭṭhanigrodhe adhivatthā devatā satta divasāni dānaṃ adāsi, iti
so:-
            nigrodhaṃ paṭhamaṃ passi       dutiyaṃ paṇḍavapabbataṃ
            tatiyaṃ aciravatiyaṃ          catutthaṃ varasāgaraṃ.
            Pañcamaṃ himavantaṃ so       chaṭṭhaṃ chaddantupāgami
            sattamaṃ gandhamādanaṃ        aṭṭhamaṃ atha revatanti 1-
sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana
nāgadattadevarājā sattasu divasesu ekadivasaṃ khīrapiṇḍapātaṃ adāsi, ekadivasaṃ
sappipiṇḍapātaṃ adāsi. Atha naṃ bhikkhusaṃgho āha "āvuso imassa devarañño
@Footnote: 1 mano.pū. 1/222, thera.A. 1/214.
Neva dhenuyo duyhamānā paññāyanti, na dadhinimmathanaṃ, kuto te devarāja
idaṃ uppajjatī"ti. "bhante kassapadasabalassa kāle khīrasalākabhattadānassetaṃ
phalan"ti devarājā āha.
     Aparabhāge satthā khadiravaniyarevatattherassa paccuggamanaṃ akāsi. Kathaṃ?
Athāyasmā sāriputto satthāraṃ āha "bhante mayhaṃ kira kaniṭṭhabhātā revato
pabbajito, so abhirameyya vā, na vā, gantvā naṃ passissāmī"ti. Bhagavā
revatassa āraddhavipassakabhāvaṃ ñatvā dve vāre paṭikkhipitvā tatiyavāre yācito
arahattappattabhāvaṃ ñatvā sāriputta ahampi gamissāmi bhikkhūnaṃ ārocehīti.
Thero bhikkhū sannipātāpetvā "āvuso satthā cārikaṃ caritukāmo, gantukāmā
āgacchantū"ti sabbesaṃyeva ārocesi. Dasabalassa cārikatthāya gamanakāle
ohiyyamānakabhikkhū nāma appakā honti, "satthu suvaṇṇavaṇṇaṃ sarīraṃ passissāma,
madhuradhammakathaṃ vā suṇissāmā"ti yebhuyyena gantukāmā bahutarāva honti. Iti
satthā mahābhikkhusaṃghaparivāro "revataṃ passissāmā"ti nikkhanto.
     Athekasmiṃ padese ānandatthero dvedhāpathaṃ patvā bhagavantaṃ pucchi
"bhante imasmiṃ ṭhāne dvedhāpatho, kataramaggena bhikkhusaṃgho gacchatū"ti. Kataramaggo
ānanda ujukoti. Bhante ujumaggo tiṃsayojaniko amanussapatho. Parihāramaggo
pana saṭṭhiyojaniko khemo subhikkhoti. Ānanda sīvali amhehi saddhiṃ āgatoti.
Āma bhante āgatoti. Tena hi saṃgho ujumaggameva gacchatu. Sīvalissa puññaṃ
vīmaṃsissāmāti. Satthā bhikkhusaṃghaparivāro sīvalittherassa puññavīmaṃsanatthaṃ tiṃsayojana-
maggaṃ 1- abhiruhi.
     Maggaṃ abhiruhanaṭṭhānato paṭṭhāya devasaṃgho yojane yojane ṭhāne nagaraṃ
māpetvā buddhappamukhassa bhikkhusaṃghassa vasanatthāya vihāre paṭiyādesi. Devaputtā
@Footnote: 1 i.,Ma. aṭavimaggaṃ.
Raññā pesitakammakārā viya hutvā yāgukhajjakādīni gahetvā "kahaṃ ayyo
sīvalī"ti pucchantā gacchanti. Thero sakkārasammānaṃ gāhāpetvā satthu santikaṃ
gacchati. Satthā bhikkhusaṃghena saddhiṃ paribhuñji. Imināva niyāmena satthā sakkāraṃ
anubhavanto devasikaṃ yojanaparamaṃ gantavā tiṃsayojanikaṃ kantāraṃ atikkamma
khadiravaniyarevatattherassa vasanaṭṭhānaṃ patto, thero satthu āgamanaṃ ñatvā attano
vasanaṭṭhāne buddhappamukhassa bhikkhusaṃghassa pahonakavihāre dasabalassa gandhakuṭiṃ
rattiṭṭhānadivāṭṭhānāni ca iddhiyā māpetvā tathāgatassa paccuggamanaṃ gato.
Satthā alaṅkatapaṭiyattena maggena vihāraṃ pāvisi. Atha tathāgate gandhakuṭiṃ
paviṭṭhe bhikkhū vassaggena pattasenāsanāni pavisiṃsu. Devatā "akālo
āhārassā"ti aṭṭhavidhaṃ pānakaṃ āhariṃsu. Satthā saṃghena saddhiṃ pānakaṃ pivi.
Iminā niyāmeneva tathāgatassa sakkārasammānaṃ anubhavantasseva addhamāso
atikkanto.
     Athekacce ukkaṇṭhitabhikkhū 1- ekasmiṃ ṭhāne nisīditvā kathaṃ uppādayiṃsu
"dasabalo `mayhaṃ aggasāvakassa kaniṭṭhabhātā'ti vatvā evarūpaṃ navakammikaṃ bhikkhuṃ
passituṃ āgato, imassa vihārassa santike jetavanavihāro vā veḷuvanavihārādayo
vā kiṃ karissanti. Ayampi bhikkhu evarūpassa navakammassa kārako, kiṃ nāma
samaṇadhammaṃ karissatī"ti. Atha satthā cintesi "mayi idha ciraṃ vasante idaṃ ṭhānaṃ
ākiṇṇaṃ bhavissati, āraññakā nāma bhikkhū pavivekatthikā honti, revatassa
phāsuvihāro na bhavissatī"ti. Tato therassa divāṭṭhānaṃ gato. Theropi ekakova
caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya pāsāṇaphalake nisinno satthāraṃ dūratova
āgacchantaṃ disvā paccuggantvā vandi.
@Footnote: 1 Sī. uddhatabhikkhū.
     Atha naṃ satthā pucchi "revata idaṃ vāḷamigaṭṭhānaṃ, caṇḍānaṃ hatthiassādīnaṃ
saddaṃ sutvā kiṃ karosī"ti. Tesaṃ me bhante saddaṃ suṇato araññapīti 1-
nāma uppannāti. Satthā imasmiṃ ṭhāne revatattherassa pañcahi gāthāsatehi
araññānisaṃsaṃ nāma kathetvā punadivase avidūraṭṭhāne piṇḍāya caritvā
revatattheraṃ āmantetvā 2- yehi bhikkhūhi therassa avaṇṇo kathito, tesaṃ
kattarayaṭṭhiupāhanatelanāḷichattānaṃ pamussanabhāvaṃ akāsi. Te attano
parikkhāratthāya nivattā āgatamaggeneva gacchantāpi taṃ ṭhānaṃ sallakkhetuṃ na
sakkonti. Paṭhamaṃ hi te alaṅkatapaṭiyattena maggena gantvā, taṃdivasaṃ pana
visamamaggena gacchantā tasmiṃ ṭhāne ukkuṭikaṃ nisīdantā jaṇṇukehi gacchanti.
Te gumbe ca gacche ca kaṇṭake ca maddantā attanā vasitasabhāgaṭṭhānaṃ
gantvā tasmiṃ tasmiṃ khadirakhāṇuke laggitaṃ attano chattaṃ sañjānanti, upāhanaṃ
kattarayaṭṭhiṃ telanāḷiñca sañjānanti. Te tasmiṃ samaye "iddhimā ayaṃ bhikkhū"ti
ñatvā attano parikkhāramādāya "dasabalassa paṭiyattasakkāro nāma evarūpo
hotī"ti vadantā agamaṃsu.
     Purato āgate bhikkhū visākhā upāsikā attano gehe nisinnakāle
pucchi "manāpaṃ nu kho bhante revatassa vasanaṭṭhānan"ti. Manāpaṃ upāsike
nandavanacittalatāvanapaṭibhāgaṃ taṃ senāsananti. Atha tesaṃ pacchato āgate bhikkhū
pucchi "manāpaṃ ayyā revatassa vasanaṭṭhānan"ti. Mā puccha upāsike, kathetuṃ
ayuttaṭṭhānaṃ, etaṃ ujjaṅgalasakkharapāsāṇavisamakhadiravanaṃ eva, tattha so bhikkhu
vasatīti.
     Visākhā purimānaṃ pacchimānañca bhikkhūnaṃ kathaṃ sutvā "kesaṃ nu kho kathā saccā"ti
pacchābhattaṃ gandhamālaṃ ādāya dasabalassa upaṭṭhānaṃ gantvā vanditvā ekamantaṃ
@Footnote: 1 Ma. araññarati.  2 Ma. nivattetvā.
Nisinnā satthāraṃ pucchi "bhante revatattherassa vasanaṭṭhānaṃ ekacce ayyā
vaṇṇenti, ekacce nindanti, kimetaṃ bhante"ti. "visākhe ramaṇiyaṃ vā hotu
mā vā, yasmiṃ ṭhāne ariyānaṃ cittaṃ ramati, tadeva ṭhānaṃ ramaṇiyaṃ nāmā"ti vatvā
imaṃ gāthamāha:-
            "gāme vā yadi vāraññe  ninne vā yadi vā thale
            yattha arahanto viharanti    taṃ bhūmirāmaṇeyyakan"ti. 1-
     Aparabhāge bhagavā ariyagaṇamajjhe nisinno theraṃ "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ sīvalī"ti 2- etadagge ṭhapesi.
    [54] Athāyasmā sīvalitthero arahattaṃ patvā pattaetadaggaṭṭhāno
attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento
padumuttaro nāma jinotiādimāha. Anuttānatthapadavaṇṇanameva karissāma.
    [55] Sīlaṃ tassa asaṅkhyeyyanti tassa padumuttarassa bhagavato sīlaṃ
asaṅkhyeyyaṃ.
            Nava koṭisahassāni        asītisatakoṭiyo
            paññāsasatasahassāni       chattiṃsā ca punāpare.
            Ete saṃvaravinayā        sambuddhena pakāsitā
            peyyālamukhena niddiṭṭhā   sikkhāvinayasaṃvareti 3-
evaṃ vuttasikkhāpadāni bhikkhūnaṃ sāvakapaññattivasena vuttāni. Bhagavato pana sīlaṃ
asaṅkhyeyyameva saṅkhātuṃ gaṇetuṃ asakkuṇeyyanti attho. Samādhivajirūpamo yathā
@Footnote: 1 khu.dha. 25/98/34, khu.thera. 26/991/396, saṃ.sa. 15/261/280.
@2 aṅ.ekaka. 20/207/24.  3 visuddhi. 1/57 (syā), paṭisaṃ.A. 1/218.
Vajiraṃ indanīlamaṇiveḷuriyamaṇiphalikamasāragallādīni ratanāni vijjati chiddāvachiddaṃ
karoti, evameva padumuttarassa bhagavato lokuttaramaggasamādhi paṭipakkhapaccanīkadhamme
vijjhati bhindati samucchindatīti attho. Asaṅkhyeyyaṃ ñāṇavaraṃ tassa buddhassa
cattāri saccāni sattatiṃsabodhipakkhiyadhamme saṅkhatāsaṅkhatadhamme ca  jānituṃ
paṭivijjhituṃ samatthaṃ sayambhuñāṇasabbaññutaññāṇādiñāṇasamūhaṃ asaṅkhyeyyaṃ,
atītānāgatapaccuppannādibhedena saṅkhāvirahitanti attho. Vimutti ca anopamāti
saṅkilesehi vimuttattā sotāpattiphalādikā catasso vimuttiyo anupamā upamārahitā
"imā viya bhūtā"ti upametuṃ na sakkāti attho. Sesaṃ uttānatthamevāti.
                    Sīvalittherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 302-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6476              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6476              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3912              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4774              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]