ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                           55. Bhaddiyavagga
               543/131. 1. Lakuṇṭakabhaddiyattherāpadānavaṇṇanā
     pañcapaññāsamavagge paṭhamāpadāne padumuttaro nāma jinotiādikaṃ
āyasmato lakuṇṭakabhaddiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro
tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato
kāle haṃsavatīnagare mahābhogakule nibbatto 1- viññutaṃ patto satthu dhammaṃ
suṇanto nisinno satthāraṃ ekaṃ bhikkhuṃ mañjussarānaṃ aggaṭṭhāne ṭhapentaṃ disvā
sayampi taṃ ṭhānantaraṃ patthento buddhappamukhassa bhikkhusaṃghassa sappisakkharādimadhura-
rasasammissaṃ mahādānaṃ datvā "ahampi bhante anāgate ayaṃ bhikkhu viya ekassa
buddhassa sāsane mañjussarānaṃ aggo bhaveyyan"ti paṇidhānaṃ akāsi. Bhagavā
tassa anantarāyaṃ disvā byākaritvā pakkāmi.
     So yāvatāyukaṃ puññāni katvā devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā phussabhagavato kāle citrakokilo 2- hutvā nibbatto rājuyyānato
madhuraṃ ambaphalaṃ tuṇḍena ādāya gacchanto satthāraṃ disvā pasannamānaso
"dassāmi buddhassā"ti cittaṃ uppādesi. Satthā tassa cittācāraṃ ñatvā pattaṃ
gahetvā nisīdi. Kokilo dasabalassa patte ambapakkaṃ ṭhapesi. Satthā tassa
somanassuppādanatthaṃ tassa passantasseva taṃ paribhuñji. Atha so kokilo
pasannamānaso teneva pītisukhena sattāhaṃ vītināmesi. Teneva puññakammena
uppannuppannabhave mañjussaro ahosi. Kassapasammāsambuddhakāle vaḍḍhakikule
nibbattetvā jeṭṭhakavaḍḍhakī hutvā pākaṭo ahosi. Parinibbute bhagavati tassa
sarīradhātuyo nidahituṃ sattayojanappamāṇe thūpe āraddhe so āha "yojanāvaṭṭaṃ
@Footnote: 1 cha.Ma. nibbattitvā.             2 cittapattakokilo (thera.A. 2/140).
Yojanubbedhaṃ karomā"ti. Te sabbe tassa vacane aṭṭhaṃsu. Iti appamāṇassa
buddhassa orappamāṇaṃ cetiyaṃ kāresi, tena kammena nibbattaṭṭhāne aññehi
hīnappamāṇo 1- ahosi. So amhākaṃ bhagavato kāle kulagehe nibbattitvā
atirassatāya ca suvaṇṇapaṭimā viya sundarasarīratāya ca lakuṇṭakabhaddiyoti
paññāyittha. So aparabhāge satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā
bahussuto dhammakathiko hutvā madhurena sarena paresaṃ dhammaṃ kathesi.
     Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena gacchantī
ekā gaṇikā theraṃ disvā dantavidaṃsakaṃ hasi. Thero tassā dantaṭṭhike nimittaṃ
gahetvā jhānaṃ uppādetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmī
ahosi, so abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā
dhammasenāpatinā ovadiyamāno anusāsiyamāno arahatte patiṭṭhahi. Ekacce bhikkhū ca
sāmaṇerā ca tassa arahattappattabhāvaṃ ajānantā kaṇṇesu gahetvā kaḍḍhanti,
sīse bāhāya hatthapādādīsu vā gahetvā cāletvā kīḷantā viheṭhesuṃ. Atha
bhagavā sutvā "mā bhikkhave mama puttaṃ viheṭhethā"ti āha. Tato paṭṭhāya taṃ
"arahā"ti jānitvā na viheṭhesuṃ.
    [12] So arahā hutvā sañjātasomanasso attano pubbacaritāpadānaṃ
pakāsento padumuttaro nāma jinotiādimāha. Mañjunābhinikūjahanti madhurena
pemaniyena sarena abhinikūjiṃ saddaṃ nicchāresiṃ ahanti attho. Sesamettha
suviññeyyamevāti.
                 Lakuṇṭakabhaddiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 nīcatarappamāṇo (thera.A. 2/140).



             The Pali Atthakatha in Roman Book 50 page 300-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6425              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6425              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4726              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]