ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                          54. Kaccāyanavagga
               533/121. 1. Mahākaccāyanattherāpadānavaṇṇanā
     catupaññāsamavagge paṭhamāpadāne padumuttaro nāma jinotiādikaṃ
āyasmato mahākaccāyanattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro
tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa
bhagavato kāle gahapatimahāsālakule nibbattitvā vuddhippatto ekadivasaṃ satthu
santike dhammaṃ suṇanto satthārā saṅkhittena bhāsitassa vitthārena atthaṃ
vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā sayampi taṃ ṭhānantaraṃ
patthento paṇidhānaṃ katvā dānādīni puññāni katvā devamanussesu saṃsaranto
sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto ekasmiṃ
vanasaṇḍe nisinnaṃ bhagavantaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ
akāsi.
     So tena puññena aparāparaṃ sugatīsuyeva parivattento kassapadasabalassa
kāle bārāṇasiyaṃ kulagehe nibbattitvā parinibbute bhagavati suvaṇṇacetiya-
kammaṭṭhāne satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ 1- katvā "imassa
nissandena nibbattanibbattaṭṭhāne sarīraṃ me suvaṇṇavaṇṇaṃ hotū"ti patthanaṃ
akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekabuddhantaraṃ devamanussesu saṃsaritvā
imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa purohitagehe nibbatti,
tassa nāmaggahaṇadivase mātā "mayhaṃ putto suvaṇṇavaṇṇo, attano nāmaṃ
gahetvā āgato"ti kañcanamāṇavotveva nāmaṃ akāsi. So vuddhimanvāya
tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena
@Footnote: 1 Ma. cayaṃ.
Kaccāyanoti paññāyittha. Atha rājā caṇḍapajjoto buddhuppādaṃ sutvā
"ācariya tumhe tattha gantvā satthāraṃ idhānethā"ti pesesi. So attaṭṭhamo
satthu santikaṃ upagato tassa satthā dhammaṃ desesi, desanāpariyosāne sattahi
janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi.
     [1] So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha.
Taṃ heṭṭhā vuttatthameva. Atha satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Te
tāvadeva dvaṅgulamattakesamassuiddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ.
Evaṃ thero sadatthaṃ nipphādetvā "bhante rājā pajjoto tumhākaṃ pāde
vandituṃ dhammañca sotuṃ icchatī"ti ārocesi. Satthā "tvaṃyeva kaccāna tattha
gaccha, tayi gate rājā pasīdissatī"ti āha. Thero satthu āṇāya attaṭṭhamo
tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna
satthu santikameva āgato. Attano pubbapatthanāvasena kaccāyanappakaraṇaṃ
mahāniruttippakaraṇaṃ nettippakaraṇanti pakaraṇattayaṃ saṃghamajjhe byākāsi. Atha
santuṭṭhena bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ saṅkhittena bhāsitassa
vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno"ti 1- etadaggaṭṭhāne ṭhapito
aggaphalasukhena vihāsīti.
                 Mahākaccāyanattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 263-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5601              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5601              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3626              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4449              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4449              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]