ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               491/79. 9. Dhammaruciyattherāpadānavaṇṇanā 1-
     [171] Navamāpadāne tadāhaṃ māṇavo āsinti yadā sumedhapaṇḍito
dīpaṅkarabhagavato santikā byākaraṇaṃ labhi. Tadā ahaṃ megho nāma brāhmaṇamāṇavo
hutvā sumedhatāpasena saha isipabbajjaṃ pabbajitvā sikkhāpadesu sikkhito
@Footnote: 1 pāḷi. dhammaruci....
Kenaci pāpasahāyena saṃsaṭṭho saṃsaggadosena pāpavitakkādivasaṃ gato mātughāta-
kammavasena narake aggijālādidukkhamanubhavitvā tato cuto samudde timiṅgalamahāmaccho
hutvā nibbatto, samuddamajjhe gacchantaṃ mahānāvaṃ gilitukāmo gato. Disvā maṃ
vāṇijā bhītā "aho gotamo bhagavā"ti saddamakaṃsu. Atha mahāmaccho pubba-
vāsanāvasena buddhagāravaṃ uppādetvā tato cuto sāvatthiyaṃ vibhavasampanne
brāhmaṇakule nibbatto saddho pasanno satthu dhammadesanaṃ sutvā pabbajitvā
saha paṭisambhidāhi arahattaṃ pāpuṇitvā divasassa tikkhattuṃ upaṭṭhānaṃ gantvā
saramāno vandati. Tadā bhagavā "caraṃ dhammarucī"ti maṃ āha.
     [184] Atha so thero "suciraṃ satapuññalakkhaṇan"tiādīhi gāthāhi
thomesi. Bhante satapuññalakkhaṇadhara gotama. Patipubbena visuddhapaccayanti pubbe
dīpaṅkarapādamūle paripuṇṇapāramīpaccayasambhāro suṭṭhu ciraṃ kālaṃ mayā na diṭṭho
asīti attho. Ahamajjasupekkhananti ajja imasmiṃ divase ahaṃ supekkhanaṃ
sundaradassanaṃ, sundaradiṭṭhaṃ vā nirupamaṃ viggahaṃ upamārahitasarīraṃ gotamaṃ vata
ekantena passāmi dakkhāmīti attho.
     [185-86] Suciraṃ vihatatamo mayāti visesena hatatamo viddhaṃsitamoho
tvaṃ mayāpi suṭṭhu ciraṃ thomitoti attho. Sucirakkhena nadī visositāti esā
taṇhānadī sundararakkhena gopanena visesena sositā, abhabbuppattikatā tayāti
attho. Suciraṃ amalaṃ visodhitanti suṭṭhu ciraṃ dīghena addhunā amalaṃ nibbānaṃ
visesena sodhitaṃ, suṭṭhu kataṃ adhigataṃ tayāti attho. Nayanaṃ ñāṇamayaṃ mahāmune.
Cirakālasamaṅgitoti mahāmune mahāsamaṇe ñāṇamayaṃ nayanaṃ dibbacakkhuṃ cirakālaṃ
samadhigato sampatto tvanti attho. Avinaṭṭho punarantaranti ahaṃ puna antaraṃ
antarābhave majjhe 1- parinaṭṭho parihīno ahosinti attho. Punarajjasamāgato
@Footnote: 1 Sī. ahaṃ puna antarā vemajjhe.
Tayāti ajja imasmiṃ kāle tayā saddhiṃ punapi samāgato ekībhūto saha vasāmīti
attho. Na hi nassanti katāni gotamāti gotama sabbaññubuddha tayā saddhiṃ
katāni samāgamādīni na hi nassanti yāva khandhaparinibbānā na vinā
bhavissantīti attho. Sesaṃ uttānamevāti.
                   Dhammaruciyattherāpadānavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 50 page 260-262. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5562              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5562              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2888              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3603              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]