ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page286.

538/126. 6. Bāhiyattherāpadānavaṇṇanā chaṭṭhāpadāne ito satasahassamhītiādikaṃ āyasmato bāhiyassa dārucīriyat- therassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto brāhmaṇasippesu nipphattiṃ gantvā vedaṅgesu anavayo ekadivasaṃ satthu santikaṃ gantvā dhammaṃ suṇanto pasannamānaso satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānaṃ pattukāmo sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā sattāhassa accayena bhagavato pādamūle nipanno "bhagavā bhante ito sattame divase yaṃ bhikkhuṃ khippābhiññānaṃ aggaṭṭhāne ṭhapesi, so viya ahampi anāgate ekassa buddhassa sāsane khippābhiññānaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Bhagavā anāgataṃsañāṇena oloketvā samijjhanabhāvaṃ ñatvā "anāgate gotamassa bhagavato sāsane pabbajitvā khippābhiññānaṃ aggo bhavissatī"ti byākāsi. So yāvatāyukaṃ puññāni katvā tato cuto devaloke nibbatto tattha cha kāmāvacarasampattiyo anubhavitvā puna manussesu cakkavattiādisampattiyo anekakappakoṭisatesu anubhavitvā kassapassa bhagavato kāle ekasmiṃ kule nibbatto, bhagavati parinibbute pabbajito yadā sāsane osakkamāne satta bhikkhū catunnaṃ parisānaṃ ajjhācāraṃ disvā saṃvegappattā araññaṃ pavisitvā "yāva sāsanassa antaradhānaṃ na hoti, tāva attano patiṭṭhaṃ karissāmā"ti suvaṇṇacetiyaṃ vanditvā tattha araññe ekaṃ pabbataṃ disvā "jīvitasālayā nivattantu, nirālayā imaṃ pabbataṃ abhirūhantū"ti nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Saṃghatthero ekarattātikkamena arahattaṃ pāpuṇi. So anotattadahe

--------------------------------------------------------------------------------------------- page287.

Nāgalatādantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ āharitvā te bhikkhū āha "āvuso imaṃ piṇḍapātaṃ bhuñjathā"ti. Te āhaṃsu "kiṃ bhante amhehi evaṃ katikā katā `yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ avasesā paribhuñjantū"ti. No hetaṃ āvusoti. "tena hi sace mayampi tumhe viya visesaṃ nibbattessāma, sayaṃ āharitvā bhuñjissāmā"ti na icchiṃsu. Dutiyadivase dutiyatthero anāgāmī hutvā tatheva piṇḍapātaṃ āharitvā itare nimantesi. Te evamāhaṃsu "kiṃ panāvuso katikā katā, `mahātherena ābhataṃ piṇḍapātaṃ abhuñjitvā anutherena ābhataṃ bhuñjissāmā"ti. "no hetaṃ āvusoti. "evaṃ bhante tumhe viya mayampi visesaṃ nibbattetvā attano attano purisakārena bhuñjituṃ sakkontā bhuñjissāmā"ti na icchiṃsu. Tesu arahattappattatthero parinibbāyi, dutiyo anāgāmī brahmaloke nibbatti, itare pañca visesaṃ nibbattetuṃ asakkontā sussitvā sattame divase kālaṃ katvā devaloke nibbattiṃsu. Tattha dibbasukhaṃ anubhavitvā imasmiṃ buddhuppāde tato cavitvā manussesu nibbattiṃsu. Tesu eko pukkusāti rājā ahosi, eko gandhāraraṭṭhe takkasilāyaṃ kumārakassapo, eko bāhiyo dārucīriyo, eko dabbo mallaputto, eko sabhiyo paribbājakoti, tesu ayaṃ bāhiyo dārucīriyo suppārakapaṭṭane vāṇijakule nibbatto vāṇijakamme nipphattiṃ gato mahaddhano mahābhogo, so suvaṇṇabhūmiṃ gacchantehi vāṇijehi saddhiṃ nāvamāruyha videsaṃ gacchanto katipāhaṃ gantvā bhinnāya nāvāya sesesu macchakacchapabhakkhesu jātesu ekoyeva avasiṭṭho ekaṃ phalakaṃ gahetvā vāyamanto sattame divase suppārakapaṭṭanatīraṃ okkami. Tassa nivāsanapārupanaṃ natthi, so aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍake vākehi paliveṭhetvā nivāsetvā pārupitvā ca devakulato

--------------------------------------------------------------------------------------------- page288.

Kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi. Manussā taṃ disvā yāgubhattādīni datvā "ayaṃ eko arahā"ti sambhāvesuṃ. So vatthesu upanītesu "sacāhaṃ nivāsemi, pārupāmi vā, lābhasakkāro me parihāyissatī"ti tāni paṭikkhipitvā dārucīrāneva parihari. Athassa "arahā, arahā"ti bahūhi sambhāviyamānassa evaṃ cetaso parivitakko udapādi "ye keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro"ti so tena niyāmena kuhanakammena jīvikaṃ kappeti. Kassapadasabalassa sāsane sattasu janesu pabbataṃ āruyha samaṇadhammaṃ karontesu eko anāgāmī hutvā suddhāvāsabrahmaloke nibbattitvā attano brahmasampattiṃ olokento āgataṭṭhānaṃ āvajjento pabbatamāruyha samaṇadhammaṃ karaṇaṭṭhānaṃ disvā sesānaṃ nibbattanaṭṭhānaṃ āvajjento ekassa parinibbutabhāvaṃ itaresañca pañcannaṃ kāmāvacaradevaloke nibbattabhāvaṃ ñatvā te kālānukālaṃ āvajjesi "imasmiṃ pana kāle kahaṃ nu kho te"ti āvajjento dārucīriyaṃ suppārakapaṭṭanaṃ nissāya kuhanakammena jīvikaṃ kappentaṃ disvā "naṭṭho vatāyaṃ bālo, pubbe samaṇadhammaṃ karonto atiukkaṭṭhabhāvena arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni udarahetu anārahāva samāno arahattaṃ paṭijānitvā lokaṃ vañcento vicarati, dasabalassa uppannabhāvaṃ na jānāti, gacchāmi naṃ saṃvejetvā buddhuppādaṃ jānāpessāmī"ti khaṇeneva brahmalokato otaritvā suppārakapaṭṭane rattibhāgasamanantare dārucīriyassa sammukhe pāturahosi. So attano vasanaṭṭhāne obhāsaṃ disvā bahi nikkhamitvā mahābrahmānaṃ disvā añjaliṃ paggayha "ke tumheti pucchi. "ahaṃ tumhākaṃ porāṇakasahāyo anāgāmiphalaṃ patvā brahmaloke nibbatto, amhākaṃ sabbajeṭṭhako arahā hutvā

--------------------------------------------------------------------------------------------- page289.

Parinibbuto, tumhe pana pañcajanā devaloke nibbattā. Svāhaṃ dāni taṃ imasmiṃ ṭhāne kuhanakammena jīvikaṃ kappentaṃ disvā damituṃ āgato"ti vatvā idaṃ kāraṇaṃ āha "neva kho tvaṃ bāhiya arahā nāpi arahattamaggaṃ vā samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno"ti. Athassa satthu uppannabhāvaṃ sāvatthiyaṃ vasanabhāvañca ācikkhitvā "satthu santikaṃ gacchā"ti taṃ uyyojetvā brahmalokameva agamāsi. Bāhiyo pana ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi "aho bhāriyaṃ kammaṃ mayā kataṃ, anarahaṃ arahā ahanti cintesiṃ, ayañca maṃ `na tvaṃ arahā, nāpi arahattamaggaṃ vā samāpannāsī'ti vadati, atthi nu kho loke añño arahā"ti. Atha naṃ pucchi "atha ke carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpannā"ti. Athassa devatā ācikkhi "atthi bāhiya uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi bāhiya bhagavā arahā ceva arahattāya ca dhammaṃ desesī"ti. Bāhiyo rattibhāge devatā kathaṃ sutvā saṃviggamānaso taṅkhaṇaṃyeva suppārakā nikkhamitvā ekarattivāsena 1- sāvatthiṃ agamāsi, gacchanto ca pana devatānubhāvena buddhānubhāvena ca vīsayojanasatikaṃ maggaṃ atikkamitvā sāvatthiṃ anuppatto, tasmiṃ khaṇe satthā sāvatthiyaṃ piṇḍāya paviṭṭho hoti. So jetavanaṃ pavisitvā abbhokāse caṅkamante sambahule bhikkhū pucchi "kuhiṃ etarahi satthā"ti. Bhikkhū "sāvatthiyaṃ piṇḍāya paviṭṭho"ti vatvā "tvaṃ pana kuto āgatosī"ti pucchiṃsu. Suppārakā āgatomhīti. Kadā nikkhantosīti, hiyyo sāyanhasamaye nikkhantomhīti. "dūratopi āgato, nisīda tāva pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, @Footnote: 1 Ma. nikkhamitvā sabbattha ekarattivāsena.

--------------------------------------------------------------------------------------------- page290.

Āgatakāle satthāraṃ dakkhissatī"ti āhaṃsu. "ahaṃ bhante satthu vā attano vā jīvitantarāyaṃ na jānāmi, katthaci aṭṭhatvā anisīditvā ekaratteneva vīsayojana- satikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī"ti āha. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā carantaṃ disvā "cirassaṃ vata me gotamo sammāsambuddho diṭṭho"ti diṭṭhaṭṭhānato paṭṭhāya onatasarīro gantvā antaravīthiyaṃ pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha "desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti. Atha naṃ satthā "akālo kho tāva bāhiya antaragharaṃ paviṭṭhamhā piṇḍāyā"ti paṭikkhipi. Taṃ sutvā bāhiyo "bhante saṃsāre saṃsarantena kabaḷīkārāhāro na aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetu me bhante bhagavā dhammaṃ, desetu sugato dhamman"ti puna yāci. Satthā dutiyampi tatheva paṭikkhipi. Evaṃ kirassa ahosi "imassa diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthataṃ hoti, balavapītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhāya tāva tiṭṭhatu, ekaratteneva vīsayojanasatikaṃ maggaṃ āgatassapi cassa daratho balavā sopi tāva paṭippassambhatū"ti. Tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova "tasmātiha te bāhiya evaṃ sikkhitabbaṃ, diṭṭhe diṭṭhamattaṃ bhavissatī"tiādinā 1- nayena anekapariyāyena dhammaṃ desesi. So satthu dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. [178] So arahattaṃ pattakkhaṇeyeva pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Taṃ heṭṭhā vuttanayattā uttānatthameva. Anuttānapadavaṇṇanameva karissāma @Footnote: 1 khu.u. 25/10/102.

--------------------------------------------------------------------------------------------- page291.

[181] Hasanaṃ paccavekkhaṇanti 1- paripuṇṇasomanassajātaṃ paccavekkhaṇaṃ, komāravaṇṇaṃ atikomalanti attho. [182] Hemayaññopacitaṅganti suvaṇṇasuttayaññopacitasuttaavayavaṃ sarīraṃ dehanti attho. Palambabimbatamboṭṭhanti olambitabimbaphalasadisaṃ rattavaṇṇaṃ oṭṭhadvayasamannāgatanti attho. Setatiṇhasamaṃ dijanti 2- sunisitatikhiṇaayalohaghaṃsanena ghaṃsitvā samaṃ kataṃ viya samadantanti attho. [183] Pītisamphullitānananti pītiyā suṭṭhu phullitaṃ vikasitaṃ ānanaṃ mukhaṃ ādāsatalasadisamukhavantanti attho. [184] Khippābhiññassa bhikkhunoti khippaṃ desanāya samugghāṭitakkhaṇeyeva abhivisesena ñātuṃ samatthassa bhikkhunoti attho. [186] Saggaṃ agaṃ sabhavanaṃ yathāti attano gehaṃ viya saggaṃ lokaṃ agamāsinti attho. [196] Na tvaṃ upāyamaggaññūti tvaṃ nibbānādhigamūpāyabhūtamaggaññū na ahosīti attho. [200] Satthuno sadā jinanti sadā sabbakālaṃ jinaṃ jinanto parājitakopo satthuno sammāsambuddhassa vimalānanaṃ ādāsatalasadisamukhaṃ passissāmi passituṃ nikkhamāmīti yojanā. Dije apucchiṃ kuhiṃ lokanandanoti kuhiṃ ṭhāne lokapasādakaro satthāti dije brāhmaṇe ahaṃ bhikkhū apucchinti attho. [201] Sasova khippaṃ munidassanussukoti munidassane tathāgatadassane ussukko ussāhajāto saso iva khippaṃ pāpuṇātīti attho. [202] Tuvaṭaṃ gantvāti sīghaṃ gantvā. Piṇḍatthaṃ apihāgidhanti piṇḍapātaṃ paṭicca apihaṃ apagatapihaṃ agidhaṃ nittaṇhaṃ. @Footnote: 1 pāḷi. pinasampannavekkhaṇaṃ. 2 pāḷi. sītatiṇhasamandijaṃ.

--------------------------------------------------------------------------------------------- page292.

[203] Alolakkhanti ito cito ca anolokayamānaṃ uttame sāvatthinagare piṇḍāya vicarantaṃ adakkhinti sambandho. Sirīnilayasaṅkāsanti siriyā lakkhaṇānu- byañjanasobhāya nilayaṃ saṅkāsaṃ jalamānatoraṇasadisaṃ. Ravidittiharānananti vijjotamāna- sūriyamaṇḍalaṃ viya vijjotamānamukhamaṇḍalaṃ. [204] Kupathe vippanaṭṭhassāti kucchitapathe sopaddavamagge mūḷhassa micchā- paṭipannassa me saraṇaṃ hohi patiṭṭhā hohi. Gotamāti bhagavantaṃ gottena ālapati. [218] Na tattha sukkā jotantīti sukkapabhāsampannā jotamānaosadhitārakādayo na jotanti nappabhāsanti. Sesaṃ uttānatthameva. So evaṃ pubbacaritāpadānaṃ pakāsetvā tāvadeva ca bhagavantaṃ pabbajjaṃ yāci. "paripuṇṇaṃ te pattacīvaran"ti ca puṭṭho "na paripuṇṇan"ti āha. Atha naṃ satthā "tena hi pattacīvaraṃ pariyesāhīti vatvā pakkāmi. So kira vīsativassasahassāni samaṇadhammaṃ karonto "bhikkhunā nāma attanā paccaye labhitvā aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatī"ti vatvā ekabhikkhussāpi pattena vā cīvarena vā saṅgahaṃ nākāsi, "na tenassa iddhimayaṃ pattacīvaraṃ uppajjissatī"ti ñatvā bhagavā ehibhikkhubhāvena pabbajjaṃ nādāsi. Tampi pattacīvaraṃ pariyesamānameva saṅkāraṭṭhānato coḷakkhaṇḍāni saṅkaḍḍhentaṃ pubbaveriko amanusso ekissā taruṇavacchāya gāviyā sarīre adhimuccitvā vāmaūrumhi paharitvā jīvitakkhayaṃ pāpesi. Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā "gaṇhatha bhikkhave etaṃ bāhiyaṃ dārucīriyanti ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ nagaradvārato nīharitvā jhāpetvā dhātuyo gahetvā thūpaṃ karothā"ti bhikkhū āṇāpesi.

--------------------------------------------------------------------------------------------- page293.

Te bhikkhū dhātuṃ mahāpathe thūpaṃ kāretvā satthāraṃ upasaṅkamitvā attano katakammaṃ ārocesuṃ. Tato saṃghamajjhe kathā udapādi "tathāgato bhikkhusaṃghena sarīrajhāpanakiccaṃ kāresi, dhātuyo ca gāhāpetvā cetiyaṃ kārāpesi, kataramaggo nu kho tena samadhigato, sāmaṇero nu kho so, bhikkhu nu kho"ti. Satthā taṃ aṭṭhuppattiṃ katvā "patiṭṭhito bhikkhave bāhiyo dārucīriyo arahatto"ti upari dhammadesanaṃ vaḍḍheti. Tassa parinibbutabhāvañca ācikkhitvā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo"ti 1- etadagge ṭhapesi. Atha naṃ bhikkhū pucchiṃsu "tumhe bhante `bāhiyo dārucīriyo arahattaṃ patto'ti vadetha, kadā so arahattaṃ patto"ti. Mama dhammaṃ sutakāle bhikkhaveti. Kadā panassa bhante tumhehi dhammo kathitoti. Bhikkhāya carantena antaravīthiyaṃ ṭhitenāti. Appamattako bhante tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo kathaṃ so tāvattakena visesaṃ nibbattesīti. Atha ne satthā "bhikkhave mama dhammaṃ `appaṃ' vā `bahuṃ vā'ti mā cintayittha. Anekānipi hi anatthapadasaṃhitāni gāthāsahassāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo"ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha:- "sahassamapi ce gāthā anatthapadasaṃhitā ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammatī"ti. 2- Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti. Bāhiyattherāpadānavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 aṃ.ekaka. 20/216/25. 2 khu.dha. 25/101/35.


             The Pali Atthakatha in Roman Book 50 page 286-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6132&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6132&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3749              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4590              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4590              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]