ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                535/23. 3. Mahākappinattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato mahākappinattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto
viññutaṃ patvā satthu santike dhammadesanaṃ suṇanto satthārā ekaṃ bhikkhuṃ
ovādakānaṃ aggaṭṭhāne ṭhapitaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
     So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto bārāṇasito
avidūre ekasmiṃ pesakāragāme jeṭṭhapesakāragehe nibbatto tadā sahassamattā
paccekabuddhā himavante aṭṭha māse vasitvā vassike cattāro māse janapade
@Footnote: 1 aṅ.ekaka. 20/208/24.
Vasanti. Te ekavāraṃ bārāṇasiyā avidūre otaritvā "senāsanaṃ karaṇatthāya
hatthakammaṃ yācathā"ti rañño santikaṃ aṭṭha paccekabuddhe pahiṇiṃsu. Tadā pana
rañño vappamaṅgalaṃ ahosi. So "paccekabuddhā kira āgatā"ti sutvā nikkhamitvā
āgatakāraṇaṃ pucchitvā "ajja bhante okāso natthi sve amhākaṃ vappamaṅgalaṃ,
tatiyadivase karissāmā"ti vatvā paccekabuddhe animantetvāva pāvisi. Paccekabuddhā
"aññaṃ gāmaṃ pavisissāmā"ti pakkamiṃsu.
     Tasmiṃ samaye jeṭṭhapesakārassa bhariyā kenacideva karaṇīyena bārāṇasiṃ
gacchantī te paccekabuddhe disvā vanditvā "kiṃ bhante avelāya ayyā
āgatā"ti pucchi. Te ādito paṭṭhāya kathesuṃ. Taṃ sutvā saddhāsampannā
buddhisampannā itthī "sve bhante amhākaṃ bhikkhaṃ gaṇhathā"ti nimantesi.
Bahukā mayaṃ bhaginīti. Kittakā bhanteti. Sahassamattā bhaginīti. "bhante imasmiṃ
no gāme sahassamattā vasimhā, ekeko ekekassa bhikkhaṃ dassati, bhikkhaṃ
adhivāsetha, ahameva vo vasanaṭṭhānaṃ kārāpessāmī"ti āha. Paccekabuddhā
adhivāsesuṃ.
     Sā gāmaṃ pavisitvā ugghosesi "ammatātā ahaṃ sahassamatte paccekabuddhe
disvā nimantesiṃ, ayyānaṃ nisīdanaṭṭhānaṃ saṃvidahatha, yāgubhattādīni sampādethā"ti
gāmamajjhe maṇḍapaṃ kārāpetvā āsanāni paññāpetvā punadivase paccekabuddhe
nisīdāpetvā paṇītena khādanīyena bhojanīyena parivisitvā bhattakiccapariyosāne
tasmiṃ gāme sabbā itthiyo ādāya tāhi saddhiṃ paccekabuddhe vanditvā
temāsaṃ vasanatthāya paṭiññaṃ gaṇhitvā puna gāme ugghosesi "ammatātā
ekekakulato ekekapuriso vāsipharasuādīni gahetvā araññaṃ pavisitvā dabbasambhāre
āharitvā ayyānaṃ vasanaṭṭhānaṃ karotū"ti. Gāmavāsino tassāyeva vacanaṃ sutvā
ekeko ekekaṃ katvā saddhiṃ rattidivāṭṭhānehi paṇṇasālasahassaṃ niṭṭhāpetvā
Attano attano paṇṇasālāyaṃ upagataṃ paccekabuddhaṃ "ahaṃ sakkaccaṃ upaṭṭhahissāmi,
ahaṃ sakkaccaṃ upaṭṭhahissāmī"ti vatvā upaṭṭhahiṃsu. Sā vassaṃvuṭṭhakāle "attano
attano paṇṇasālāya vassaṃvuṭṭhānaṃ paccekabuddhānaṃ cīvarasāṭake sajjethā"ti
samādapetvā ekekassa sahassasahassamūlaṃ cīvaraṃ dāpesi. Paccekabuddhā vuṭṭhavassā
anumodanaṃ katvā pakkamiṃsu. Gāmavāsinopi idaṃ puññakammaṃ katvā tato cuto
tāvatiṃsadevaloke nibbattitvā gaṇadevatā nāma ahesuṃ.
     Te tattha dibbasampattiṃ anubhavitvā kassapasammāsambuddhakāle kuṭumbikagehesu
nibbattiṃsu. Pubbe jeṭṭhakapesakāro jeṭṭhakakuṭumbikassa putto ahosi.
Bhariyāpissa ekassa jeṭṭhakakuṭumbikassa dhītā ahosi. Sesānaṃ bhariyāyo
sesakuṭumbikānaṃ dhītaro ahesuṃ, tā sabbāpi vayappattā parakulaṃ gacchantiyo
tesaṃ tesaṃyeva gehāni agamaṃsu. Athekadivasaṃ vihāre dhammassavane saṅghuṭṭhe
"satthā dhammaṃ desessatī"ti sutvā te sabbepi kuṭumbikā "dhammaṃ sossāmā"ti
bhariyāhi saddhiṃ vihāraṃ agamaṃsu. Tesaṃ vihāramajjhaṃ paviṭṭhakkhaṇe vassaṃ vassi. Yesaṃ
kulūpakā vā ñātisāmaṇerādayo vā atthi, te tesaṃ pariveṇādīni pavisiṃsu. 1-
Te pana tathārūpānaṃ natthitāya katthaci pavisituṃ avisahantā vihāramajjheyeva
aṭṭhaṃsu. Atha ne jeṭṭhakakuṭumbiko āha "passatha bho amhākaṃ vippakāraṃ,
kulaputtehi nāma ettakena lajjituṃ yuttan"ti. Ayya kiṃ karomāti. Mayaṃ
vissāsikaṭṭhānassa abhāvena imaṃ vippakāraṃ pattā, sabbe, dhanaṃ saṃharitvā pariveṇaṃ
karissāmāti. "sādhu ayyā"ti jeṭṭhako sahassaṃ adāsi. Sesā pañca pañca
satāni. Itthiyo aḍḍhateyyāni aḍḍhateyyāni satāni. Te taṃ dhanaṃ āharitvā
sahassakūṭāgāraparivāraṃ satthu vasanatthāya mahāpariveṇaṃ nāma kārāpesuṃ. Navakammassa
mahantatāya dhane appahonte pubbe dinnadhanato puna upaḍḍhūpaḍḍhaṃ adaṃsu.
@Footnote: 1 Sī. sesajanā kulūpagānaṃ ñātakānaṃ sāmaṇerādīnaṃ pariveṇādīni pavisiṃsu.
Niṭṭhite pariveṇe vihāramahaṃ karontā buddhappamukhassa bhikkhusaṃghassa sattāhaṃ
mahādānaṃ datvā vīsatiyā bhikkhusahassānaṃ cīvarāni sajjayiṃsu.
     Jeṭṭhakakuṭumbikassa pana bhariyā attano paññāya ṭhitā ahaṃ tehi samakaṃ
akatvā atirekataraṃ katvā "satthāraṃ pūjessāmī"ti anojapupphavaṇṇena sahassamūlena
sāṭakena saddhiṃ anojapupphacaṅkoṭakaṃ gahetvā satthāraṃ anojapupphehi pūjetvā
taṃ sāṭakaṃ satthu pādamūle ṭhapetvā "bhante nibbattanibbattaṭṭhāne anojapuppha-
vaṇṇaṃyeva me sarīraṃ hotu, anojātveva ca nāmaṃ hotū"ti patthanaṃ akāsi.
Satthā "evaṃ hotū"ti anumodanaṃ akāsi. Te sabbepi yāvatāyukaṃ ṭhatvā tato
cutā devaloke nibbattiṃsu. Te imasmiṃ buddhuppāde devalokā cavitvā jeṭṭhako
kukkuṭavatīnagare rājakule nibbattitvā viññutaṃ patto mahākappinarājā nāma
ahosi. Sesā amaccakulesu nibbattiṃsu. Jeṭṭhakassa bhariyā maddaraṭṭhe sākalanagare
rājakule nibbatti anojapupphavaṇṇamevassā sarīraṃ ahosi, tena anojātvevassā
nāmaṃ akaṃsu, sā vayappattā mahākappinarañño gehaṃ gantvā anojādevīti
pākaṭā ahosi.
     Sesitthiyopi amaccakulesu nibbattitvā vayappattā tesaṃyeva amaccaputtānaṃ
gehāni agamaṃsu. Te sabbepi rañño sampattisadisaṃ sampattiṃ anubhaviṃsu. Yadā hi
rājā alaṅkārapaṭimaṇḍito hatthiṃ abhiruhitvā vicarati, tadāpi te tatheva vicaranti.
Tasmiṃ assena vā rathena vā vicarante tepi tatheva vicaranti. Evaṃ te ekato
hutvā katānaṃ puññānaṃ balena ekatova sampattiṃ anubhaviṃsu. Rañño pana vālo,
vālavāhano, 1- puppho, pupphavāhano, supattoti pañceva assā honti. Tesu
rājā supattaṃ assaṃ sayaṃ ārohati, itare cattāro asse assārohānaṃ
@Footnote: 1 balo, balavāhano, 4/12 (syā).
Sāsanāharaṇatthāya adāsi. Rājā te pātova bhojetvā "gacchatha bhaṇe dve
vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṃghassa vā
uppannabhāvaṃ sutvā mayhaṃ sukhasāsanaṃ ārocethā"ti pesesi. Te catūhi dvārehi
nikkhamitvā dve tīṇi yojanāni āhiṇḍitvā kiñci sāsanaṃ alabhitvāva
paccāgamiṃsu.
     Athekadivasaṃ rājā supattaṃ āruhitvā amaccasahassaparivuto uyyānaṃ
gacchanto kilantarūpe pañcasatamatte vāṇijake nagaraṃ pavisante disvā "ime
addhānakilantā, addhā imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmī"ti te
pakkosāpetvā "kuto āgatatthā"ti pucchi. Atthi deva ito vīsatiyojanasatamatthake
sāvatthi nāma nagaraṃ, tato āgatamhāti. Atthi pana vo dese kiñci sāsanaṃ
uppannanti. Deva aññaṃ kiñci natthi, sammāsambuddho uppannoti. Rājā
tāvadeva balavapītiyā phuṭṭhasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā
puna "tātā kiṃ vadethā"ti pucchi. "buddho deva uppanno"ti. Rājā dutiyampi
tatiyampi tatheva vītināmetvā catutthavāre "kiṃ vadetha tātā"ti pucchitvā "buddho
uppanno"ti vutte "tātā sukhasāsanasavanāya satasahassaṃ vo dammī"ti vatvā
"aparampi kiñci sāsanaṃ atthi tātā"ti pucchi. Atthi deva dhammo uppannoti.
Rājā tampi sutvā purimanayeneva tayo vāre vītināmetvā catutthavāre "dhammo
uppanno"ti vutte "idhāpi vo satasahassaṃ dammī"ti vatvā "aparampi kiñci
sāsanaṃ atthi  tātā"ti pucchi. Atthi deva saṃgho uppannoti. Rājā tampi
sutvā tatheva tayo vāre vītināmetvā catutthavāre "saṃgho uppanno"ti vutte
"idhāpi vo satasahassaṃ dammī"ti vatvā amaccasahassaṃ oloketvā  "tātā kiṃ
karissāmā"ti 1- pucchi. "deva tumhe kiṃ karissathā"ti. Ahaṃ tātā "buddho
@Footnote: 1 karissathāti dhammapada. A. 4/14 (syā)
Uppanno saṃgho uppanno"ti sutvā na puna nivattissāmi, bhagavantaṃ uddissa
gantvā tassa santike pabbajissāmīti. Mayampi deva tumhehi saddhiṃ
pabbajissāmāti. Rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijakānaṃ datvā
"imaṃ anojāya nāma deviyā detha, sā tumhākaṃ tīṇi satasahassāni dassati, evañca
pana naṃ vadeyyātha `raññā kira te issariyaṃ vissaṭṭhaṃ, yathāsukhaṃ sampattiṃ
paribhuñjāhī"ti, sace pana `vo rājā kahan'ti pucchati, `satthāraṃ uddissa
pabbajissāmīti vatvā gato'ti 1- āroceyyāthā"ti āha. Amaccāpi attano attano
bhariyānaṃ tatheva sāsanaṃ pahiṇiṃsu. Rājā vāṇijake uyyojetvā assaṃ abhiruyha
amaccasahassaparivuto taṅkhaṇaññeva nikkhami.
     Satthāpi taṃdivasaṃ paccūsakāle lokaṃ volokento mahākappinarājānaṃ
saparivāraṃ disvā "ayaṃ mahākappino vāṇijakānaṃ santikā tiṇṇaṃ ratanānaṃ
uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya
amaccasahassaparivuto maṃ uddissa pabbajitukāmo sve rajjaṃ pahāya amaccasahassa-
parivuto maṃ uddissa pabbajitukāmo sve nikkhamissati, so saparivāro saha
paṭisambhidāhi arahattaṃ pāpuṇissati, paccuggamanaṃ karissāmī"ti punadivase cakkavattī
viya khuddakagāmabhojakaṃ rājānaṃ paccuggacchanto sayameva pattacīvaramādāya
vīsayojanasataṃ maggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle
chabbaṇṇabuddharaṃsiyo vissajjetvā nisīdi. Rājāpi āgacchanto ekaṃ nadiṃ
patvā "kā nāmāyan"ti pucchi. Aparacchā nāma 2- devāti. Kimassā parimāṇaṃ
tātāti. Gambhīrato gāvutaṃ, puthulato dve gāvutāni devāti. Atthi panettha
nāvā vā uḷumpo vāti. Natthi devāti. "nāvādīni olokente 3- amhe
jāti jaraṃ upaneti, jarā maraṇaṃ. Ahaṃ nibbematiko hutvā tīṇi ratanāni
@Footnote: 1 Sī. gatāti.          2 Sī. aravacchā.      3 Sī. rājā nadiṃ olokento.
Uddissa nikkhanto, tesaṃ me ānubhāvena idaṃ udakaṃ udakaṃ viya mā hotū"ti
ratanattayassa guṇaṃ āvajjetvā "itipi so bhagavā arahaṃ sammāsambuddho"ti
buddhaguṇaṃ anussaranto saparivāro assasahassena udakapiṭṭhe pakkhandi. Sindhavā
piṭṭhipāsāṇe viya pakkhandiṃsu. Khurānaṃ aggaṭṭhāneva 1- temiṃsu.
     So taṃ  uttaritvā purato gacchanto aparampi nadiṃ disvā "ayaṃ kā
nāmā"ti pucchi. Nīlavāhā 2- nāma devāti. Kimassā parimāṇanti, gambhīratopi
puthulatopi aḍḍhayojanaṃ devāti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā
"svākkhāto bhagavatā dhammo"ti dhammānussatiṃ anussaranto pakkhandi. Tampi
atikkamitvā gacchanto aparampi nadiṃ disvā "ayaṃ kā nāmā"ti pucchi.
Candabhāgā nāma devāti. Kimassā parimāṇanti. Gambhīratopi puthulatopi yojanaṃ
devāti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā "suppaṭipanno bhagavato
sāvakasaṃgho"ti saṃghānussatiṃ anussaranto pakkhandi. Tampi nadiṃ atikkamitvā
gacchanto satthu sarīrato nikkhantā chabbaṇṇabuddharasmiyo nigrodharukkhassa
sākhāviṭapapalāsāni obhāsayamānā disvā cintesi "ayaṃ obhāso neva candassa,
na sūriyassa, na devamārabrahma 3- supaṇṇanāgānaṃ aññatarassa, addhā ahaṃ
satthāraṃ uddissa āgacchanto sammāsambuddhena diṭṭho bhavissāmī"ti. So
tāvadeva assapiṭṭhito otaritvā onatasarīro rasmiyānusārena satthāraṃ
upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pāvisi. So
satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ anupubbiṃ
kathaṃ kathesi. Desanāpariyosāne saparivāro rājā sotāpattiphale patiṭṭhahi.
     Atha sabbe uṭṭhahitvā pabbajjaṃ yāciṃsu. Satthā "āgamissati nu kho
imesaṃ kulaputtānaṃ iddhimayapattacīvaran"ti upadhārento "ime kulaputtā
@Footnote: 1 Sī. aggaggāneva (mano. pū. 1/285-6, sā.pa. 2/269).  2. Ma. nīlavāhanā.
@3 cha.Ma....brāhmaṇa...
Paccekabuddhasahassānaṃ cīvarasahassaṃ adaṃsu, kassapabuddhakāle vīsatiyā bhikkhusahassānaṃ
vīsaticīvarasahassānipi adaṃsu, anacchariyaṃ imesaṃ kulaputtānaṃ idadhimayapatta-
cīvarāgamanan"ti ñatvā dakkhiṇahatthaṃ pasāretvā "etha bhikkhavo, caratha brahmacariyaṃ
sammā dukkhassa antakiriyāyā"ti āha. Te tāvadeva aṭṭhaparikkhāradharā
vassasaṭṭhikattherā 1- viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ
vanditvā ekamantaṃ nisīdiṃsu.
     Te pana vāṇijakā rājagehaṃ gantvā deviyā raññā pahitasāsanaṃ
ārocetvā deviyā "āgacchantū"ti vutte pavisitvā ekamantaṃ aṭṭhaṃsu. Atha ne
devī pucchi "tātā kiṃ kāraṇā āgatatthā"ti. Mayaṃ raññā tumhākaṃ santikaṃ
pesitā, tīṇi kira no satasahassāni dethāti. "bahuṃ bhaṇe bhaṇatha, kiṃ tumhehi
rañño santike kataṃ, kismiṃ vo rājā pasanno ettakaṃ dhanaṃ dāpetīti. Devi
na aññaṃ kiñci kataṃ, ekaṃ pana sāsanaṃ ārocayimhāti. Sakkā pana
tātā mayhampi taṃ ārocetunti. Sakkā devīti suvaṇṇabhiṅgārena mukhaṃ vikkhāletvā
devi buddho loke uppannoti. Sāpi taṃ sutvā pītiyā phuṭṭhasarīrā tikkhattuṃ
kiñci asallakkhetvā catutthavāre "buddho uppanno"ti sutvā kiṃ tātā imasmiṃ
pade raññā dinnanti. Satasahassaṃ devīti. Tātā ananucchavikaṃ raññā kataṃ
evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassadadamānena. Ahaṃ vo mama duggata-
paṇṇākāre tīṇi satasahassāni dammi, aparaṃ kiñci tumhehi ārocitanti. Te
idañca idañcāti itarānipi dve sāsanāni ārocesuṃ. Devī purimanayeneva
tayo tayo vāre asallakkhetvā catutthacatutthavāre tīṇi tīṇi satasahassāni
adāsi. Evaṃ te sabbāni dvādasasatasahassāni labhiṃsu.
@Footnote: 1 Sī.,i. vassasatika....
     Atha ne devī pucchi "rājā kahaṃ tātā"ti. Devi rājā "satthāraṃ
uddissa pabbajissāmī"ti vatvā gatoti. Mayhaṃ tena kiṃ sāsanaṃ dinnanti.
Sabbaṃ kira issariyaṃ tumhākaṃ vissaṭṭhaṃ "tumhe kira yathāsukhaṃ sampattiṃ
anubhavathā"ti. Amaccā pana kuhiṃ tātāti. Tepi raññā saddhiṃ "pabbajissāmā"ti
gatā devīti. Sā tesaṃ bhariyāyo pakkosāpetvā "ammā tumhākaṃ sāmikā
raññā saddhiṃ `pabbajissāmā'ti gatā, tumhe kiṃ karissathā"ti. Kiṃ pana tehi amhākaṃ
sāsanaṃ pahitaṃ devīti. Tehi kira attano sampatti tumhākaṃ vissaṭṭhā "tumhe kira
sampattiṃ yathāsukhaṃ paribhuñjathā"ti. Tumhe pana devi kiṃ karissāmāti. Amhākaṃ 1-
so tāva rājā magge ṭhito tīhi satasahassehi tīṇi ratanāni pūjetvā
kheḷapiṇḍaṃ viya sampattiṃ pahāya "pabbajissāmī"ti nikkhanto, mayāpi tiṇṇaṃ
ratanānaṃ sāsanaṃ sutvā tāni navahi satasahassehi pūjitāni, na kho panesā
sampatti nāma raññoyeva dukkhā, mayhampi dukkhā eva. Ko raññā
chaḍḍitakheḷapiṇḍaṃ jaṇṇukehi bhūmiyaṃ patiṭṭhahitvā mukhena gaṇhissati, na mayhaṃ
sampattiyā attho, satthāraṃ uddissa pabbajissāmīti. Devi mayampi tumhehi
saddhiṃ pabbajissāmāti. Sace sakkotha, sādhūti. Sakkoma devīti. Tena hi
"ethā"ti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā
antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā paṭhamaṃ pucchitā, tatheva pucchitvā
sabbaṃ pavattiṃ sutvā "raññā gatamaggaṃ olokethā"ti vatvā "sindhavānaṃ
padavalañjaṃ na passāmā"ti vutte rājā "tīṇi ratanāni uddissa nikkhantosmī"ti
saccakiriyaṃ karitvā tiṇṇaṃ ratanānaṃ guṇe anussaritvā gato bhavissati, ahampi
tīṇi ratanāni uddissa nikkhantā, tesaṃ me ānubhāvena idaṃ udakaṃ udakaṃ
viya mā hotūti tiṇṇaṃ ratanānaṃ guṇe anussarantī rathasahassaṃ pesesi, udakaṃ
piṭṭhipāsāṇasadisaṃ ahosi, cakkānaṃ aggaṭṭhāneva temiṃsu. Eteneva upāyena
itarā dvepi nadiyo uttariṃsu.
     Satthā tāsaṃ āgatabhāvaṃ ñatvā yathā tā attano santike nisinne
sāmike bhikkhū na passanti, tathā adhiṭṭhāsi. Devīpi āgacchantī satthu sarīrato
@Footnote: 1 Sī.,Ma. ammā.
Nikkhantā rasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā vanditvā
ekamantaṃ ṭhitā pucchi "bhante mahākappino rājā tumhe uddissa nikkhamitvā
gato, kahaṃ nu kho so, amhākaṃ taṃ dassethā"ti. Nisīdatha tāva, idheva naṃ
passissathāti, tā sabbāpi haṭṭhatuṭṭhā "idheva kira nisinnā sāmike no
passissāmā"ti nisīdiṃsu. Satthā anupubbiṃ kathaṃ kathesi. Anojādevī desanā-
pariyosāne  tāhi saddhiṃ sotāpattiphalaṃ pāpuṇi. Mahākappino thero tāsaṃ
desiyamānaṃ dhammadesanaṃ sutvā saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇi.
Tasmiṃ khaṇe satthā tāsaṃ te bhikkhū dassesi. Tāsaṃ hi āgatakkhaṇeyeva attano
sāmike kāsāvadhare muṇḍasīse disvā cittaṃ ekaggaṃ na bhaveyya, maggaphalaṃ
nibbattetuṃ sakkā na bhaveyya. Tasmā acalasaddhāya patiṭṭhitakālato paṭṭhāya
tāsaṃ te bhikkhū arahattapatte dassesi. Tāpi te disvā pañcapatiṭṭhitena
vanditvā "bhante tumhākaṃ pabbajitakiccaṃ matthakappattan"ti vatvā satthāraṃ
vanditvā ekamantaṃ ṭhatvā pabbajjaṃ yāciṃsu.
     Evaṃ vutte satthā uppalavaṇṇāya theriyā āgamanaṃ cintesi. Sā satthu
cintitakkhaṇeyeva ākāsena āgantvā tā sabbā itthiyo gahetvā ākāsena
bhikkhunūpassayaṃ netvā pabbājesi. Tā sabbā nacirasseva arahattaṃ pāpuṇiṃsu. Satthā
bhikkhusahassaṃ ādāya ākāsena jetavanaṃ agamāsi. Tatra sudaṃ āyasmā mahākappino
rattiṭṭhānādīsu "aho sukhaṃ, aho sukhan"ti udānaṃ udānento vicarati. Bhikkhū
bhagavato ārocesuṃ "bhante mahākappino `aho sukhaṃ, aho sukhan'ti udānaṃ udānento
vicarati, attano rajjasukhaṃ ārabbha udāneti maññeti. Satthā taṃ pakkosāpetvā
"saccaṃ kira tvaṃ kappina kāmasukhaṃ ārabbha udānaṃ udānesī"ti. Bhagavā me bhante
taṃ ārabbha udānabhāvaṃ vā aññaṃ ārabbha udānabhāvaṃ vā jānātīti. Atha satthā
"na bhikkhave mama putto kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udāneti, puttassa
pana me dhammaṃ carato dhammapīti nāma uppajjati, so amatamahānibbānaṃ ārabbha
evaṃ udānaṃ udānesī"ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha:-
             "dhammapīti sukhaṃ seti       vippasannena cetasā
             ariyappavedite dhamme     sadā ramati paṇḍito"ti. 1-
     Athekadivasaṃ satthā bhikkhū āmantesi "kacci bhikkhave kappino bhikkhūnaṃ
dhammaṃ desesī"ti. Appossukko bhante diṭṭhadhammasukhavihāraṃ anuyutto viharati,
ovādamattampi na detīti. Satthā theraṃ pakkosāpetvā "saccaṃ kira tvaṃ
kappina antevāsikānaṃ ovādamattampi na desī"ti. Saccaṃ bhanteti. Brāhmaṇa
mā evaṃ akāsi, ajja paṭṭhāya upagatānaṃ bhikkhūnaṃ dhammaṃ desehīti. "sādhu
bhante"ti thero bhagavato vacanaṃ sirasā sampaṭicchitvā ekovādeneva
samaṇasahassaṃ arahatte patiṭṭhāpesi. Tena naṃ satthā paṭipāṭiyā attano
sāvake ṭhānantare ṭhapento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhuovādakānaṃ
yadidaṃ mahākappino"ti 2- etadagge ṭhapesi.
     [66] Evaṃ thero pattaarahattaphalo attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha.
Udito ajaṭākāseti sakalākāse udito uṭṭhito pākaṭabhūto. Saradambare
saradakāle ākāse ravīva sūriyo ivāti attho.
     [70] Akkhadasso tadā āsinti tasmiṃ padumuttarassa bhagavato kāle
sāradassī hitadassī ācariyo pākaṭo ahosinti attho.
     [71] Sāvakassa katāvinoti tassa bhagavato me manaṃ mama cittaṃ, tappayantassa
tosayantassa sāvakassa ovādakassa guṇaṃ pakāsayato aggaṭṭhāne ṭhapentassa
katāvino sātaccakiccayuttassa vacanaṃ sutvāti sambandho.
     [73] Haṃsasamabhāgoti haṃsasadisagāmi. Haṃsadundubhinissanoti haṃsaravo
dundubhibherisaddasadisavacano "etaṃ mahāmattaṃ passatha bhikkhavo"ti āhāti sambandho.
     [74] Samuggatatanūruhanti 3- suṭṭhu uggatalomaṃ uddhaggalomaṃ, udagyamanaṃ vā.
Jīmūtavaṇṇanti 4- muttaphalasamānavaṇṇaṃ sundarasarīrapabhanti attho. Pīṇaṃsanti 5-
paripuṇṇaṃ aṃsaṃ. Pasannanayanānananti pasannaakkhipasannamukhanti attho.
@Footnote: 1 khu.dha. 25/79/31.                              2 aṅ.ekaka. 20/231/25.
@3 pāḷi. samuddhaggatanuruhaṃ.     4 pāḷi. jūmuttavaṇṇaṃ.        5 pāḷi. ruciraṃ.
     [75] Katāvinoti 1- katādhikārassa etadagge ṭhitassa bhikkhuno ṭhānaṃ so
eso muditāya pahaṭṭhacittatāya patthetīti sambandho.
     [81] Sataso anusāsiyāti dhammena samena vacanena kāraṇavasena
anusāsitvāti attho. Bārāṇasiyamāsanneti 2- bārāṇasiyā samīpe pesakāragāme. Jāto
keniyajātiyanti tantavāyajātiyā pesakārakule jātoti attho. Sesaṃ suviññeyyamevāti.
                  Mahākappinattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 269-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5748              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5748              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=123              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3679              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4504              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4504              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]