ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 534/122. 2. Vakkalittherāpadānavaṇṇanā
     dutiyāpadāne ito satasahassamhītiādikaṃ āyasmato vakkalittherassa
apadānaṃ. Ayampi thero purimajinavaresu katādhikāro tattha tattha bhave
@Footnote: 1 aṃ.ekaka. 20/197/23.
Vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare
kulagehe nibbatto viññutaṃ patto satthu santikaṃ gacchantehi upāsakehi
saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthārā ekaṃ
bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapitaṃ disvā sayampi taṃ ṭhānantaraṃ
patthento sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā paṇidhānaṃ
akāsi. Satthā tassa anantarāyaṃ disvā byākāsi. 1-
     So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato
kāle sāvatthiyaṃ brāhmaṇakule nibbatti, tassa vakkalīti nāmaṃ kariṃsu. Tattha
kalīti aparādhatilakāḷakādidosassa adhivacanaṃ. Niddhantasuvaṇṇapiṇḍasadisatāya
apagato byapagato kali doso assāti vakārāgamaṃ katvā vakkalīti vuccati.
So vuddhippatto tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ gato,
satthāraṃ disvā rūpakāyasampattidassanena atitto satthārā saddhiṃyeva vicarati.
"agāramajjhe vasanto niccakālaṃ satthu dassanaṃ na labhissāmī"ti satthu
santike pabbajitvā ṭhapetvā bhojanakālaṃ sarīrakiccakālañca sesakāle yattha
ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ kiccaṃ pahāya bhagavantaṃ
olokentoyeva viharati. Satthā tassa ñāṇaparipākaṃ āgamento bahukālaṃ
tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ "kiṃ te vakkali
iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati so maṃ passati,
yo maṃ passati, so dhammaṃ passati. Dhammaṃ hi vakkali passanto maṃ passatī"ti 2- āha.
Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na
sakkoti. Tato satthā "nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī"ti
@Footnote: 1 cha.Ma. byākari.            2 saṃ.kha. 17/87/96.
Vassūpanāyikadivase "apehi vakkalī"ti theraṃ paṇāmesi. So satthārā paṇāmito
satthu sammukhe ṭhātuṃ asakkonto "kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ
na labhāmī"ti gijjhakūṭe pabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa taṃ pavattiṃ
ñatvā "ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ
nāseyyā"ti attānaṃ dassetvā obhāsaṃ vissajjento:-
             "pāmojjabahulo bhikkhu     pasanno buddhasāsane
             adhigacche padaṃ santaṃ       saṅkhārūpasamaṃ sukhan"ti 1-
gāthaṃ vatvā "ehi vakkalī"ti 2- hatthaṃ pasāresi. Thero "dasabalo me diṭṭho,
`ehī'ti avhāyanampi laddhan"ti balavapītisomanassaṃ uppādetvā "kuto
gacchāmī"ti attano gamanabhāvaṃ ajānitvāva satthu sammukhe ākāse pakkhanditvā
paṭhamena pādena pabbate ṭhitoyeva satthārā vuttagāthāyo āvajjento
ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭha-
kathāyaṃ 3- dhammapadavaṇṇanāyañca 2- āgataṃ.
     Idha pana evaṃ veditabbaṃ 4-:- "kiṃ te vakkalī"tiādinā satthārā
ovadito gijjhakūṭe viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvato
eva vipassanā vīthiṃ na otarati. Bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā
adāsi. So puna vipassanaṃ matthakaṃ pāpetuṃ nāsakkhiyeva. Athassa āhāravekallena
vātābādho uppajji, taṃ vātābādhena pīḷiyamānaṃ ñatvā bhagavā tattha gantvā
pucchanto:-
             "vātarogābhinīto tvaṃ     viharaṃ kānane vane
             paviddhagocare lūkhe       kathaṃ bhikkhu karissasī"ti 5-
@Footnote: 1 khu.dha. 25/381/83.                        2 dhammapada.A. 8/84 (syā).
@3 mano. pū. 1/224.      4 thera.A. 2/66.     5 khu.thera. 26/350-54/325.
Āha. Taṃ sutvā thero:-
             "pītisukhena vipulena       pharamāno samussayaṃ
             lūkhampi abhisambhonto      viharissāmi kānane.
             Bhāvento satipaṭṭhāne    indriyāni balāni ca
             bojjhaṅgāni ca bhāvento  viharissāmi kānane.
             Āraddhavīriye pahitatte    niccaṃ daḷhaparakkame
             samagge sahite disvā     viharissāmi kānane.
             Anussaranto sambuddhaṃ      aggaṃ dantaṃ samāhitaṃ
             atandito rattindivaṃ       viharissāmi kānane"ti 1-
catasso gāthāyo abhāsi. Tāsaṃ attho theragāthāvaṇṇanāyaṃ 2- vuttoyeva. Evaṃ
thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.
     [28] So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha itoti
kakusandhādīnaṃ uppannabhaddakappato heṭṭhā kappasatasahassamatthaketi attho.
     [29] Padumākāravadanoti supupphitapadumasassirīkamukho. Padumapattakkhoti
setapadumapupphapaṇṇasadisaakkhīti attho.
     [30] Padumuttaragandhovāti padumagandhamukhoti attho.
     [31] Andhānaṃ nayanūpamoti cakkhuvirahitānaṃ sattānaṃ nayanasadiso,
dhammadesanāya sabbasattānaṃ paññācakkhādicakkhudāyakoti attho. Santavesoti
santasabhāvo santairiyāpatho. Guṇanidhīti guṇānaṃ nidhi, sabbaguṇagaṇānaṃ
@Footnote: 1 khu.thera. 26/350-54/325.           2 thera.A. 2/66.
Nidhānaṭṭhānabhūtoti attho. Karuṇāmatiākaroti sādhūnaṃ cittakampanasaṅkhātāya karuṇāya ca
1- atthānatthaminanaparicchinnamatiyā 1- ca ākaro ādhārabhūto.
     [32] Brahmāsurasuraccitoti brahmehi ca asurehi ca devehi ca accito
pūjitoti attho.
     [33] Madhurena rutena cāti karavīkarutamadhurena saddena sakalaṃ janaṃ
rañjayantīti sambandho. Santhavī sāvakaṃ sakanti attano sāvakaṃ madhuradhammadesanāya
santhavī, thutiṃ akāsīti attho.
     [34] Saddhādhimuttoti saddahanasaddhāya sāsane adhimutto patiṭṭhitoti
attho. Mama dassanalālasoti mayhaṃ dassane byāvaṭo tapparo. 2-
     [35] Taṃ ṭhānamabhirocayinti taṃ saddhādhimuttaṭṭhānantaraṃ abhirocayiṃ, icchiṃ
patthesinti attho.
     [40] Pītamaṭṭhanivāsananti siliṭṭhasuvaṇṇavaṇṇavatthe nivatthanti attho.
Hemayaññopacitaṅganti suvaṇṇapāmaṅgalaggitagattanti attho.
     [47-48] Nonītasukhumālaṃ manti navanītamiva mudutaluṇahatthapādaṃ. Jāta-
pallavakomalanti asokapallavapattakomalamiva mudukanti attho. Pisācībhayatajjitāti
tadā evaṃbhūtaṃ kumāraṃ maṃ aññā pisācī ekā rakkhasī bhayena tajjesi
bhiṃsāpesīti attho. Tadā mahesissa sammāsambuddhassa pādamūle maṃ sāyesuṃ
nipajjāpesuṃ. Dīnamānasā bhītacittā mama mātāpitaro imaṃ dārakaṃ te dadāma,
imassa saraṇaṃ patiṭṭhā hotu nātha nāyakāti attho. 3-
     [49] Tadā paṭiggahi so manti so bhagavā tadā tasmiṃ mama mātuyā
dinnakāle jālinā jālayuttena saṅkhālakena 4- cakkalakkhaṇādīhi lakkhitena
mudukomalapāṇinā mudukena visuddhena hatthatalena maṃ aggahesīti attho.
@Footnote: 1-1 Sī. suparisudadhāya matiyā.              2 Sī. parāyaṇo.
@3 cha.Ma. sambandho.                     4 Sī. jālasuttena saṅkhalaṅkena.
     [52] Sabbapāramisambhūtanti sabbehi dānapāramitādīhi sambhūtaṃ jātaṃ.
Nīlakkhinayanaṃ varaṃ puññasambhārajaṃ uttamanīlaakkhivantaṃ sabbasubhākiṇṇaṃ sabbena
subhena vaṇṇena saṇṭhānena ākiṇṇaṃ gahanībhūtaṃ rūpaṃ bhagavato hatthapādasīlādirūpaṃ
disvāti attho. Tittiṃ apatto viharāmi ahanti sambandho.
     [61] Tadā maṃ caraṇantagoti tasmiṃ mayhaṃ arahattaṃ pattakāle sīlādi-
paṇṇarasannaṃ caraṇadhammānaṃ antago, pariyosānappatto paripūrakārīti attho.
"maraṇantago"tipi pāṭho, tassa maraṇassa antaṃ nibbānaṃ pattoti attho.
Saddhādhimuttānaṃ aggaṃ paññapesīti sambandho. Atha satthā bhikkhusaṃghamajjhe
nisinno "etadaggaṃ bhikkhave mama sāvakānaṃ saddhādhimuttānaṃ bhikkhūnaṃ yadidaṃ
vakkalī"ti 3- maṃ etadaggaṭṭhāne ṭhapesīti vuttaṃ hoti. Sesaṃ suviññeyyamevāti.
                    Vakkalittherāpadānavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 50 page 264-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5642              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5642              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=122              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4474              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4474              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]